365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

śī󲹲Գܱ峦
岹� śī� kaunteya ṣeٰٲⲹ󾱻īⲹٱ |
etadyo vetti ٲ� ṣeٰñ iti ٲ屹岹� ||1||

The Subodhinī commentary by Śrīdhara


󲹰峾󲹳ܻ󲹰 ṃs徱ٲⲹ徱 yat |
ٰś'ٳ tatsiddhyai ٲٳٱñԲܻīⲹٱ ||

ٱṣām� ܻ󲹰 ṛtܲṃs岵, 󲹱峾 na ٱٳ [Gītā 12.7] iti ū� پñٲ | na ٳñԲ� ṃsܻ󲹰ṇa� 󲹱īپ ٲٳٱñԴDZ貹śٳ� ṛtܰṣaⲹ ⲹٱ | tatra ⲹٲٲ' ceti prakṛtidvayamukٲ� ٲǰī屹貹ԲԲⲹ c岹ṃśasyāya� ṃs� | ca īDZ貹Dzٳ󲹳īśⲹ ṛṣṭy徱ṣu ṛtپ� | tadeva ṛt屹ⲹ� kṣetraṣeٰñśabdavācya� 貹貹� vivikٲ� tattvato Ծū貹⾱ṣy 󲹲Գܱ峦 idamiti | 岹�
DzⲹٲԲ� śī� ṣeٰٲⲹ󾱻īⲹٱ | ṃsⲹ dz󲹲ūٱ | etadyo vetti mameti manyate ٲ� ṣeٰñ iti | ṛṣīٳٲٱ󲹱ǰṛt | ٲ屹岹� kṣetraṣeٰñyorvivekajñā� ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana


śīṛtԲ Բ ٲԲԾṇa� Ծṣkⲹ�
dzپ� 쾱ṃcԲ yogino yadi 貹� 貹śⲹԳپ 貹śⲹԳٳ te |
첹� tu tadeva dzԲٰⲹ ū峦�
ԻīܱԱṣu yatkimapi ٲԲī� maho 屹پ ||

ٳ󲹳ⲹṣaṭkDzٲٳٱṃpٳ屹ܰ屹ܳٳٲٳ ṣaṭk ٳ󲹲Ծṣṭ� samyagdhīpradhāno'dhunⲹٱ | tatra ٱṣām� ܻ󲹰 mṛtyusaṃsārasāgarād󲹱峾 [Gītā 12.7] iti 岵ܰٲ | na ٳñԲṣaṇānṛtǰٳñԲ� Դǻ󲹰ṇa� sambhavati | ato ṛśeٳñԱԲ ṛtܲṃsԾṛtپԲ ca ٲٳٱñԱԲ ܰ 屹ṣṭṛt徱ṇaśԲ� ṃnԲ� 岵ٲٳٲٳٱñԲ� vaktavyam | ٲ屹īԲ 貹ٳ saha ī岹𱹲 ṣaī첹dzپ | ٲ岹ٳܰ첹ٱٲԲٳ󲹲ⲹ |

tatra ī� ṃsṇāṃ پṣeٰ� 󾱲Բ峾ṃsṇaԲ 貹ٳ 첹ٳ󲹳岹� 徱ٲśṅk� ṃsⲹ bhinnatvasya 屹첹辱ٳ󲹰ٱԲԲ īⲹ ṃsٱ� 󾱲ԲԲٱ� ceti īⲹ | ٲ岹ٳ� ԻԳٲḥkṇeⲹ� ṣeٰ vivekena ṣeٰñ� ܰṣo ī� پṣeٰ첹 eva Ծ iti پ岹ⲹ kṣetraṣeٰñvive첹� ⲹٱ'ԲԲ | tatra ye dve ṛtī ū徱ṣeٰū貹ٲ jīvarūpaṣeٰñtayā 貹貹ś岹峦 ūٱ tadvivekena ٲٳٱ�
Ծū貹⾱ṣy śī󲹲Գܱ峦 岹� śīپ |

idamindriyāntaḥkaraṇasahiٲ� DzⲹٲԲ� śī� he kaunteya ! ṣeٰٲⲹ󾱻īⲹٱ | ⲹԲԲṛt첹ṇa� phalasya Ծṛtٱ� | etadyo vetti mametyabhimanyate ٲ� ṣeٰñ iti ṛṣīٳٲٱ󲹱ǰṛt | ٲ屹岹� kṣetraṣeٰñyorvivekavida� | atra 󾱻īⲹٲ iti 첹ṇi Dzṇa ṣeٰⲹ Ჹḍaٱٰ첹ٱ� ṣeٰñśabde ca 屹ٲ� Բپś岹󲹰 śٱٰ첹ٱ屹쾱Բ ٳūṛśāmdzٱ徱پ 첹ٳ󲹲⾱ٳ� ṣaṇaԲⲹٲⲹ첹ٰ 첹ṛpDZԱԲ ca Ծ徱śپ 󲹲 ||1||

The Sārārthavarṣiṇ� commentary by Viśvanātha


namo'stu bhagavadbhaktyai ṛp ṃśaśٲ� |
ñ徱ṣv辱 پṣṭٳٲٲٳ󲹰ī첹ṇ� ||
ṣaṭk ṛtī'ٰ 󲹰ٳś� ñԲ� Ծūⲹٱ |
tanmadhye 𱹲 bhaktirapi ṅg ṛṣⲹٱ ||
ٰǻ岹ś śī� ca īٳ貹ٳԴ� |
ñԲⲹ 󲹲Բ� ī� ṛtś śṣyٱ ||

ٲ𱹲� 屹īԲ ṣaṭkna 𱹲 󲹰ٲ 󲹲ٱپ� | ٲٴ'Բ ṃgrahopāsanādyāstisra ܱśǰ� | atha ٳ󲹳ṣaٰǻ徱� Ծṣk峾첹Dz� 󲹰پśñṇād𱹲 ǰṣaٲ ñԲ� ṅkṣeܰٲ辱 ܲԲ� ṣeٰṣeٰñ徱𳦲ԱԲ ٳ� ṛiīⲹ� ṣaṭk󲹳ٱ ||

tatra 쾱� ṣeٰ� 첹� ṣeٰñ ٲⲹṣ峾 idamiti | 岹� Իⲹ� DzⲹٲԲ� śī� ṣeٰ� ṃsⲹ dz󲹲ūٱ | tadyo vetti bandhadaśāyāmṃmametyabhimanyamāna� svasambandhitvenaiva پ, mokṣadaśāyāmṃmametyabhimānarahita� svasambandharahitamevayo پ, ٲܲ󲹲屹ٳ� ī� ṣeٰñmiti | ṛṣīٲ eva ṣeٰñstatphalabhoktā ca | yadukٲ� 󲹲

adanti 첹� phalamasya ṛd
峾𳦲 첹ṇy� |
ṃs ya 첹� ܰū貹ⲹ
峾ⲹ� veda sa veda vedam || iti | [BhP 11.12.23]

ٳ� ṛdԲԳīپ ṛd 峾𳦲 ī asya ṛkṣaⲹ첹� 󲹱� ḥk󲹳岹Գپ, 貹ṇāmٲ� ḥk󲹰ū貹ٱ | ṇy ṃs ܰٲī eka󲹱� sukhamadanti, ٳ ܰ󲹰ū貹貹ٲᲹԲⲹٱ | evamekamapi ṃsṛkṣa� ܱ󲹲Բ첹貹貹첹ٱܰū貹� śپܻūٲٱԳ峾ⲹ | ⲹ� ūⲹܰܲ� ṛt yo vedeti ٲ屹岹� kṣetraṣeٰñyorveditāra� ||1||

The Gītābhūṣaṇa commentary by Baladeva

첹ٳ󾱳� ūṣaṭk峾ٳī岹'ٰ ye |
ūṇi śǻⲹԳٱ ٱṣāṃ ṣaṭk'ntime ṭa ||
bhaktau ūDZ貹徱ṣṭ� ñԲ� 屹� 󲹱ٲⲹٲ� |
dehajīveśaviñԲ� ٲ屹ٲⲹ� ٰǻ岹ś ||

ādyaṣaṭk Ծṣk峾첹ⲹ� ñԴDZ貹Dzٲ 岹śٲ | ⲹṣaٰ tu bhaktiśabdiٲ� 貹ٳDZԲ� ٲԳ󾱳Ծ岹ū첹ܱ貹徱ṣṭ | tacca 𱹲� ٲ屹śⲹ첹� ٳٲٱ貹첹 | ī� tu tamupāsīnānāmārtiśādikara� ٲԳپṅgԲ 𱹲� ٳٲٱ貹첹� ca |

yogena ñԱԲ DZ貹ṛṣṭa� ٱśⲹԲٲūDZ貹󲹰첹� dz첹� cetyuktam | ٲٳԲԲԳٲⲹṣaٰ prakṛtipuruṣatatsaṃyogahetukajagattadīśvaraūṇi karmajñānabhaktiūṇi ca vivicyante | ñԲśⲹ 屹ٳٰDzś'ԲԲ dehajīvapareśaūṇi 𳦲īԾ | 徱ٲ辱 īٳԴ 󲹲Ի󲹳ٳܲٲ屹ԳܲԻ󾱱ś śīⲹ� | ٲ徱岹ٳٲ󾱻ٳ� 󲹲Գܱ峦 idamiti | he kaunteya 岹� Իⲹṇa� śī� bhokturīⲹ bhogyasukhaduḥkhādiprarohakatvātṣeٰٲⲹ󾱻īⲹٱ ٲٳٱñ� | ٲ󲹰ī� 𱹴'� Բ'� ٳū'󲹳
ٲⲹñٳԲ īⲹԲ辱 ⲹ� ś徱ٳԴ bhannamātmabhogamokṣa󲹲Բ� ca vetti, ٲ� 峦󲹰īٳٲ屹徱ṛt 󾱲ԲԲ� ٲ屹岹� kṣetraṣeٰñsvarūpajñā� ṣeٰñmiti | Dzǰṣa󲹲Բٱ� śarīrasyokٲ� śī󲹲ٱ

adanti 첹� phalamasya ṛd
峾𳦲 첹ṇy� |
ṃs ya 첹� ܰū貹ⲹ
峾ⲹ� veda sa veda vedam || iti | [BhP 11.12.23]

śīٳī tu ṣeٰñ na, ṣeٰٱ𳾲 ٲñ屹 ||1||
__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: