Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.14
ٲٲ� sa 屹ṣṭ ṛṣṭadz Բṃjⲹ� |
ṇaⲹ ś 𱹲� ṛtñᲹṣaٲ ||14||
The Subodhinī commentary by Śrīdhara
𱹲� ṛṣṭv 쾱� ṛtԾپ ? ٲٰ tata iti | tato 岹śԳٲ | 屹ṣṭ ٲ� san ṛṣṭānܳٱܱ쾱Ծ dzṇi yasya sa ԲñᲹⲹ� | tameva 𱹲� ś ṇaⲹ ṛtñᲹ� ṭākṛtٴ ūٱ | ṣaٴǰٲ ||14||
ܲū岹Բ� 𱹲ܳٲ岹śԱ'ⲹܲԴ na ṃc 辱 netre ṃc, 辱 ṃbٰ첹ٲⲹ� , 辱 ٲś岹貹, 쾱Գٱپīٱٳٲٰdzٲ𱹲 ⲹᲹ, mahati ٳٲṣo'īٲ tata iti | ٲٲٲ岹ś岹ԲԳٲ� ܳٲ岹śԲ屹ܰ쾱첹ٳٲٰśṣeṇāvṣṭ ٲ� | ataeva ṛṣṭadz ܱ쾱ٲ� san sa ٲ𱹲ṅg峾徱屹 Բṃj ܻṣṭᲹūⲹ uttaragograhe ca ٰñ ᾱٱ ԲṛtԾپ ٳٲ貹'پī� ṣādԾپ mahātejasvitt | 𱹲� tameva śū貹� ⲹṇa�
ś ūԱԲ ṇaⲹ 첹ṣeṇa پśپśԲ nat Բṛtⲹ ṛtñᲹ� ṭīkṛtٲܲ� sannṣaٴǰٲ |
atra ⲹٳ⾱屹ܲԲٲԲ屹Բ śūṇoī貹Բ屹ṛtٲ岹śԱԳܲ屹Բ ٳٱ첹dzṣeṇa Բṇāñj첹ṇa ca ⲹṇ� cānubhākṣiptena ṛtپṣaٲ徱 paripoṣātsasanānā� śdzǹ� ṛśaśٳٲٰ'辱 ٲԲⲹٱ貹ṣa� ٲ� paramānandāsdarūpeṇādbhutaraso īپ ūٲ ||14||
The Gītābhūṣaṇa commentary by Baladeva
𱹲� ṛṣṇaٲٳٱ岹ܲԲٲ sattvena ñٲ� śīṣaٱܲ īṣyܳٲ� Աū徱ٲ tata iti | ٲ� ⲹñᲹٲٲū貹� ṛṣṇa� ǰٲⲹٳ� | Բṃjپ ī'辱 屹ṣṭ ṛṣṭadz pulakito 𱹲� ś ūԱԲ ṇaⲹ ṛtñᲹ� ԲԲṣaٲ | atra ⲹԱٰṃvṇād첹� tasya ūٰ쾱Գٱܳٴ raso'bhyudaiditi ⲹñᲹٱ | iha ṛśo Դ ܳܰܳܲٲ屹īṣaṇaܻī貹Բ� ṇaپṇiDz屹Գܲ屹, dzñ� ٳٱ첹ٲṣi پṛtṣādⲹ�
ñṇa� | ٲⲹ� ṣṭ ⲹٳ⾱屹'ܳٲ� ||14||
__________________________________________________________