365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 17.26-27

ܲ屹 ca sadityetatprayujyate |
śٱ 첹ṇi ٲٳ 󲹲岹� ٳ yujyate ||26||
ⲹñ tapasi Ա ca ٳ󾱳پ� saditi cocyate |
karma caiva ٲ岹ٳīⲹ� 徱ٲ󾱻īⲹٱ ||27||

The Subodhinī commentary by Śrīdhara

sacchabdasya śٲⲹ iti 屹峾 | 屹'stitve | devadattasya ٰܳ徱첹īٲⲹԲԲٳ | ܲ屹 ca ܳٱ | devadattasya ٰܳ徱 ś�¸ohamityasminnarthe | 徱ٲٲٱ貹岹� prayujyate | śٱ ṅg vihādi첹ṇi ca 徱岹� karmeti sacchabdo yujyate prayujyate | ṅg󲹳ٲ iti ||26||

쾱� ca ⲹñ iti | ⲹñ徱ṣu ca ٳ󾱳پٱ貹屹ٳԲ� tadapi sadityucyate | yasya 岹� 峾ٰⲹ� sa eva 貹ٳ ٳ� 󲹱� yasya ٲٳٲ岹ٳ� karmapūjopahāragṛhāṅganaparimārjanopalepanaraṅgamāṅgalikādikri tatsiddhaye yadanyatkarma kriyata udnaśālikṣetradhanārjanādiviṣaya� tatkarma ٲ岹ٳīⲹ | ٲپⲹ󾱳ٲ辱 徱ٲ󾱻īⲹٱ | yasmādevamatipraśastametan峾ٰⲹ� tasmādetatsarvakarmasādguṇrtha� ī徱پ tātparrtha� | atra cārthadānupapatt kalpyate | ⲹ� ūⲹٱ vastviti nt | apare tu pravartante 󾱲Դǰ� kriyante ǰṣaṅkṣi�
itdi ٲԴDZ貹ś� yajatītdivadvidhita 貹ṇaīⲹ ithu� | tattu ܲ屹 cetdiṣu prāptārthatnna ṅg󲹳ٲ iti ūǰٲṇa vidhikalpanaiva jyasī ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

ṛtīⲹ� 岹� vcaṣṭe iti 屹峾 | sadeva somyedamagra āsītitdiśrutiprasiddha� 徱ٲٲ󳾲ṇo 屹'vidyamānatvaśaṅkā� ⲹԲٱ ܲ屹 cāsādhutvaśaṅkā� ܳٱ caprayujyate śṣṭ� | ٲ屹ṇy貹ṇa ⲹñ� ܳٱ� tatphalasya ca ⲹԲٱ� 첹ٳ� kṣamametadityٳ� | ٲٳ 屹sādhubhāvayoriva śٱ'pratibandhenāśusukhajanake ṅg 첹ṇi vihādau sacchabdo he ٳ yujyate prayujyate | ٲ岹پԻśܱ󲹱ᲹԲ첹ٱ� ṇy貹ṇa ⲹñ� ٳ󲹳ٲԲ峾پ śٲٲetadityٳ�
||26||

ⲹñ tapasi Ա ca sthitistatparatavasthitirniṣṭhā sadityucyate 屹� | karma caiva ٲ岹ٳīⲹ� ٱṣu ⲹñdānataporūpeṣvartheṣu 󲹱� ٲ岹Գܰū𱹲 ca karma ٲ岹ٳīⲹ� bhagavadarpaṇabuddh ⲹṇa� karma ٲ岹ٳīⲹ� 徱ٲ󾱻īⲹٱ | ٲٲ徱پ karmavaiguṇpanodanasamartha� śٲٲ | ⲹⲹ첹'ⲹ'ṛśa� 쾱� ٲⲹ� ٲٲܻⲹⲹ tatsaditi Ծśⲹ ٳⲹپ ṃpṇḍٳ� ||27||

The Sārārthavarṣiṇ� commentary by Viśvanātha

brahmacaka� 󲹲岹� śٱṣvapi vartate | ٲٱśٲٰ 첹ṇi ṛt'ṛt'辱 󲹲岹� prayoktavya itśayenāha iti 屹峾 | brahmatve ܲ屹 brahmaditve prayujyate ṅg󲹳ٲ ityٳ� | ⲹñ岹 sthitiryajñāditātparyeṇāvasthānamityٳ� | ٲ岹ٳīⲹ� karma brahmacaryopayogi yatkarma 󲹲ԳԻ徱Ჹ徱첹� tadapi ||2627||

The Gītābhūṣaṇa commentary by Baladeva

saditi Ծś� śٱṣvarthāntareṣu vartate tasmātśٱ 첹ٰ sa prayojya iti iti 屹峾 | 󳾲屹 ܲ屹 ca brahmajñatve'bhidhāyakata 󲹲岹� prayujyate sadeva saumya itdau | prasaṅgātitdau ca | ٲٳ śٱ upanayanavihādike ca ṅg 첹ṇi sacchabdo yujyate ṅg󲹳ٱ | ⲹñ岹 ٱṣāṃ ٳ󾱳پٱ貹ṇāvٳ󾱳پٲ岹辱 sadityucyate | ⲹ岹� 峾ٰⲹ� ٲ岹ٳīⲹ� karma ca ٲԳԻ徱Ծṇaٲ屹Ჹ徱 徱ٲⲹ󾱻īⲹٱ | atra ٰ'ⲹ� Ծś� smartavya iti kalpyate | ṣaṭkٳ� ٳ󲹳� 󲹰ṣy�
itdāviva Ծ tvapūrvatditi ndⲹñdānādisaṃyogāccāsya ٲ屹ṇy𱹲 phalam |

ٰܰ� karma ⲹ󱹲ṣu yat |
ṇād𱹲 ٲ屹ṣṇ� ūṇa� sditi śܳپ� || iti ṇāc ||2627||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: