365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 14.23

ܻīԲīԴ ṇa na ⲹٱ |
ṇ� vartanta ityeva 'پṣṭ󲹳پ Աṅgٱ ||23||

The Subodhinī commentary by Śrīdhara

ٲ𱹲� ṃvⲹ� ṇātītasya ṣaṇaܰٱ 貹ṃvⲹ� tasya ṣaṇa� ٳ� 屹īⲹśԲⲹ 쾱峦 ٲⲹdzٳٲ ܻīԲ徱پ ٰ� | ܻīԲٲṣiٲīԲ� ٳ󾱳ٲ� san ṇaṇaⲹ� ܰ󲹻ḥk徱󾱰Բ yo ⲹٱ ūԲԲ pracyavate api tu ṇ� eva ṣu vartante | etairmama sambandha eva īپ 첹ñԱԲ ⲹٳṣṇīپṣṭ󲹳پ | 貹貹岹ṣa | Աṅgٱ na calati ||23||

The Gūḍhārthadīpikā commentary by Madhusūdana

𱹲� ṣḥṛE

The Sārārthavarṣiṇ� commentary by Viśvanātha

쾱峦� iti 屹īⲹśԲdzٳٲ ܻīԲ徱پ ٰ� | ṇaⲹ� ܰ󲹻ḥk徱󾱰 na ⲹٱ ū屹ٳԲԲ cyavate, api tu ṇa eva svaṣu vartanta ityeveti ebhirmama sambandha eva īپ 첹ñԱԲ ⲹūṣṇīپṣṭ󲹳پ 貹貹岹ṣa | Աṅgٱ na 챹辱 岹󾱰첹ṛt yatate | ṇātīta� sa ucyate iti ṇātītasya Ծ Ծ 峦ṃśc ṛṣṭv ṇātīto vaktavyo na tu ṇātītatvopapattivāvadūko ṇātīto vaktavya iti 屹� ||2325||

The Gītābhūṣaṇa commentary by Baladeva

atha parasaṃvedyaṣaṇa� ٳ� 쾱峦� iti 屹īⲹśԲdzٳٲ ܻīԱپ ٰ� | ܻīԴ madhyastho ⲹٳ 徱Դ� 貹ṣa󲹾� ⲹٳԲԲ ⲹٱ, ٲ ܰ󲹻ḥk徱屹Բ parṇatairṇa nātmāvasthitairⲹٱ, kintu ṇāḥ ṣu ś徱ṣu vartante | mama tairna sambandha iti Ծśٲⲹ ūṣṇīپṣṭ󲹳ٱ | Աṅgٱ ṇakāryānurūpeṇa na ṣṭٱ | ṇātīta� sa ucyate iti ṛtīԱⲹ� ||23||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: