Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 16.10
峾śٲⲹ ṣpū� 岹ԲԱ� |
dz岵ṛhīٱ岵 ٲԳٱ'śܳ� ||10||
The Subodhinī commentary by Śrīdhara
api ca 峾śٲپ | ṣpū� ܰ⾱ٳܳśⲹ� 峾śٲⲹ 岹徱ܰ� Գٲ� ṣu𱹲岹 pravartante | katham | 岵 ṛhīٱ anena Գٰṇa� 𱹲峾ⲹ Ծī ⾱ṣy峾 ٲī ܰ岵Գdzٰṇa īṛtⲹ pravartante | śܳ� śܳīԾ ⲹṃs徱ṣaīṇi Ծ ṣāṃ te ||10||
The Gūḍhārthadīpikā commentary by Madhusūdana
te ca ⲹ Բٰ첹ṇ� ԳṣyDzԾ貹ⲹԳٱ, ٲ 峾� ٲٳٲṛṣṭaṣaṣa� ṣpū� ū⾱ٳܳśⲹ� 岹첹ٱ'辱 첹ٱ貹ԱԲ Աūⲹٱ'辱 ūⲹٱ貹ԱԲ Դdzٰ첹ṣaٲٱ'ٰܳ첹ṣaśṣādDZṇa 岹īṇāhٳܲԱ 岵aśubhaniścayānanena Գٰṇe� 𱹲峾ⲹ 峾ī峾첹ṣaṇa� 첹ṣy峾�, anena Գٰṇe� 𱹲峾ⲹ Ծī ⾱ṣy峾 ityādidurāgraharūpānmohādavivekādṛhīٱ na tu śٰ, śܳ� pravartante yatra ٰܳⲹ徱 ṛṣṭa
ṣu𱹲屹پ śṣa� | ṛśāḥ patanti Բ'śܳ屹ٲⲹṇānⲹ� ||10||
The Sārārthavarṣiṇ� commentary by Viśvanātha
岵 pravartante kumate eva ṛt bhavanti | śܳīԾ śܳ峦ᾱԾ Ծ ṣāṃ te ||10||
The Gītābhūṣaṇa commentary by Baladeva
atha ٱṣāṃ ܰṛtٲ� ܰ峦� 峾پ | ṣpū� 峾� ṣaⲹṛṣṇāmśٲⲹ dzԲԲ tu śāstrād岵 ṛhīٱśucivratā� Գٲ� pravartante | 岵 ṣṭԲٳś kalpitadevatātanmantraٲrādhananimittakakāminīpārthivanidhyākarṣaṇarūpān ܰ岵Ծٲⲹٳ� | śܳīԾ śśԲԾṣeṇaⲹṃsṣaṇi Ծ ṣāṃ te | 岹ṣṭٱ'辱 ṣṭٱ貹ԱԲ Աūⲹٱ'辱 ūⲹٱ� 貹ԱԲ ԲԳٰܳṛṣṭaٱ'ٰܳṛṣṭaٱDZ貹ṇeԲ Ա�
||10||
__________________________________________________________