Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 14.23
ܻīԲīԴ ṇa na ⲹٱ |
ṇ� vartanta ityeva 'پṣṭپ Աṅgٱ ||23||
The Subodhinī commentary by Śrīdhara
ٲ𱹲� ṃvⲹ� ṇātītasya ṣaṇaܰٱ 貹ṃvⲹ� tasya ṣaṇa� ٳ� 屹īⲹśԲⲹ 쾱峦 ٲⲹdzٳٲ ܻīԲ徱پ ٰ� | ܻīԲٲṣiٲīԲ� ٳٲ� san ṇaṇaⲹ� ܰḥk徱Բ yo ⲹٱ ūԲԲ pracyavate api tu ṇ� eva ṣu vartante | etairmama sambandha eva īپ 첹ñԱԲ ⲹٳṣṇīپṣṭپ | 貹貹岹ṣa | Աṅgٱ na calati ||23||
The Gūḍhārthadīpikā commentary by Madhusūdana
The Sārārthavarṣiṇ� commentary by Viśvanātha
쾱峦� iti 屹īⲹśԲdzٳٲ ܻīԲ徱پ ٰ� | ṇaⲹ� ܰḥk徱 na ⲹٱ ū屹ٳԲԲ cyavate, api tu ṇa eva svaṣu vartanta ityeveti ebhirmama sambandha eva īپ 첹ñԱԲ ⲹūṣṇīپṣṭپ 貹貹岹ṣa | Աṅgٱ na 챹辱 岹첹ṛt yatate | ṇātīta� sa ucyate iti ṇātītasya Ծ Ծ 峦ṃśc ṛṣṭv ṇātīto vaktavyo na tu ṇātītatvopapattivāvadūko ṇātīto vaktavya iti 屹� ||2325||
The Gītābhūṣaṇa commentary by Baladeva
atha parasaṃvedyaṣaṇa� ٳ� 쾱峦� iti 屹īⲹśԲdzٳٲ ܻīԱپ ٰ� | ܻīԴ madhyastho ⲹٳ 徱Դ� 貹ṣa� ⲹٳԲԲ ⲹٱ, ٲ ܰḥk徱屹Բ parṇatairṇa nātmāvasthitairⲹٱ, kintu ṇāḥ ṣu ś徱ṣu vartante | mama tairna sambandha iti Ծśٲⲹ ūṣṇīپṣṭٱ | Աṅgٱ ṇakāryānurūpeṇa na ṣṭٱ | ṇātīta� sa ucyate iti ṛtīԱⲹ� ||23||
__________________________________________________________