Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 13.1
śīԳܱ峦
岹� śī� kaunteya ṣeٰٲⲹīⲹٱ |
etadyo vetti ٲ� � ṣeٰñ iti ٲ屹岹� ||1||
The Subodhinī commentary by Śrīdhara
峾ܻ ṃs徱ٲⲹ徱 yat |
ٰś'ٳ tatsiddhyai ٲٳٱñԲܻīⲹٱ ||
ٱṣām� ܻ ṛtܲṃs岵, 峾 na ٱٳ [Gītā 12.7] iti ū� پñٲ | na ٳñԲ� ṃsܻṇa� īپ ٲٳٱñԴDZ貹śٳ� ṛtܰṣaⲹ ⲹٱ | tatra ⲹٲٲ' 貹 貹 ceti prakṛtidvayamukٲ� ٲǰī屹貹ԲԲⲹ c岹ṃśasyāya� ṃs� | � ca īDZ貹Dzٳīśⲹ ṛṣṭy徱ṣu ṛtپ� | tadeva ṛt屹ⲹ� kṣetraṣeٰñśabdavācya� 貹貹� vivikٲ� tattvato Ծū貹⾱ṣy Գܱ峦 idamiti | 岹�
DzⲹٲԲ� śī� ṣeٰٲⲹīⲹٱ | ṃsⲹ dzūٱ | etadyo vetti � mameti manyate ٲ� ṣeٰñ iti � | ṛṣīٳٲٱǰṛt | ٲ屹岹� kṣetraṣeٰñyorvivekajñā� ||1||
The Gūḍhārthadīpikā commentary by Madhusūdana
śīṛtԲ Բ ٲԲԾṇa� Ծṣkⲹ�
dzپ� 쾱ṃcԲ yogino yadi 貹� 貹śⲹԳپ 貹śⲹԳٳ te |
첹� tu tadeva dzԲٰⲹ ū峦�
ԻīܱԱṣu yatkimapi ٲԲī� maho 屹پ ||
ٳⲹṣaṭkDzٲٳٱṃpٳ屹ܰ屹ܳٳٲٳ ṣaṭk ٳԾṣṭ� samyagdhīpradhāno'dhunⲹٱ | tatra ٱṣām� ܻ mṛtyusaṃsārasāgarād峾 [Gītā 12.7] iti 岵ܰٲ | na ٳñԲṣaṇānṛtǰٳñԲ� Դǻṇa� sambhavati | ato ṛśeٳñԱԲ ṛtܲṃsԾṛtپԲ ca ٲٳٱñԱԲ ܰ 屹ṣṭṛt徱ṇaśԲ� ṃnԲ� 岵ٲٳٲٳٱñԲ� vaktavyam | ٲ屹īԲ 貹ٳ saha ī岹𱹲 ṣaī첹dzپ | ٲ岹ٳܰ첹ٱٲԲٳⲹ |
tatra ī� ṃsṇāṃ پṣeٰ� Բ峾ṃsṇaԲ 貹ٳ 첹ٳ岹� 徱ٲśṅk� ṃsⲹ bhinnatvasya 屹첹辱ٳٱԲԲ īⲹ ṃsٱ� ԲԲٱ� ceti īⲹ | ٲ岹ٳ� ԻԳٲḥkṇeⲹ� ṣeٰ vivekena ṣeٰñ� ܰṣo ī� پṣeٰ첹 eva Ծ iti پ岹ⲹ kṣetraṣeٰñvive첹� ⲹٱ'ԲԲ | tatra ye dve ṛtī ū徱ṣeٰū貹ٲ jīvarūpaṣeٰñtayā 貹貹ś岹峦 ūٱ tadvivekena ٲٳٱ�
Ծū貹⾱ṣy śīԳܱ峦 岹� śīپ |
idamindriyāntaḥkaraṇasahiٲ� DzⲹٲԲ� śī� he kaunteya ! ṣeٰٲⲹīⲹٱ | ⲹԲԲṛt첹ṇa� phalasya Ծṛtٱ� | etadyo vetti � mametyabhimanyate ٲ� ṣeٰñ iti � ṛṣīٳٲٱǰṛt | ٲ屹岹� kṣetraṣeٰñyorvivekavida� | atra īⲹٲ iti 첹ṇi Dzṇa ṣeٰⲹ Ჹḍaٱٰ첹ٱ� ṣeٰñśabde ca 屹ٲ� Բپś岹 śٱٰ첹ٱ屹쾱Բ � ٳūṛśāmdzٱ徱پ 첹ٳ⾱ٳ� ṣaṇaԲⲹٲⲹ첹ٰ 첹ṛpDZԱԲ ca Ծ徱śپ ||1||
The Sārārthavarṣiṇ� commentary by Viśvanātha
namo'stu bhagavadbhaktyai ṛp ṃśaśٲ� |
ñ徱ṣv辱 پṣṭٳٲٲٳī첹ṇ� ⲹ ||
ṣaṭk ṛtī'ٰ ٳś� ñԲ� Ծūⲹٱ |
tanmadhye 𱹲 bhaktirapi ṅg ṛṣⲹٱ ||
ٰǻ岹ś śī� ca īٳ貹ٳԴ� |
ñԲⲹ Բ� ī� ṛtś śṣyٱ ||
ٲ𱹲� 屹īԲ ṣaṭkna 𱹲 ٲ ٱپ� | ٲٴ'Բ ṃgrahopāsanādyāstisra ܱśǰ� | atha ٳṣaٰǻ徱� Ծṣk峾첹Dz� پśñṇād𱹲 ǰṣaٲ ñԲ� ṅkṣeܰٲ辱 ܲԲ� ṣeٰṣeٰñ徱ԱԲ ٳ� ṛiīⲹ� ṣaṭkٱ ||
tatra 쾱� ṣeٰ� 첹� ṣeٰñ ٲⲹṣ峾 idamiti | 岹� Իⲹ� DzⲹٲԲ� śī� ṣeٰ� ṃsⲹ dzūٱ | tadyo vetti bandhadaśāyāmṃmametyabhimanyamāna� svasambandhitvenaiva پ, mokṣadaśāyāmṃmametyabhimānarahita� svasambandharahitamevayo پ, ٲܲ屹ٳ� ī� ṣeٰñmiti � | ṛṣīٲ eva ṣeٰñstatphalabhoktā ca | yadukٲ�
adanti 첹� phalamasya ṛd
峾 첹ṇy� |
ṃs ya 첹� ܰū貹ⲹ
峾ⲹ� veda sa veda vedam || iti | [BhP 11.12.23]
ٳ� ṛdԲԳīپ ṛd 峾 ī asya ṛkṣaⲹ첹� � ḥk岹Գپ, 貹ṇāmٲ� 辱 ḥkū貹ٱ | ṇy ṃs ܰٲī eka� sukhamadanti, ٳ ܰū貹貹ٲᲹԲⲹٱ | evamekamapi ṃsṛkṣa� ܱԲ첹貹貹첹ٱܰū貹� śپܻūٲٱԳ峾ⲹ | ⲹ� ūⲹܰܲ� ṛt yo vedeti ٲ屹岹� kṣetraṣeٰñyorveditāra� ||1||
The Gītābhūṣaṇa commentary by Baladeva
첹ٳ� ūṣaṭk峾ٳī岹'ٰ ye |
ūṇi śǻⲹԳٱ ٱṣāṃ ṣaṭk'ntime ṭa ||
bhaktau ūDZ貹徱ṣṭ� ñԲ� 屹� ٲⲹٲ� |
dehajīveśaviñԲ� ٲ屹ٲⲹ� ٰǻ岹ś ||
ādyaṣaṭk Ծṣk峾첹ⲹ� ñԴDZ貹Dzٲ 岹śٲ | ⲹṣaٰ tu bhaktiśabdiٲ� 貹ٳDZԲ� ٲԳԾ岹ū첹ܱ貹徱ṣṭ | tacca 𱹲� ٲ屹śⲹ첹� ٳٲٱ貹첹 | ī� tu tamupāsīnānāmārtiśādikara� ٲԳپṅgԲ 𱹲� ٳٲٱ貹첹� ca |
yogena ñԱԲ DZ貹ṛṣṭa� ٱśⲹԲٲūDZ貹첹� dz첹� cetyuktam | ٲٳԲԲԳٲⲹṣaٰ prakṛtipuruṣatatsaṃyogahetukajagattadīśvaraūṇi karmajñānabhaktiūṇi ca vivicyante | ñԲśⲹ 屹ٳٰDzś'ԲԲ dehajīvapareśaūṇi īԾ | 徱ٲ辱 īٳԴ Իٳܲٲ屹ԳܲԻś śīⲹ� | ٲ徱岹ٳٲٳ� Գܱ峦 idamiti | he kaunteya 岹� Իⲹṇa� śī� bhokturīⲹ bhogyasukhaduḥkhādiprarohakatvātṣeٰٲⲹīⲹٱ ٲٳٱñ� | ٲī� 𱹴'� Բ'� ٳū'
ٲⲹñٳԲ īⲹԲ辱 ⲹ� ś徱ٳԴ bhannamātmabhogamokṣaԲ� ca vetti, ٲ� 峦īٳٲ屹徱ṛt ԲԲ� ٲ屹岹� kṣetraṣeٰñsvarūpajñā� ṣeٰñmiti � | DzǰṣaԲٱ� śarīrasyokٲ� śīٱ
adanti 첹� phalamasya ṛd
峾 첹ṇy� |
ṃs ya 첹� ܰū貹ⲹ
峾ⲹ� veda sa veda vedam || iti | [BhP 11.12.23]
śīٳī tu ṣeٰñ na, ṣeٰٱ ٲñ屹 ||1||
__________________________________________________________