Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.48
na 岹ⲹñⲹⲹԲԲ Բ
na ca Բ ٲDzܲ� |
𱹲Ṽū貹� śⲹ � ṛlǰ
ṣṭ� tvadanyena ܱܰī ||48||
The Subodhinī commentary by Śrīdhara
ٲ岹śԲپܰ� ٱ� ṛtٳ'īٲ na vedeti | ⲹⲹԲⲹپṇa ⲹñⲹⲹԲ屹ⲹñśԲ ⲹñ� 첹貹ūٰ ṣyԳٱ | � ⲹñ� ⲹⲹԲٲⲹٳ� | na ca Բ� | na ca Ծdzٰ徱� | na DzٲDzśԻⲹṇād� | 𱹲Ṽū'� tvatto'nyena Գṣyǰ ṣṭ� śⲹ� | api tu tvameva 𱹲� ٱԲ ṛṣṭv ṛtٳ' ||48||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٲū貹岹śٳ첹پܰ� ٱ岹� ṛtٳ ٱٲ na vedeti | � ٳܰṇām辱 ⲹⲹԲṣaṇaū貹�, ٲٳ īṃs첹貹ūٰ徱屹 ⲹñ� 岹ǻٲ첹ṇāmⲹⲹԲٳū貹岹ⲹñⲹⲹԲ� | Բٳܱīܰṣād� | Ծdzٰ徱śܳٲ첹� | ٲDz� ṛcԻⲹṇādܲ� Իⲹśṣa첹ٱԲ duṣkarair𱹲Ṽū'� na ś ṛlǰ Գṣyǰ ṣṭ� tvadanyena 岹ԳܲīԱԲ he ܱܰī ! ś'hamiti vaktavye DZ貹śԻ岹�
| ٲ첹� Բ Ծṣeḍhⲹ | na ca ٲⲹٰ 岹ԳܰٲԳٲܳⲹ� ||48||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٳܲⲹ� 岹śٲ岹� ū貹� tu 徱Բ辱 ܰٲ na vedeti | tvatto'nyena na ⲹ𱹲Ṽū ṣṭ� śⲹ� | ś'hamiti | ⲹ屹ⲹDZ屹ṣa | ٲ岹ⲹٳԴ ٱ ٱԲԱ𱹱ś, sarvadurlabhe ū ԴDzԾṣṭ� kuru | etadū貹� ṛṣṭvpyala� te punarme mānuṣaūṇa 徱ṛkṣiٱԱپ 屹� ||48||
The Gītābhūṣaṇa commentary by Baladeva
atha śīṣādṣaṇaⲹśū貹ⲹ ܳٳ峾 na vedeti | 峾ⲹⲹԲṣaṇa� | ⲹñ峾ⲹⲹԲīṃśāk貹ūٰ'貹ṇa� | Ծdzٰ徱첹� | ٲDz� ṛc徱ܲśṣa첹ٱԲ ṣk� | � 𱹲ⲹⲹ徱پܰٳٱٳٴ'ԲԲ bhaktiriktena 辱 ṃs 𱹲Ṽū'� ṣṭ� na ś, پ� ūԾ ⲹⲹīԾ 岹śԲԾ na Գīپ | ⲹܰٲ�
� ٲ岹DZٴ ٲ貹Ա |
ٲٲٳԲ� na ⲹܲپ hi || iti |
ٱ tu پ ṛṣṭa ehamanyaiśca bhaktimadbhirdedibhi� | ś'hamiti vaktavye DZ貹śԻ岹� | Բ Ծṣeḍhٳ� | ṛlǰ ityuktestalloke ٲ de bahavastadṣṭ� śԳܱԳīٲܰٲ ||48||
__________________________________________________________