Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 13.33
ⲹٳ śⲹٲ첹� ṛtԲ� ǰ첹� � |
ṣeٰ� ṣeٰī ٲٳ ṛtԲ� śⲹپ ٲ ||33||
The Subodhinī commentary by Śrīdhara
ṅgٱ īٲśṛṣṭānٱԲ 岹śٲ | ś첹ٱ峦 śⲹԲ yujyata iti ṛṣṭānٱ ⲹٳ śⲹīپ | 貹ṣṭ'ٳ� ||
The Gūḍhārthadīpikā commentary by Madhusūdana
na 𱹲ṅg屹ٳ nopalipyate ś첹ٱ岹辱 貹śⲹԲ lipyate iti ṛṣṭānٲ yatheti | ⲹٳ ravireka eva ṛtԲ� � ǰ첹� Իⲹṃgٲ� ū貹屹ٳٰܳپ yāvatśⲹپ na ca śⲹⲹٱ na śⲹⲹٱ ٲٳ ṣeٰī ṣeٰñ eka eva ṛtԲ� ṣeٰ� śⲹپ | he ٲ ! ataeva na śⲹⲹٱ na śⲹⲹٲ ٲⲹٳ� |
ū ⲹٳ sarvalokasya ṣu�
na lipyate ṣuṣaⲹṣa� |
ekasٲٳ ūԳٲٳ
na lipyate ǰ첹ḥkԲ ⲹ� || iti [KaṭhU 2.2.11] śܳٱ� ||
The Sārārthavarṣiṇ� commentary by Viśvanātha
prakāśakattśⲹԲ yujyata iti ṛṣṭānٲ yatheti | ravirⲹٳ ś첹� śⲹԲ yujyate, ٲٳ ṣeٰī 貹ٳ |
ū ⲹٳ sarvalokasya ṣu
na lipyate ṣuṣaⲹṣa� |
ekasٲٳ ūԳٲٳ
na lipyate śǰ첹ḥkԲ ⲹ� || iti [KaṭhU 2.2.11] śܳٱ� ||
The Gītābhūṣaṇa commentary by Baladeva
ṇālٲ etmā ṇa � ṣṇīٲ yatheti | yathaiko � ṛtԲ� ǰ첹� śⲹپ ٲٳ첹� ṣeٰī ī� ṛtԲ岹ٲ첹岹� ṣeٰ� � śⲹپ cetayati ٲԲٲ𱹲 guṇād lokavad[Vs 2.3.26] iti ||
__________________________________________________________