Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 13.3
ٲٰṣeٰ� yacca ṛk ⲹ屹 ⲹٲś yat |
sa ca yo ⲹٱ屹ś ٲٲԲ me śṛṇ ||3||
The Subodhinī commentary by Śrīdhara
tatra yadyapi ٳܰṃśaٲ 岹Բ ṛt� ṣeٰٲٲ� ٲٳ辱 ūṇa 貹ṇa峾𱹲 ٲ峾ṃb屹Բ 첹� ṭa iti | ٲ屹ٳ岹� śī� ṣeٰٲܰٲ | ٲٲٱ貹ñ⾱ṣy پīٱ taditi | ⲹܰٲ� ṣeٰ� ٲٰṣeٰ� ⲹٲū貹ٴ Ჹḍa� ṛśy徱屹峾 | ṛgṛśa� ca 徱첹 | ⲹ屹 ⲹԻ徱ܰٲ | ⲹٲś ṛtܰṣaṃyDzپ | yaditi ⲹ� � ٳ屹Ჹṅg徱岹�, ԲԲٲⲹٳ� | sa ca ṣeٰñ ⲹٲū
ⲹٱ屹ś ԳٲⲹśⲹDzԲ ⲹ� 屹� 貹ԲԲ� ٲ� � ṅkṣeٴ ٳٲ� śṛṇ ||3||
The Gūḍhārthadīpikā commentary by Madhusūdana
ṃkṣeṇoٲٳ� īٳܳٱ ٲٰṣeٰپ | ٲ徱岹� śīپ prāgukٲ� Ჹḍaū貹� ṣeٰ� yacca ūṇa Ჹḍaṛśy貹Բ徱屹� ṛk徱첹� ⲹ屹 ⲹԻ徱ܰٲ | ⲹٲś ṇādⲹٰⲹܳٱ貹ⲹٲ iti śṣa� | ٳ ⲹٲ� ṛtܰṣaṃyDzپ | yaditi ⲹ� sthāvarajaṅgamādibhedairԲԲٲⲹٳ� | ٰԾⲹԲ Dzٲܳ ṣṭⲹ� | sa ca ṣeٰñǰⲹ� ū貹ٲ� śٲԲԲԻ岹屹� | ⲹٱ屹ś
ca ye 屹 ܱṛt� śٲ yasya ٲٰṣeٰṣeٰñٳٳⲹ� śṣaṇaśṣṭ� Բ ṃkṣeṇa me mama 峦ṛṇ | śܳٱ屹ٲⲹٳ� ||13.3||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ṅkṣeṇoٲٳ� ٳܳٱ ٲٰṣeٰ� śī� yacca ūٲṇeԻ徱ṅgٲū貹 | ṛkṛśe徱첹 | ⲹ屹 徱ܰٲ | ⲹٲś ṛtܰṣaṃyDzܻūٲ | yaditi ⲹ� sthāvarajaṅgamādibhedairԲԲٲⲹٳ� | sa ṣeٰñ īٳ 貹ٳ ca | yattaditi Բṃs첹ԲṃsԲԲ첹پ ekaśṣa� | Բ ṅkṣeṇa ||3||
The Gītābhūṣaṇa commentary by Baladeva
ṅkṣeṇoٲٳ� ś岹⾱ٳܳ taditi | ٲٰṣeٰ� śī� yacca ⲹⲹ� yādṛkyadāśrayabhūٲ� ⲹ屹 ⲹܱٲ | ⲹٲś hetorudbhūٲ� ⲹٱᲹԲ첹� ca | yaditi ⲹٲū貹 | sa ca ṣeٰñ īṣaṇa� 貹śṣaṇaś yo ⲹٲū ⲹ屹 ⲹپ첹ś | Բṃs첹ԲṃsԲ첹Բⲹٰ峾پ ūٰ ||3||
__________________________________________________________