365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 18.14

ṣṭԲ� ٲٳ 첹ṇa� ca ṛt󲹲󲹳 |
ś ṛt󲹰쳦ṣṭ 岹� ٰ 貹ñ ||14||

The Subodhinī commentary by Śrīdhara

Բ ṣṭԲپ | ṣṭԲ� śī | 岹岵Գٳ󾱰ṅk� | ṛt󲹲󲹳anekaprakāram | 첹ṇa� ṣuḥſdzٰ徱 | ⲹٲ� ū貹ٲś | ṛt󲹲ūٲṣṭ ṇāpī� | atraitadeva 貹ñ� ṇa� daivam | ṣuⲹԳܲ󲹰첹徱ٲ徱'Գٲ峾ī ||14||

The Sārārthavarṣiṇ� commentary by Viśvanātha

Բ𱹲 ṇaⲹپ īپ | ṣṭԲ� śī | ᲹḍaԳٳ󾱰ṅk�, 첹ṇa� ṣuḥſdzٰ徱 | ṛt󲹲󲹳anekaprakāram | ṛt󲹰쳦ṣṭ ṇāpī� pṛthag� | 岹� 'Գٲ峾ī ca ||14||

The Gītābhūṣaṇa commentary by Baladeva

Բ𱹲 ṇaⲹپ īپ | ṣṭīⲹٱ jīvenetyṣṭԲ� śī� ī� asya ñṛt첹ṛt śܳپ ṣa hi ṣṭ ṣṭ ity(PraśnaU 4.9) | ūٰś ñ'ٲ eva (Vs 2.3.18) iti śāstrārthavattt(Vs 2.3.26) ٲ徱 ca | 첹ṇa� śdzٰ徱Բ첹 | ṛt󲹲� 첹Ծṣpٳٲ ṛt󲹲 | ca ṛt󲹰쳦ṣṭ ṇāpī� pṛthag� | 岹� cetyatra 첹Ծṣp岹 hetupracaye 岹� sarrādhya� 貹� brahma 貹ñ | 첹Ծṣpٳ屹Գٲ峾ī harirmukhyo ٳܰٲⲹٳ� | ԻⲹṇaīDZ貹첹ṇo' karmapravartaka
iti Ծśⲹ� karma ٲٱ󲹱ṣu kartṛtbhiniveśaspṛhāvirahitānā� 첹ṇi na Ի󲹰īپ 屹� |

nanu īⲹ 첹ṛt 貹śⲹٳٱ sati tasya karma svaniyojyatpatti�, kāṣṭhāditulyatt | 󾱲Ծṣeśٰṇi ca ⲹٳԾ | 󾱲 پٳ� na śٴ niyojyo ṛṣṭa� | ucyate 貹śԲ dattairdehendriyādibhistenaihitaśaktibhisٲdhārabhūto īٲ󾱳ٲśپ󾱲ٲūٴ īٲ󾱳ٲśپ첹� san karmasiddhaye svecchayaiva Ի徱첹󾱳پṣṭ󲹳پ | 貹śٳ tatsarntaḥsthastasminnanumati� 岹Բٲ� ⲹīپ īⲹ 󾱲 ṛtپԾṛtپٳٱīپ na 쾱ñǻⲹ | evameva ūٰ niṛṇītan 貹ٳٲٳٲ󲹰ٱ� (? parāt tac-chrute�, 2.3.40) ity徱 | nanu muktasya īⲹ 첹ṛt� na , tasya Իⲹṇān�
徱پ cenna, ٲ ṅk貹� 徱� ٱṣāṃ sattt ||14||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: