Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.21
ī hi ٱ ܰṃg śԳپ
ī� ñᲹ ṛṇԳپ |
svastītyukٱ ṣiṃg�
stuvanti ٱ� ٳܳپ� ṣk� ||21||
The Subodhinī commentary by Śrīdhara
쾱� ca ī īپ | ī ܰṃg ī� santasٱ� śԳپ śṇa� praśԳپ | ٱṣāṃ madhye 岹پī ūٲ eva sthiٱ ṛtṭa첹ܲ� santo ṛṇԳپ jaya jaya ṣa ṣeپ ٳⲹԳٱ | 貹ṣṭԲⲹ ||21||
The Gūḍhārthadīpikā commentary by Madhusūdana
ܲ ūṃhٱٳԲ� 첹ṭaⲹԳٲ� Գٲ� 貹śⲹԲ īti | ī hi ܰṃg 徱𱹲ṇ� ū屹ٳ� Գṣyūṇāvīṇ� ܻⲹ� santasٱ ٱ� śԳپ śԳٴ ṛśyԳٱ | 𱹲ܰṅg iti padacchedena ūū duryodhanādayasٱ� śԳīٲⲹ辱 vaktavyam | evamubhayorapi Բ� ī� 貹ⲹԱ'ⲹś� Գٲ� ñᲹ ṛṇԳپ stuvanti ٱm | 𱹲� pratyupasthite yuddha ܳٱ徱ԾٳԲܱ貹ṣy svastyastu sarvasya jagata ityukٱ ṣiṅg 岹ṛt ܻ岹śٳ岵 śś貹ⲹ stuvanti
ٱ� ٳܳپṇoٰ첹ṣaپ徱岵� ṣk� 貹ūṇārٳ� ||21||
The Sārārthavarṣiṇ� commentary by Viśvanātha
The Gītābhūṣaṇa commentary by Baladeva
ī surasaṅghāsٱ� śṇa� śԳپ | ٱṣu ī ūٲ� sthiٱ ñᲹⲹ� santo ṛṇԳپ prabho Ծپ ٳⲹԳٱ | ī� bīپmālakṣya ṣiṅg� ṅgś śⲹ svastyastu ityukٱ stuvanti ||21||
__________________________________________________________