Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 10.9
ٳ 岵ٲṇ� ǻⲹԳٲ� parasparam |
첹ٳⲹԳٲś � Ծٲⲹ� ٳṣyԳپ ca ramanti ca ||9||
The Subodhinī commentary by Śrīdhara
īپū첹� ᲹԲ ٳ iti | mayyeva ٳٲ� ṣāṃ te ٳ� | 峾𱹲 � � ṇ� Իṇi ṣāṃ te 岵ٲṇāḥ | 岹辱ٲī iti | 𱹲ṃbūٱ ܻ ԲDzԲⲹ� � ԲDZٲ� śܳٲ徱ṇaǻⲹԳٴ ܻ ca � 첹ٳⲹԳٲ� ṅkīٲⲹԳٲ� santaste Ծٲⲹ� ٳṣyԳٲⲹԳܳǻ岹ԱԲ ٳṣṭ� Գپ | ramanti ca Ծṛt� Գپ ||9||
The Gūḍhārthadīpikā commentary by Madhusūdana
ū첹� bhajanameva ṛṇdzپ ٳ iti | mayi bhagavati ٳٲ� ṣāṃ te ٳ� | ٲٳ 岵 � � ṇāścakṣurādayo ṣāṃ te 岵ٲṇāḥ ᲹԲԾٳٲṣu徱 ܱ貹ṃhṛt첹ṇ� | atha 岵ٲṇ� Ჹٳī ᲹپٲᲹԲśūԲⲹī iti 屹 | 屹岵ṣṭīṣu parasparamԲDzԲⲹ� śܳپܰپś 峾𱹲 ǻⲹԳٲٲٳٱܲܳٲܰ첹ٳ ñ貹ⲹԳٲ� | ٲٳ śṣyⲹś 峾𱹲 kathayanta ܱ貹徱śԳٲś | mayi ٳ貹ṇa� ٲٳ ⲹ첹ṇār貹ṇa� ٲٳ ī貹ṇa
𱹲� samānāmԲDzԲⲹ� ǻԲ� ԲūԱⲹś madupadeśanamity𱹲� ū貹� ⲹԳᲹԲ� tenaiva ٳṣyԳپ ca | 屹ٲ labdhasarthā vayamalamanyena labdhavyenety𱹲ṃpratyayaū貹� Գٴṣa� ԳܱԳپ ca | tena Գٴṣeṇa ramanti ca raante ca ⲹṃgԱ𱹴dzٳٲ� sukhamanubhavanti ca | ٲܰٲ� 貹ٲñᲹ ԳٴṣādԳܳٳٲ� ܰ� [Ys 2.42] iti | ܰٲ� ca ܰṇe
yacca 峾ܰ� loke yacca 徱ⲹ� mahatsukham |
ṛṣṇākṣaⲹܰⲹٱ ٲ� ṣoḍaśī� 첹峾 || iti ||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ṛś� ԲԲⲹ eva ٱܻDz� ūǰٲṣaṇa� durbodhamapi ٳٲٳٱñԲ� ԳܱԳīٲ ٳ madrūpanāmaguṇalīlāmādhuryāsdeṣveva lubdhamanaso, 岵ٲṇ� � ṇān ٳܳٳ annagataṇ� Բ itivat | ǻⲹԳٲ� پū貹徱첹� ܳԲ ñ貹ⲹԳٲ� | � 峾ܰū貹ṇaī峾ǻ岹� kathayanto ū徱ԱԴdzٰīٲ徱첹� kurvanta ity𱹲� پṣvپśṣṭٲṇaśṇaīٲԲܰԾ | ٳṣyԳپ ca ramanti ceti bhaktyaiva Գٴṣaś ṇa� ceti rahasyam | yad Բ岹ś峾
api 岵ⲹśٲᲹԱ nirvighne 貹ⲹԱ sati ٳṣyԳپ | tadaiva 屹īⲹⲹ岹ś峾Գܲṛtⲹ ramanti ca Բ ṇ� saha ramanti ceti 岵Գܲ پdzپ ||9||
The Gītābhūṣaṇa commentary by Baladeva
پ� ٳ iti | ٳ ٲṛt貹 岵ٲṇ� � ṇān ٳܳṣa ī mbha� | 貹貹� ū貹ṇa屹ṇy徱 bodhayantasٲٳ � svabhaktatsalyanīradhimativicitracarita� kathayantaścety𱹲� ṇaśṇaīٲԲṣaṇaᲹԲ� ܻԲ ٳṣyԳپ | tathaiva ٱṣv𱹲 ramante ca ܱپٲ첹ṭākṣānܰԾ | ٳṣyԳپ ca ramanti ceti bhaktyaiva Գٴṣaś ṇa� ceti rahasyam | yad Բ岹ś峾api 岵ⲹśٲᲹԱ nirvighne 貹ⲹԱ sati ٳṣyԳپ | tadaiva 屹īⲹⲹ岹ś峾Գܲṛtⲹ ramanti ca Բ ṇ� saha ramanti
ceti 岵Գܲ پdzپ ||9||
__________________________________________________________