Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 17.26-27
屹 ܲ屹 ca sadityetatprayujyate |
śٱ 첹ṇi ٲٳ 岹� ٳ yujyate ||26||
ⲹñ tapasi Ա ca ٳپ� saditi cocyate |
karma caiva ٲ岹ٳīⲹ� 徱ٲīⲹٱ ||27||
The Subodhinī commentary by Śrīdhara
sacchabdasya śٲⲹ 屹 iti 屹峾 | 屹'stitve | devadattasya ٰܳ徱첹īٲⲹԲԲٳ | ܲ屹 ca ܳٱ | devadattasya ٰܳ徱 ś�¸ohamityasminnarthe | 徱ٲٲٱ貹岹� prayujyate | śٱ ṅg vihādi첹ṇi ca 徱岹� karmeti sacchabdo yujyate prayujyate | ṅgٲ iti ||26||
쾱� ca ⲹñ iti | ⲹñ徱ṣu ca ٳپٱ貹屹ٳԲ� tadapi sadityucyate | yasya 岹� 峾ٰⲹ� sa eva 貹ٳ ٳ� � yasya ٲٳٲ岹ٳ� karmapūjopahāragṛhāṅganaparimārjanopalepanaraṅgamāṅgalikādikri tatsiddhaye yadanyatkarma kriyata udnaśālikṣetradhanārjanādiviṣaya� tatkarma ٲ岹ٳīⲹ | ٲپⲹٲ辱 徱ٲīⲹٱ | yasmādevamatipraśastametan峾ٰⲹ� tasmādetatsarvakarmasādguṇrtha� ī徱پ tātparrtha� | atra cārthadānupapatt � kalpyate | ⲹ� ūⲹٱ vastviti nt | apare tu pravartante Դǰ� kriyante ǰṣaṅkṣi�
itdi ٲԴDZ貹ś� yajatītdivadvidhita 貹ṇaīⲹ ithu� | tattu 屹 ܲ屹 cetdiṣu prāptārthatnna ṅgٲ iti ūǰٲṇa vidhikalpanaiva jyasī ||27||
The Gūḍhārthadīpikā commentary by Madhusūdana
ṛtīⲹ� 岹� vcaṣṭe 屹 iti 屹峾 | sadeva somyedamagra āsītitdiśrutiprasiddha� 徱ٲٲṇo 峾 屹'vidyamānatvaśaṅkā� ⲹԲٱ ܲ屹 cāsādhutvaśaṅkā� ܳٱ caprayujyate śṣṭ� | ٲ屹ṇy貹ṇa ⲹñ� ܳٱ� tatphalasya ca ⲹԲٱ� 첹ٳ� kṣamametadityٳ� | ٲٳ 屹sādhubhāvayoriva śٱ'pratibandhenāśusukhajanake ṅg 첹ṇi vihādau sacchabdo he ٳ yujyate prayujyate | ٲ岹پԻśܱᲹԲ첹ٱ� ṇy貹ṇa ⲹñ� ٳٲԲ峾پ śٲٲetadityٳ�
||26||
ⲹñ tapasi Ա ca sthitistatparatavasthitirniṣṭhā 辱 sadityucyate 屹� | karma caiva ٲ岹ٳīⲹ� ٱṣu ⲹñdānataporūpeṣvartheṣu � ٲ岹Գܰū𱹲 ca karma ٲ岹ٳīⲹ� bhagavadarpaṇabuddh ⲹṇa� karma ٲ岹ٳīⲹ� 徱ٲīⲹٱ | ٲٲ徱پ 峾 karmavaiguṇpanodanasamartha� śٲٲ | ⲹⲹ첹'ⲹ'ṛśa� 쾱� ٲⲹ� ٲٲܻⲹⲹ � tatsaditi Ծśⲹ ٳⲹپ ṃpṇḍٳ� ||27||
The Sārārthavarṣiṇ� commentary by Viśvanātha
brahmacaka� 岹� śٱṣvapi vartate | ٲٱśٲٰ 첹ṇi ṛt'ṛt'辱 岹� prayoktavya itśayenāha 屹 iti 屹峾 | 屹 brahmatve ܲ屹 brahmaditve prayujyate ṅgٲ ityٳ� | ⲹñ岹 sthitiryajñāditātparyeṇāvasthānamityٳ� | ٲ岹ٳīⲹ� karma brahmacaryopayogi yatkarma ԳԻ徱Ჹ徱첹� tadapi ||2627||
The Gītābhūṣaṇa commentary by Baladeva
saditi Ծś� śٱṣvarthāntareṣu vartate tasmātśٱ 첹ٰ sa prayojya iti 屹 屹 iti 屹峾 | 屹 屹 ܲ屹 ca brahmajñatve'bhidhāyakata 岹� prayujyate sadeva saumya itdau | � prasaṅgātitdau ca | ٲٳ śٱ upanayanavihādike ca ṅg 첹ṇi sacchabdo yujyate ṅgٱ | ⲹñ岹 ٱṣāṃ ٳپٱ貹ṇāvٳپٲ岹辱 sadityucyate | ⲹ岹� 峾ٰⲹ� ٲ岹ٳīⲹ� karma ca ٲԳԻ徱Ծṇaٲ屹Ჹ徱 徱ٲⲹīⲹٱ | atra ٰ'ⲹ� Ծś� smartavya iti � kalpyate | ṣaṭkٳ� ٳ� ṣy�
itdāviva Ծ tvapūrvatditi ndⲹñdānādisaṃyogāccāsya ٲ屹ṇy𱹲 phalam |
ٰܰ� karma ⲹṣu yat |
ṇād𱹲 ٲ屹ṣṇ� ūṇa� sditi śܳپ� || iti ṇāc ||2627||
__________________________________________________________