Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 11.1
arjuna ܱ峦
岹Գܲⲹ 貹� ܳⲹٳṃjñٲ |
ⲹٳٱǰٲ� vacastena dz'ⲹ� vigato mama ||1||
The Subodhinī commentary by Śrīdhara
ūپ� procya ṛp 貹 � |
徱ṛkṣoܲԲٳ śū貹岹śⲹ ||
ūԳٱ ṣṭ岹� ṛtԲṃśeԲ sthito jagatiti śٳ첹� ś� ū貹ٰܳṣiٲ | ٲ徱ṛkṣu� ūǰٲԲԻ岹ԲԲܲԲ ܱ峦 岹Գܲپ ٳܰ� | 岹Գܲⲹ śǰ첹Ծṛtٲ | 貹� 貹ٳԾṣṭ� ܳⲹ� gopyamapi ٳṃjñٲٳٳ첹ṣaⲹ | ⲹٳٱǰٲ� � śdzԲԱśdzٱٲ徱 ṣaṣṭⲹ貹ⲹԳٲ� ⲹ屹ⲹ | tena ⲹ� dz� � Գ ete hanyante ٲ徱 ṣaṇo � | vigato Բṣṭ� | ٳԲ�
첹ṛtⲹ屹ǰٱ� ||1||
The Gūḍhārthadīpikā commentary by Madhusūdana
ū 屹ūīܰٱ ṣṭ岹� ṛtԲṃśeԲ sthito jagatiti śٳ첹� ś� ū貹� ٲ� śܳٱ 貹dzٰ첹ṇṭٲٲٲṣāt첹ٳܳ ūǰٲԲԻ岹Գ徱پ | 岹Գܲⲹ śǰ첹Ծṛtٲܱ貹ⲹ 貹� Ծپśⲹܰṣārٳ貹ⲹ⾱ ܳⲹ� DZⲹ� yasmai kasmaicidvaktumanarhamapi | ٳṃjñٲٳپ śabditamātmānātmavivekaviṣayamśdzԲԱśdzٱٲ徱ṣaṣṭⲹ貹ⲹԳٲ� ٱ貹ٳԲ� ⲹٳٱ 貹ṇiԲ ñԴǰٲ� vaco ⲹ� tena ṣāṃ
Գ mayaite hanyanta ٲ徱vividhaviparsaṣaṇo dz'ⲹԳܲṣi vigato Բṣṭ mama | tatrāsakṛdٳԲ� śūԲⲹٱǰٱ� ||1||
The Sārārthavarṣiṇ� commentary by Viśvanātha
岹ś viśvaū貹� ṛṣṭv Գٲī� stuvan |
ٳ ԲԻ徱ٴ 岹ś⾱ٱ � ṇ� ܲԲ� ||
ūԳٱ ṣṭ岹� ṛtԲṃśeԲ sthito jagatiti ūٲśⲹ徱ܰṣa� ⲹṃśa� śܳٱ paramānandanimagnastadū貹� 徱ṛkṣaṇo bhagavaduktamabhinandati 岹Գܲپ ٰ� | ٳ� iti saptamyarthe ⲹī屹ٳīٲⲹٳ� | ٳԾ ṃjñ ūپṣaṇ� ṃj yasya tad� | mohastadaiśvarjñānam ||1||
The Gītābhūṣaṇa commentary by Baladeva
岹ś viśvaū貹� vilokya ٰٲī� stuvan |
岹ś⾱ٱ 첹� ū貹� ṇ� ṣiٴ'ܲԲ� ||
ūٰ ٳ ḍākś ūśⲹٳٲ� iti ūپ첹ٳԴDZ貹 ṣṭ岹� ṛtԲپ ٲܱ貹ṃh ca nikhilavibhūtśrayo ٲṣṭ ܰṣa� svasya kṛṣṇasvatāra�, sa tu ٲṣṭdisarvāvatārīti ٲԳܰٱīٲⲹ sakhnandasindhunimagno'rjunastatpuruṣaū貹� 徱ṛkṣu� ṛṣṇoٲԳܱ岹پ maditi | madanugrahādhtmasaṃjñita� ūپṣaⲹ첹� ⲹ屹ٱǰٲ� tena mama dz� 첹ٳ� vidmitdyukto vigato Բṣṭ� | adhtmamٳԾ paramٳԾ tvayi ūپṣaṇ� ṃjñ
| yasya tad� ٲⲹٳ'ⲹī屹� | 貹� ܳⲹپⲹ� tvadangamyamityartha� ||1||
__________________________________________________________