Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.14
ṣṭԲ� ٲٳ 첹 첹ṇa� ca ṛt |
ś ṛt쳦ṣṭ 岹� ٰ 貹ñ ||14||
The Subodhinī commentary by Śrīdhara
Բ ṣṭԲپ | ṣṭԲ� śī | 첹 岹岵Գٳṅk� | ṛtanekaprakāram | 첹ṇa� ṣuḥſdzٰ徱 | � ⲹٲ� ū貹ٲś | ṛtūٲṣṭ ṇāpī� � | atraitadeva 貹ñ� ṇa� daivam | ṣuⲹԳܲ첹徱ٲ徱'Գٲ峾ī ||14||
The Sārārthavarṣiṇ� commentary by Viśvanātha
Բ𱹲 ṇaⲹپ īپ | ṣṭԲ� śī | 첹 ᲹḍaԳٳṅk�, 첹ṇa� ṣuḥſdzٰ徱 | ṛtanekaprakāram | ṛt쳦ṣṭ ṇāpī� pṛthag� | 岹� 'Գٲ峾ī ca ||14||
The Gītābhūṣaṇa commentary by Baladeva
Բ𱹲 ṇaⲹپ īپ | ṣṭīⲹٱ jīvenetyṣṭԲ� śī� 첹 ī� asya ñṛt첹ṛt śܳپ ṣa hi ṣṭ ṣṭ ity(PraśnaU 4.9) 徱 | ūٰś ñ'ٲ eva (Vs 2.3.18) iti 첹 śāstrārthavattt(Vs 2.3.26) ٲ徱 ca | 첹ṇa� śdzٰ徱Բ첹 | ṛt� 첹Ծṣpٳٲ ṛt | ca ṛt쳦ṣṭ ṇāpī� 屹 pṛthag� | 岹� cetyatra 첹Ծṣp岹 hetupracaye 岹� sarrādhya� 貹� brahma 貹ñ | 첹Ծṣpٳ屹Գٲ峾ī harirmukhyo ٳܰٲⲹٳ� | ԻⲹṇaīDZ貹첹ṇo' karmapravartaka
iti Ծśⲹ� karma ٲٱṣu kartṛtbhiniveśaspṛhāvirahitānā� 첹ṇi na Իīپ 屹� |
nanu īⲹ 첹ṛt 貹śⲹٳٱ sati tasya karma svaniyojyatpatti�, kāṣṭhāditulyatt | Ծṣeśٰṇi ca ⲹٳԾ � | پٳ� na śٴ niyojyo ṛṣṭa� | ucyate 貹śԲ dattairdehendriyādibhistenaihitaśaktibhisٲdhārabhūto īٲٲśپٲūٴ īٲٲśپ첹� san karmasiddhaye svecchayaiva Ի徱첹پṣṭپ | 貹śٳ tatsarntaḥsthastasminnanumati� 岹Բٲ� ⲹīپ īⲹ ṛtپԾṛtپٳٱīپ na 쾱ñǻⲹ | evameva ūٰ niṛṇītan 貹ٳٲٳٲٱ� (? parāt tac-chrute�, 2.3.40) ity徱 | nanu muktasya īⲹ 첹ṛt� na , tasya Իⲹṇān�
徱پ cenna, ٲ ṅk貹� 徱� ٱṣāṃ sattt ||14||
__________________________________________________________