Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 10.33
ṣaṇām' 屹Ի屹� 峾첹ⲹ ca |
ṣaⲹ� � śٴdzܰ� ||33||
The Subodhinī commentary by Śrīdhara
ṣaṇāmپ | ṣaṇāṃ ṇān� madhye ' | tasya ṅmⲹٱԲ śṣṭٱ | ٲٳ ca śܳپ� vai ṣ� 貹śṣaⲹⲹ ī ū bhavati [Ai.Ā. 1.3.6] iti | 峾첹ⲹ ūⲹ madhye 屹Ի屹� 峾ṛṣṇāvٲ徱峾' | ܲⲹ貹岹ԲٱԲ śṣṭٱ | ṣaⲹ� ū貹� 'hameva | � 첹ⲹ峾ٲⲹٰܰṇaٳ첹� ṃvٲś� ū貹� ܰٲ� | sa ca ٲԲṣi ṣīṇ sati ṣīyٱ | atra tu ٳ'ṣaⲹ�
ucyate iti śṣa� | 첹ǹ� madhye śٴdzܰ | sarvakarmaphalavi� ٲⲹٳ� ||33||
The Gūḍhārthadīpikā commentary by Madhusūdana
ṣaṇāṃ ṣāṃ ṇān� '' | vai [Ai.Ā. 1.3.6] iti śܳٱٲⲹ śṣṭٱ� prasiddham | 屹Ի屹� ܲⲹ貹ٳԲ� 峾첹ⲹ ūⲹ madhye'hamasmi | ū貹ٳԴ'ⲹī屹 ܳٳٲ貹ٳԲٲٱܰṣo'Բⲹ貹ٳԴ ܱīپ ٱṣāmܲⲹ貹ٳ峾屹貹ṛṣṭaٱ | kṣayikālābhimānyṣaⲹ� � ñ� ṇ� ⲹ� ٲ徱śܳپ'𱹲 | � 첹ⲹ峾ٲⲹٰ tu ṣaī ukta iti 岹� | 첹ǹ�
madhye śٴdzܰ� sarvato mukho sarvakarmaphaladāteśvaro'hamٲⲹٳ� ||33||
The Sārārthavarṣiṇ� commentary by Viśvanātha
峾첹ⲹ ūⲹ madhye 屹Ի屹� ܲⲹ貹ٳԲٱԲ tasya ṣu śṣṭ | ṣaⲹ� � ṃhǹ� madhye mahā rudro śٴdzܰśٳܰ'� ṣṭǹ� madhye ||33||
The Gītābhūṣaṇa commentary by Baladeva
ṣaṇāṃ ṇān� madhye'ham' | vai [Ai.Ā. 1.3.6] iti śܳپś | 峾첹ⲹ ūⲹ madhye dvandvo'ham | ⲹī屹ٲٱܰṣaܱīṣūbⲹ貹ٳԲ屹ṣu madhye ٲDzⲹ貹ٳԲٲdzٰṛṣṭtٱ | ṃhǹ� 'ṣaⲹ� | � ṅkṣaṇaܰdzٳٳ� 岵Ծ | ṣṭǹ� madhye śٴdzܰśٳٰܰ vidhiraham ||33||
__________________________________________________________