Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.45
ṛṣṭaū� ṛṣٴ' ṛṣṭv
bhayena ca ⲹٳٲ� mano me |
tadeva me 岹śⲹ deva ū貹�
ī岹 𱹱ś ᲹԲԾ ||45||
The Subodhinī commentary by Śrīdhara
𱹲� ṣa貹⾱ٱ ٳⲹٱ ṛṣṭaūپ 屹峾 | he deva ūṛṣṭa� tava ū貹� ṛṣṭv ṛṣٴ ṛṣṭo' | ٲٳ bhayena ca me Բ� ⲹٳٲ� pracalitam | ٲԳ ⲹٳԾṛnٲ tadeva ū貹� 岹śⲹ | he 𱹲ś he ᲹԲԾ prasanno bhava ||45||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲貹ṣa� ٳⲹ ܲԲ� 岵ū貹岹śԲ� śūDZ貹ṃhṇa ٳⲹٱ ṛṣṭaūپ 屹峾 | kadāpyṛṣṭaū� ūṛṣṭa� viśvaū貹� ṛṣṭv ṛṣٴ ṛṣṭo' | ٲ屹ṛtū貹岹śԲԲ bhayena ca ⲹٳٲ� ܱīṛt� mano me | atastadeva 峦īԲ𱹲 mama ṇāpṣa辱 ⲹ� ū貹� me 岹śⲹ he deva he 𱹱ś he ᲹԲԾ ī岹 prāgrūpadarśanaū貹� 岹� me kuru ||45||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ⲹⲹⲹṛṣṭaū岹� te śūٳ첹� vapurṛṣṭv ṛṣٴ' tadapyasya ǰٱԲ Բ� ⲹٳٲū | ٲٳٲ𱹲 Գṣa� ū貹� matprāṇakoṭyadhikaⲹ� ܰⲹ屹� ܻ𱹲ԲԻ岹� me 岹śⲹ īٲⲹ� ٲṛśaśⲹⲹ 岹śپ 屹� | 𱹱śپ ٱ� 屹峾īś� ᲹԲԾ bhavasyeveti īٲپ 屹� | atra śū貹岹śԲ ū貹ūūٲ� Բ� ṛṣṇaܲٲٰ sthitamapi Dz峦徱ٲٱ岹ܲԱԲ na ṛṣṭaپ gamyate ||45||
The Gītābhūṣaṇa commentary by Baladeva
atha 쾱� ṣi 쾱� īپ ٳٲٰ ṛṣṭeپ | tvayi ṛṣṇe sattvena ñٲī岹ś� ū貹� ṛṣṭvha� ṣiٴ' ٲ岹ṇa� ū貹پ mudito'smi Բś mama ٲ岵ǰٱ岹śԲԲ bhayena ⲹٳٲ� bhavati | ata 岹� ٳ𱹱ٲ徱 𱹲ԾⲹԳ ٲٲ� 貹śٱīپ ٲⲹṣīkṛtٲḥp� ٲ岹Գٲ屹ⲹ tadeva 岹īṣṭ� kṛṣṇaū貹� 岹śⲹ ܰ屹ٲⲹٳ� ||45||
__________________________________________________________