Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 10.7
� ūپ� Dz� ca mama yo vetti ٲٳٱٲ� |
so'vikampena yogena yujyate ٰ ṃśaⲹ� ||7||
The Subodhinī commentary by Śrīdhara
ⲹٳǰٲūٲ徱ٲٳٱñԲⲹ 峾پ | � ṛg徱ṣaṇāṃ mama ūپ | Dz� śⲹṣaṇa | tattvato yo vetti, so'vikalpena ԾḥsṃśaԲ yogena ⲹ岹śԱԲ yukto bhavati ٲⲹٰ ṃśaⲹ� ||7||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� DZ첹ⲹ ٲ� 屹ܰٱ tajjñāna 峾پ | � 岵ܰ� ܻ徱ṣy徱ū� ūپ� 屹� ٲٳٲūṇāvٳپ� Dz� ca ٲٳٲ岹ٳԾṇa峾ٳⲹ� 貹śⲹپ 屹 | mama yo vetti tattvato ⲹٳ屹ٲ'첹ٱԲ yogena ⲹñԲٳⲹṣaṇeԲ yujyate ٰ ṃśaⲹ� پԻ� 첹ś ||7||
The Sārārthavarṣiṇ� commentary by Viśvanātha
kintu ٲ첹 ⲹ� [BhP 11.14.11] iti maduktermadananyabhakta eva ٱԳ屹峦 ṛḍپⲹ� 岹Դ ٳٲٳٱ� ٳīٲ � ṅkṣeṇa ṣyṇāṃ ūپ� Dz� bhaktiDz� ca yastattvato vetti | ٱ� śīṛṣṇaⲹ ⲹٱ徱岹𱹲 貹� tattvamiti ṛḍٲپⲹԱ𱹲 yo vetti � | avikalpena ԾśԲ yogena ٳٲٳٱñԲṣaṇeԲ yujyate yukto bhavedatra پ ko'pi Ի� ||7||
The Gītābhūṣaṇa commentary by Baladeva
uktārthajñāna 峾پ | � ܻ徱𱹲Բ徱ṣiⲹܱ徱Գܱܰ� ṛtԱ貹ñ 岹īԲٳپṛtپñԲśⲹśپ bhavatīty𱹲� śⲹṣaṇāṃ ūپ | DzⲹᲹٱ徱� 첹ṇaṇaٲԲ Ի� ca yo vetti śṇa ñԲ ܻ𱹱ԴDZ貹徱ṣṭ岹� ٳٱ첹� īپ ṛḍśԲ yo ṛhṇāt sa avikalpena ٳṇa yogena پṣaṇeԲ yujyate sampanno bhavati | ṛśaٲ ñԲ� ٱܳٱ岹첹� 첹� ceti 屹� ||7||
__________________________________________________________