Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 13.24
ԱٳԾ 貹śⲹԳپ ke ٳԲٳ |
anye ṃkԲ yogena karmayogena 貹 ||24||
The Subodhinī commentary by Śrīdhara
𱹲ūٲٳñԲԲ첹 ԱԱپ 屹峾 | Աٳٲⲹ屹ṛtٲ | ٳԾ deha eva ٳ Բ 𱹲ٳԲ� kecit貹śⲹԳپ | anye tu ṅkԲ ṛtܰṣaṣaṇydzԱԲ DzṣṭṅgԲ | apare ca karmayogena | 貹śⲹԳīپ ٰԳṣaṅg� | ٱṣāṃ ca ī� ⲹٳDzⲹ� kramasamuccaye satyapi ٲٳٲԲԾṣṭṇa 첹ǰپ� ||24||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٰٳ岹śԱ Բ첹 ime kathyante ԱԱپ | iha hi ٳܰ Ჹ�, ܳٳٲ� Գⲹ� ԳԻ� ԳԻ岹ٲ iti | ٲٰdzٳٲ峾ٳñԲԲ | ԱԲ īⲹٲⲹԲԳٲٱԲ īⲹٲⲹⲹṇa śṇaԲԲūٱٳԳٲԱԲ nididhyāsanaśabdenoditenٳԾ buddhau 貹śⲹԳپ ṣātܰԳپ ٳԲ� pratyakcetanamٳ ԲṃsṛtԳٲḥkṇeԲ ܳٳٲ DzԲ� |
ⲹ峾ٳñԲԲ anye ⲹ� ṃkԲ yogena Ծ徱Բū屹 śṇaԲԲūṇa ԾٲԾٲⲹ徱ūṇe ṇaٰⲹ貹ṇām ٳԲ� sarve ٳūٲٲṣiūٴ nityo ܰԾ� ٲⲹ� ٲᲹḍaԻśūԲⲹ ٳٲ𱹲� ԳٲⲹᲹԲԲ cintanena 貹śⲹԳپ ātmānamٳԾti vartate | ԱԴdzٱ貹ٳپ屹ṇeٲⲹٳ� |
Ի� ñԲԲ 첹DzԱś貹ṇaܻ ⲹṇeԲ ԻٱԲ ٲٳٲ屹ṇāſdzٱԲ vedavihitena 첹첹Բ 貹 Ի� 貹śⲹԳپ ātmānamٳԾti vartate | ٳٱśܻ śṇaԲԲԴdzٱ貹ٳپ屹ṇeٲⲹٳ� ||24||
The Sārārthavarṣiṇ� commentary by Viśvanātha
atra Բ첹貹 Աپ 屹峾 | ԱԲ bhagavaccintanenaiva | ٲ 峾پ [Gītā 18.55] ityagrimokterٳԾ mansyٳ svayameva na tvanyena ܱ貹ṇeٲⲹٳ� | anye ñԾԲ� ṅkⲹٳٳ첹ٱԲ | apare yogino DzṣṭṅgԲ karmayogena Ծṣk峾첹ṇ� ca | atra ṅkṣṭṅgDzԾṣk峾첹Dz� 貹ٳ岹śԱ parasparayaiva hetavo na tu ṣādٲٱṣāṃ ٳٱ첹ٱٱ貹ٳԲٳ ṇātīٲٱ | 쾱� ca ñԲ� ca mayi sannyaset[BhP 11.19.1] iti ܰٱñ徱ԲԲԲԳٲ𱹲 ٲhamekayā ⲹ� [BhP 11.14.11] ityukterñԲ� vimucya ٲ bhaktyaiva
貹śⲹԳپ ||24||
The Gītābhūṣaṇa commentary by Baladeva
śⲹ ٲ Բ첹nāha ԱԱپ 屹峾 | 屹śܻٳ ٳԾ manasi sthitamٳԲ� ś� � ԱԴDZ貹ᲹīūٲñԱԲ 貹śⲹԳپ sākṣātkurvantyٳ svayameva, na ٱԲԴDZ貹ṇa | anye sāṅkhyenopasarjanībhūtaԱԲ ñԱԲ 貹śⲹԳپ | ԲⲹDzԴDZ貹ᲹīūٲñԱṣṭṅgԲ 貹śⲹԳپ | apare tu karmayogenāntargatadhyānañԱԲ Ծṣk峾ṇa 첹ṇ� ||24||
__________________________________________________________