365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

Verse 10.11

ٱṣāmԳܰ첹ٳ󲹳󲹳ñԲᲹ� ٲ� |
ś峾ٳ屹ٳ ñԲīԲ ||11||

The Subodhinī commentary by Śrīdhara

ܻ󾱲Dz� 岹ٳٱ ca ٲԳܲ󲹱貹ⲹԳٲ� ٲ屹ṣkṛt屹ṛt� ṃs� ś峾īٲ ٱṣāmپ | ٱṣāmԳܰ첹ٳ󲹳Գܲٳ󲹳ñٲ� ٲ� ṃsⲹ� ś峾 | kutra ٳ󾱳ٲ� san kena 󲹲ԱԲ tamo śⲹ ? ata ٳ屹ٳ ܻ󾱱ṛtٲ ٳ󾱳ٲ� san | ܰ ñԲṣaṇeԲ īԲ ś峾 ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

īⲹԲⲹ ܻ󾱲Dzٳٲ 󲹱� ⲹپԲ� vyāpāram ٱṣāmپ | ٱṣām𱹲 첹ٳ� śⲹ� 徱ٲⲹԳܲٳ󲹳ٳ屹ⲹ ٳԳٲḥkṇaṛtٲ ṣaⲹٱԲ ٳ󾱳ٴ'� śٲԲԲԻ屹ⲹṣaṇa ٳ tenaiva 屹ṣaԳٲḥkṇa貹ṇāmūṇa ñԲīԲ ī貹ṛśeԲ ñԱԲ ܰٱپԲ ñԲᲹñԴDZԲ첹� tamo ٳٲⲹⲹṣaṇa� ṣa屹ṇaԻ󲹰� ٲܱñԲśԲ ś峾 DZԲñԲⲹ jñānanivartyatdupādānanāśanivartyatccopādeyasya |

ⲹٳ īԻ󲹰 Ծٲī īdzٱ貹ٳپԳٲṇa na 첹ṇo'ⲹ pekṣ� ⲹԲⲹ ca vastuno'bhivyaktistato Գܳٱ貹ԲԲⲹ 첹ⲹܳٱ貹ٳپٲٳ ñԱñԱ Ծٲī na ñԴdzٱ貹ٳپԳٲṇānⲹⲹ 첹ṇo'ⲹ pekṣ� ⲹԲⲹ ca 󳾲屹ⲹ ǰṣa󾱱ⲹپٲٴ Գܳٱ貹ԲԲdzٱ貹ٳپԲ ṣa⾱ٱ� 첹徱ṣaٱ� bhavediti ū貹ṅkṇa ūٴ'ٳ� | ٱٲⲹԱԲ tīvrapavanāderisaṃbhāvanāde� پԻ󲹰첹屹� ūٲ� | ñԲⲹ ca ī貹󲹰ⲹ� ṣa屹ṇaԾٲ첹ٱ� īⲹ貹Բṣaٱ� dzٱ貹ٳٲⲹپٲ󲹰ⲹԲṣaٱٲ
ū貹첹īᲹ� ṣṭⲹ ||11||

The Sārārthavarṣiṇ� commentary by Viśvanātha

nanu ca vidy徱vṛtti� 첹ٳ� ٱ岹󾱲� ? ٲٳٲ辱 ٲ岹ٳ� ⲹٲīⲹ𱹲 ? tatra nahi nahīty ٱṣām𱹲 na ٱԲṣāṃ Dz峾Գܰ첹ٳ� 岹Գܰ첹 yena ṇa ٳٲ岹ٳ󲹳ٲⲹٳ� | tair岹Գܰ첹prāptau Գ na ⲹٲٱṣāṃ 岹Գܰ첹prāptyarthamahameva ⲹٲԴ varta eveti 屹� | ٳ屹ٳ󲹲ٱṣāṃ ܻ󾱱ṛtٲ ٳ󾱳ٲ� | ñԲ� madekaprakāśyatnna ٳٱ첹� Ծṇaٱ'辱 󲹰ٲܳٳٳñԲٴ'辱 ṣaṇa� yattadeva ī貹ٱԲ | ahameva ś峾īپ ٲ� 첹ٳ� ٲ岹ٳ� ⲹٲīⲹ
? ٱṣāṃ Ծٲ󾱲ܰ� Dzṣe� 峾ⲹ� [Gītā 9.22] iti maduktesٱṣāṃ ⲹ첹� ٳ󾱰첹ś sarvo'pi ḍhṅgīṛt eveti 屹� |

śī岵ī ū ū貹貹ṛt |
ٳḥślǰīⲹ Ծśṛt ||11||

The Gītābhūṣaṇa commentary by Baladeva

nanu ԳٲԲ屹پⲹ satttٱṣāṃ ṛd 첹ٳ� ٲٱś� sy徱ti cettatr ٱṣām𱹱پ | ٱṣām𱹲 ṇān 󲹰ٳܳٳ� Գپ峾𱹲, na tu Ծṣṭ峾Գܰ첹ٳ� matkṛpāpātratrtham | ahametmabhāvastho'ravindakoṣe ṛṅ iva ٲ屹 sthito 徱ⲹū貹ṇāṃٲٰ śⲹṃsٲ屹ṣaⲹ첹ñԲūṇa īԲ jñānavirodhyan徱karmarūpājñānaja� 岹Բⲹṣaⲹṛhū貹� tamo ś峾 | ٱṣāmԳٲ屹Բ pras徱to'ha� Dzṣeܻ󾱱ṛtٱܻ屹Բ� tadvartitamośa�
ca 첹dzīپ tatsarvanirha mamaiveti na ٲ� ٰܳⲹٳ prayatitavyamityuktam |

navam徱dvaye ī岵' ⲹٱīپٲ |
tadeva īśٰٳ󲹲� ǻⲹ� ṣaṇa� ||11||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: