Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 18.3
ٲⲹ� ṣa徱ٲ karma ܰīṣiṇa� |
ⲹñԲٲ貹ḥk na ٲⲹپ 貹 ||3||
The Subodhinī commentary by Śrīdhara
ṣa� ٲ岵ٰ𱹲 ٲ岵śٳ� | na 첹ٲ岵 iti | etadeva ԳٲԾԲ ṛḍī첹ٳ� ٲ岹� 岹śⲹپ ٲⲹپ | ṣaṃs徱ṣa첹ٱԲ 𱹲� bandhakamiti ٴ� ṣām辱 karma ٲⲹپ eke ṅk� ܰīṣiṇa iti | ⲹ� 屹� ṃsٲūīپ Ծṣe� ܰṣaԲٳٳܰṃs ٲ | īṣoīⲹ� paśulabhetetyādiprākaraṇiko vidhistu ṃs� kratūpakārakatvaha | ato ԲԲṣaⲹ첹ٱԲ 峾nyaviśeṣanyāyāgocaratvādvādhyavādhakatā
پ | ⲹṣu ca ṣv辱 karmasu ṃs� ٲ辱 karma ٲⲹ𱹱پ | ٲܰٲ� ṛṣṭaԳś첹� sa ⲹśܻṣaپśⲹܰٲ iti | ٳ� ܱܰṻ岹Գśūⲹٲ iti Գś 岹� | tadbodhita ܱ jyotiṣṭhodirānuśravika� | ٲٰ屹śܻṃs | ٲٳ ṣa ś� | agnihotrajyotiṣṭhodijanyeṣu ṣu ٲⲹ� ca vartate | 貹dzٰ첹ṣaٳ ḥkī첹dzپ |
apare tu mīṃsakā ⲹñ徱첹� karma na ٲⲹپ � | ⲹ� 屹� ٱٳ辱 īⲹ� ṃs ܰṣeṇa 첹ٲ | Բǻś辱 ṛt ܰṣaⲹ ٲⲹⲹٳܰ𱹲 | ⲹٳ hi vidhirvidheyasya ٲܻśԳṣṭԲ� vidhatte | 岹ٳⲹṣaṇaٱ峦ṣaٱⲹ | na ٱ𱹲� Ծṣe Ծṣeⲹ 岹ٳⲹṣaٱ prāptitrāpekṣitatvāt | anⲹٳjñānapradādikṛte ṣāb屹ṅg | ٲ𱹲� sanaviṣayakatvena 峾nyaśāstrasya śṣeṇa bādhānپ ṣaٳٱ | ato Ծٲⲹ� ⲹñ徱첹 na ٲⲹپ | anena Ծṣe�
sanabalatā ⲹٱ 峾nyaviśeṣanyāya� 岹⾱ٳܳ ||3||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲ岵 punarapi ٲ岹ܱ貹ṣi貹پ ٲⲹپ | doṣavatṃsdidoṣavattvātkarma ū貹ٲ eva ٲ峾ٲ ṅk� | pare mīṃsakā ⲹñ徱첹� karma śٰ ٲٱԲԲ ٲⲹٲ� ||3||
The Gītābhūṣaṇa commentary by Baladeva
ٲ岵 punarapi matabhedaha ٲⲹپ | eke īṣiṇo ṣaٲԲ ṃsٲūīپ śܳپԾ岹śԲ� 辱� karmadoṣavatpaśuṃsdidoṣayukta� bhavatyatasٲⲹ� ū貹ٴ ⲹٲ� | īṣoīⲹ� paśulabheteti śܳپٳ ṃs� kratvaṅgatvaha ٱԲٳٳܳٱ� ٲ Ծⲹپ | ٲٳ ca dravyadhyatvena ṃs� | � karma ٲⲹپ | apare Ჹīٳ ⲹñ徱첹 na ٲⲹ� tasya vedavihitatvena Ծṣaٱ徱ٲ� yadyapi ṃsnugrahātmaka� karma ٲٳpi tasya vedena ٱ
na ṣaٳٱata� ⲹ𱹱ٲⲹٳ� | na ṃsپپ 峾nyato Ծṣeٳ kratoranyatra ٲ� pāpatāheti na 쾱ñ岹ⲹ ||3||
__________________________________________________________