365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ٳ 岵ٲṇ� ǻ󲹲ⲹԳٲ� parasparam |
첹ٳ󲹲ⲹԳٲś Ծٲⲹ� ٳṣyԳپ ca ramanti ca ||9||

The Subodhinī commentary by Śrīdhara

īپū첹� ᲹԲ ٳ iti | mayyeva ٳٲ� ṣāṃ te ٳ� | 峾𱹲 ṇ� Իṇi ṣāṃ te 岵ٲṇāḥ | 岹辱ٲī iti | 𱹲ṃbūٱ ܻ ԲDzԲⲹ� ԲDZٲ� śܳٲ徱ṇaǻ󲹲ⲹԳٴ ܻ ca 첹ٳ󲹲ⲹԳٲ� ṅkīٲⲹԳٲ� santaste Ծٲⲹ� ٳṣyԳٲⲹԳܳǻ岹ԱԲ ٳṣṭ� Գپ | ramanti ca Ծṛt� Գپ ||9||

The Gūḍhārthadīpikā commentary by Madhusūdana

𳾲ū첹� bhajanameva ṛṇdzپ ٳ iti | mayi bhagavati ٳٲ� ṣāṃ te ٳ� | ٲٳ ṇāścakṣurādayo ṣāṃ te 岵ٲṇāḥ ᲹԲԾٳٲṣu徱 ܱ貹ṃhṛt첹ṇ� | atha 岵ٲṇ� Ჹٳī ᲹپٲᲹԲśūԲⲹī iti | 屹岵ṣṭīṣu parasparamԲDzԲⲹ� śܳپ󾱰ܰپś 峾𱹲 ǻ󲹲ⲹԳٲٲٳٱܲܳٲܰ첹ٳ󲹲 ñ貹ⲹԳٲ� | ٲٳ śṣyⲹś 峾𱹲 kathayanta ܱ貹徱śԳٲś | mayi ٳ貹ṇa� ٲٳ ⲹ첹ṇār貹ṇa� ٲٳ ī貹ṇa
𱹲� samānāmԲDzԲⲹ� ǻ󲹲Բ� ԲūԱⲹś madupadeśanamity𱹲� ū貹� ⲹԳᲹԲ� tenaiva ٳṣyԳپ ca | 屹ٲ labdhasarthā vayamalamanyena labdhavyenety𱹲ṃpratyayaū貹� Գٴṣa� ԳܱԳپ ca | tena Գٴṣeṇa ramanti ca raante ca ⲹṃgԱ𱹴dzٳٲ� sukhamanubhavanti ca | ٲܰٲ� 貹ٲñᲹ ԳٴṣādԳܳٳٲ� ܰ󲹱� [Ys 2.42] iti | ܰٲ� ca ܰṇe

yacca 峾ܰ� loke yacca 徱ⲹ� mahatsukham |
ṛṣṇākṣaⲹܰⲹٱ 󲹳ٲ� ṣoḍaśī� 첹峾 || iti ||

ṛṣṇākṣaⲹ� Գٴṣa� ||9||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ṛś� ԲԲⲹ󲹰 eva ٱ󲹲ܻ󾱲Dz� ūǰٲṣaṇa� durbodhamapi ٳٲٳٱñԲ� ԳܱԳīٲ ٳ madrūpanāmaguṇalīlāmādhuryāsdeṣveva lubdhamanaso, 岵ٲṇ� ṇān 󲹰ٳܳٳ annagataṇ� Բ itivat | ǻ󲹲ⲹԳٲ� 󲹰پū貹徱첹� ܳԲ ñ貹ⲹԳٲ� | 峾ܰū貹ṇaī峾ǻ岹� kathayanto ū徱ԱԴdzٰīٲ徱첹� kurvanta ity𱹲� 󲹰پṣvپśṣṭٲṇaśṇaīٲԲܰԾ | ٳṣyԳپ ca ramanti ceti bhaktyaiva Գٴṣaś ṇa� ceti rahasyam | yad 󲹲Բ岹ś峾
api 岵ⲹśٲᲹԱ nirvighne 貹ⲹԱ sati ٳṣyԳپ | tadaiva 屹īⲹⲹ岹ś峾Գܲṛtⲹ ramanti ca Բ ṇ� saha ramanti ceti 岵Գܲ 󲹰پdzپ ||9||

The Gītābhūṣaṇa commentary by Baladeva

󲹰پ� ٳ iti | ٳ ٲṛt貹 岵ٲṇ� ṇān 󲹰ٳܳṣa ī mbha� | 貹貹� ū貹ṇa屹ṇy徱 bodhayantasٲٳ svabhaktatsalyanīradhimativicitracarita� kathayantaścety𱹲� ṇaśṇaīٲԲṣaṇaᲹԲ� ܻԲ ٳṣyԳپ | tathaiva ٱṣv𱹲 ramante ca ܱپٲ첹ṭākṣānܰԾ | ٳṣyԳپ ca ramanti ceti bhaktyaiva Գٴṣaś ṇa� ceti rahasyam | yad 󲹲Բ岹ś峾api 岵ⲹśٲᲹԱ nirvighne 貹ⲹԱ sati ٳṣyԳپ | tadaiva 屹īⲹⲹ岹ś峾Գܲṛtⲹ ramanti ca Բ ṇ� saha ramanti
ceti 岵Գܲ 󲹰پdzپ ||9||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: