Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 13.29
ṛtⲹ ca 첹ṇi ⲹṇān ś� |
ⲹ� 貹śⲹپ ٲٳٳԲ첹� sa 貹śⲹپ ||29||
The Subodhinī commentary by Śrīdhara
nanu śܲśܲ첹첹ṛtԲ ṣa ṛśyԱ 첹ٳٳԲ� ٱٲśṅk ṛtⲹپ | ṛtⲹ Իṇa 貹ṇaٲ | ś� � | ⲹṇān 첹ṇi ⲹ� 貹śⲹپ | ٲٳٳԲ� 첹� ԱԲ ٳԲ� 첹ṛt� na ٲ� | ٲ𱹲� ⲹ� 貹śⲹپ sa eva samyak貹śⲹپ | Բⲹ ٲⲹٳ� |
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu śܲśܲ첹첹� پ� Բ ٳԴ ṣaś ٲٳٲ屹ٰǰṛtԱپ 첹ٳ� ūٲٳ첹ٳԲ� � 貹śⲹԲԲ ԲٲٳٳԲٲܰٲٲ ṛtⲹپ | 첹ṇi ṅmԲḥkṇi ś� � � ṛtⲹ dehendriyasaṅghātākāra貹ṇaٲ ṇaūٲ ٰṇāt첹 Գⲹⲹ ⲹṇān na tu ܰṣeṇa śūԲԲ yo ī 貹śⲹپ, 𱹲� ṣeٰṇa ⲹṇeṣv辱 karmasu ٳԲ� ṣeٰñ첹� DZᾱٲṅg첹� sarvatra � ⲹ�
貹śⲹپ, ٲٳś岹� 貹śⲹīپ첹ṣaṇārٳ�, sa 貹śⲹپ sa 貹ٳ岹śīپ ū | ⲹ ṣeٰⲹ ٲٳٲ屹ٰ첹첹ṛtԲ پ� bhede'pi ṣa'pi na Ծśṣa첹ٳܰś𱹲 na bhede ṇa� 쾱ṃcٳԲ ٲܱ貹徱ٲ� ||29||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ṛtⲹ Իṇa 貹ṇaٲ ś� sarvāṇyٳԲ� ī� ԱԲ ٳԲ� 첹ṛt, na tu ٲ� | ٲ𱹲� ⲹ� 貹śⲹīٲⲹٳ� ||29||
The Gītābhūṣaṇa commentary by Baladeva
ṛt� 첹� 첹ٳ� īٲⲹṣ� tatra prakāram ṛtⲹپ 屹峾 | ⲹ� ṇi 첹ṇi ṛtⲹ Գ岹ṣṭٲśٲ ⲹṇān 貹śⲹپ, ٲٳٳԲ� ٱṣāṃ 첹ṇām첹� 貹śⲹپ, sa eva 貹śⲹپ ٳṭmⲹ岹śī bhavati | ⲹٳ� na khalu ñԲԻ岹屹'� ܻⲹñīԾ ḥkԾ 첹ṇi karomi, 쾱Գٱ徱DzԱ屹쾱 ṣṭ madbhogasiddhaye 徱屹 Ծ 첹dzīپ ٲٳܰ첹ٱٲ ٲٰ첹ṛīt 첹ṇy� ṛtٲ岹첹 śܻ ī ٲ� | śܻ辱 첹ṛt� tu 貹śⲹīٲⲹԱԲ vyaktam
iti ||
__________________________________________________________