Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 10.11
ٱṣāmԳܰ첹ٳñԲᲹ� ٲ� |
ś峾ٳ屹ٳ ñԲīԲ ||11||
The Subodhinī commentary by Śrīdhara
ܻDz� 岹ٳٱ ca ٲԳܲ貹ⲹԳٲ� ٲ屹ṣkṛt屹ṛt� ṃs� ś峾īٲ ٱṣāmپ | ٱṣāmԳܰ첹ٳԳܲٳñٲ� ٲ� ṃsⲹ� ś峾 | kutra ٳٲ� san kena ԱԲ tamo śⲹ ? ata ٳ屹ٳ ܻṛtٲ ٳٲ� san | ܰ ñԲṣaṇeԲ īԲ ś峾 ||11||
The Gūḍhārthadīpikā commentary by Madhusūdana
īⲹԲⲹ ܻDzٳٲ � ⲹپԲ� vyāpāram ٱṣāmپ | ٱṣām𱹲 첹ٳ� śⲹ� 徱ٲⲹԳܲٳٳ屹ⲹ ٳԳٲḥkṇaṛtٲ ṣaⲹٱԲ ٳٴ'� śٲԲԲԻ屹ⲹṣaṇa ٳ tenaiva 屹ṣaԳٲḥkṇa貹ṇāmūṇa ñԲīԲ ī貹ṛśeԲ ñԱԲ ܰٱپԲ ñԲᲹñԴDZԲ첹� tamo ٳٲⲹⲹṣaṇa� ṣa屹ṇaԻ� ٲܱñԲśԲ ś峾 DZԲñԲⲹ jñānanivartyatdupādānanāśanivartyatccopādeyasya |
ⲹٳ īԻ Ծٲī īdzٱ貹ٳپԳٲṇa na 첹ṇo'ⲹ pekṣ� ⲹԲⲹ ca vastuno'bhivyaktistato Գܳٱ貹ԲԲⲹ 첹ⲹܳٱ貹ٳپٲٳ ñԱñԱ Ծٲī na ñԴdzٱ貹ٳپԳٲṇānⲹⲹ 첹ṇo'ⲹ pekṣ� ⲹԲⲹ ca 屹ⲹ ǰṣaⲹپٲٴ Գܳٱ貹ԲԲdzٱ貹ٳپԲ ṣa⾱ٱ� 첹徱ṣaٱ� bhavediti ū貹ṅkṇa ūٴ'ٳ� | ٱٲⲹԱԲ tīvrapavanāderisaṃbhāvanāde� پԻ첹屹� ūٲ� | ñԲⲹ ca ī貹ⲹ� ṣa屹ṇaԾٲ첹ٱ� ⲹ īⲹ貹Բṣaٱ� dzٱ貹ٳٲⲹپٲⲹԲṣaٱٲ
徱 ū貹첹īᲹ� ṣṭⲹ ||11||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu ca vidy徱vṛtti� 첹ٳ� ٱ岹� ? ٲٳٲ辱 ٲ岹ٳ� ⲹٲīⲹ𱹲 ? tatra nahi nahīty ٱṣām𱹲 na ٱԲṣāṃ Dz峾Գܰ첹ٳ� 岹Գܰ첹 yena ṇa ٳٲ岹ٳٲⲹٳ� | tair岹Գܰ첹prāptau 辱 Գ na ⲹٲٱṣāṃ 岹Գܰ첹prāptyarthamahameva ⲹٲԴ varta eveti 屹� | ٳ屹ٳٱṣāṃ ܻṛtٲ ٳٲ� | ñԲ� madekaprakāśyatnna ٳٱ첹� Ծṇaٱ'辱 ٲܳٳٳñԲٴ'辱 ṣaṇa� yattadeva ī貹ٱԲ | ahameva ś峾īپ ٲ� 첹ٳ� ٲ岹ٳ� ⲹٲīⲹ
? ٱṣāṃ Ծٲܰ� Dzṣe� 峾ⲹ� [Gītā 9.22] iti maduktesٱṣāṃ ⲹ첹� ٳ첹ś sarvo'pi ḍhṅgīṛt eveti 屹� |
śī岵ī ū ū貹貹ṛt |
ٳḥślǰīⲹ Ծśṛt ||11||
The Gītābhūṣaṇa commentary by Baladeva
nanu ԳٲԲ屹پⲹ satttٱṣāṃ ṛd 첹ٳ� ٲٱś� sy徱ti cettatr ٱṣām𱹱پ | ٱṣām𱹲 � ṇān ٳܳٳ� Գپ峾𱹲, na tu Ծṣṭ峾Գܰ첹ٳ� matkṛpāpātratrtham | ahametmabhāvastho'ravindakoṣe ṛṅ iva ٲ屹 sthito 徱ⲹū貹ṇāṃٲٰ śⲹṃsٲ屹ṣaⲹ첹ñԲūṇa īԲ jñānavirodhyan徱karmarūpājñānaja� 岹Բⲹṣaⲹṛhū貹� tamo ś峾 | ٱṣāmԳٲ屹Բ pras徱to'ha� Dzṣeܻṛtٱܻ屹Բ� tadvartitamośa�
ca 첹dzīپ tatsarvanirha mamaiveti na ٲ� ٰܳⲹٳ prayatitavyamityuktam |
navam徱dvaye ī岵' ⲹٱīپٲ |
tadeva īśٰٳ� ǻⲹ� ṣaṇa� ||11||
__________________________________________________________