Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 12.8
mayyeva mana ٲ mayi ܻ� Ծśⲹ |
Ծṣy mayyeva ata ū� na ṃśaⲹ� ||8||
The Subodhinī commentary by Śrīdhara
ⲹ𱹲� ٲٳ𱹱پ | mayyeva ṅk貹첹ٳ첹� mana ٲ ٳīܰ | buddhimapi ⲹٳ� mayyeva Ծśⲹ | 𱹲� ܰԳٱԲ ñԲ� sanata ata ū� Գٱ mayyeva Ծṣy nivatsyasi | ⲹٳ � 첹ṣy | ٰ ṃśaⲹ� | ⲹٳ ca śܳپ� Գٱ 𱹲� 貹� 첹� ⲹṣṭ iti ||8||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٲ𱹲ⲹ prabandhena ṇo� ٳܳٱī� vidhatte mayyeveti | mayyeva ṇe ṇi Բ� saṅkalpavikalpātmakamٲ ٳ貹ⲹ ԴDZṛtī屹ṣa eva kuru | 𱹲ԳṣaṅgԲ mayyeva ܻⲹⲹṣaṇāṃ Ծśⲹ | ܻṛtī屹ṣa eva kuru, ṣaԳٲ貹ٲ岵Բ � Գٲٲⲹٳ� | ٲٲ� 쾱� 徱ٲⲹٲ Ծṣy nivatsyasi ñԲ� Գٳ mayyeva śܻ ata ūrdhvametadԳٱ na ṃśa ٰ پԻśṅk 첹ٲٲⲹٳ� | eva ata ūٲⲹٰ Իⲹ屹� śǰ첹ūṇārٳ� ||8||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ⲹԳپ𱹲 śṣṭ ٲٳٱ� bhaktimeva kurviti 峾ܱ貹徱śپ mayyeveti ٰ� | 𱹲ṇa Ծśṣa屹ṛtپ� | mayi ś峾ܲԻ岹 ī峾 ԲԾ mana ٲ ٲṇa� ܰٲⲹٳ� | ٲٳ ܻ� 첹ī� Ծśⲹ ԳԲԲ� ܰٲⲹٳ� | tacca ԲԲ� Բپ岹첹śٰԳśīԲ | ٲٲś mayyeva Ծṣyīپ Ի岹 | ٲī貹 eva ni� Դṣītⲹٳ� ||8||
The Gītābhūṣaṇa commentary by Baladeva
ⲹ𱹲� ٲٳٱ� mayyeva na tu ٳԾ mana ٲ ٲ� kuru | ܻ� mayi Ծś貹ⲹ | 𱹲� ܰṇaٱ� mayyeva mama ṛṣṇaⲹ ԲԾ屹𱹲 nivatsyasi, na tu Ծṣṭٲ徱첹ԳܲԲԲśⲹԲ� � ⲹīٲⲹٳ� ||8||
__________________________________________________________