365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ٰ dz� ūٲ
ⲹñṣṭ پ� ٳ󲹲ⲹԳٱ |
te ṇyⲹ surendralokam
śԲԳپ divi 𱹲Dz ||20||

The Subodhinī commentary by Śrīdhara

ٲ𱹲ԲԳپ ūḍh ٲ徱 śǰ첹屹Բ ṣi󲹱ś 𱹲Գٲ� yajanto ⲹԳٲ ٲⲹ󲹰 岹ś� | ٳԲٳ ٳٲ徱 ca 󲹰 ܰ� | tatraikatvena ṛt󲹰ٱԲ ye 貹ś� na bhajanti ٱṣāṃ janmamṛtyupraho durra ٲ ٰ iti dbhyām | ṛgⲹ� ṣaṇāsپ ṣāṃ te ٰ� | ٰ eva ٰ� | srthe ٲ󾱳ٲ� | trisro īⲹٱ ԲԳپ | ٰ 岹ٰǰٲ첹貹� ٲⲹٳ� | vedatrayavihitayajñairmāmiṣṭ mamaiva ū貹� 𱹲ԲٲٲⲹԲԳٴ'辱 vastuta
Ի徱ūṇa māmeveṣṭ ūⲹ | ⲹñśṣa� dz� 辱Գīپ dz� | tenaiva ūٲ� śǻ󾱳ٲ첹ṣāḥ Գٲ� پ� prati پ� ye ٳ󲹲ⲹԳٱ te puṇyaphalaū貹� ܰԻǰ첹� | divi svarge | 徱uttamān denā� Dz | śԲԳپ ñᲹٱ ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamekatvena ṛt󲹰ٱԲ ܻ ceti ٰ api Ծṣk峾� santo 󲹲Գٲܱī� sattvaśuddhijñānotpattidreṇa ṇa mucyante | ye tu 峾� santo na ṇa 󲹲Գٲܱٱ kintu 峾󲹲Ծ 峾Բ𱹲 첹ṇyԳܳپṣṭ󲹲Գپ te ٳٱśǻ󲹰屹Բ ñԲ󲹲ԲԲ󾱰ūṇāḥ ܲԲ� ܲԲᲹԳṇaԻԲ saṃsāraduḥkhamenubhavantītyāha traividyeti dbhyām |

ṛgvedayajurveda峾vedalakṣaṇ� 󲹳ٰܳ󱹲ⲹܻ岵ٰپ貹ٳپٲپ ṣāṃ te ٰsٰ eva srthikataddhitena ٰstisro vidantīt vedatrayavido ñ ⲹñԾṣṭdz徱� ṇa savanatraye ܻܰ徱ٲⲹū辱ṇa� māmīśvaramiṣṭ ٲūṇa 峾ԲԳٴ'辱 ٳܱṛtٱԲ pūjayitbhiṣutya hut ca dz� 辱Գīپ dz� santastenaiva dzԱԲ ūٲ ԾٲDzپԻ󲹰첹� 峾ٲ پ� ٳ󲹲ⲹԳٱ na tu ٳٱśܻñԴdzٱ貹ٳٲ徱 | te divi svarge loke ṇy� ṇy󲹱� dzٰṛṣṭa� ܰԻǰ첹� śٲٴ� ٳԲⲹ 徱manuṣyair
𱹲Dz 𱹲DZ貹Dz kāmānśԲԳپ ñᲹٱ ||20||

The Sārārthavarṣiṇ� commentary by Viśvanātha

𱹲� ٰDZ屹Գٴ'辱 󲹰 eva 峾𱹲 貹ś� ԲԳٴ mucyante | ye tu 첹ṇaٱ na mucyanta 𱹱ٲ dbhyā� ٰ iti | ṛgⲹḥ峾ṣaṇāsپ īⲹԳٱ ԲԳپ ٰ 岹ٰǰٲ첹貹 ٲⲹٳ� | ⲹñ峾ṣṭԻ岹 mamaiva ūṇi ityaԲԳٴ'pi vastuta Ի徱ūṇa māmeveṣṭ ⲹñśṣa� dz� 辱Գīپ dzٱ ṇy� ||20||

The Gītābhūṣaṇa commentary by Baladeva

𱹲� sva󲹰nā� ṛtٲ󾱻ⲹ ٱṣām𱹲 śṣa� ǻ󲹲⾱ٳ� ܰ� ṛtپ ٰ iti dbhyām | پǹ� nā� ٰⲹ | ٲ'īⲹԳٱ vidanti ca te ٰ� | ٲ岹īٱ tadveda iti ūٰ岹� | ṛgⲹḥsāmoktakarmaparā ٲⲹٳ� | trayīvihitairjyotiṣṭomādibhirⲹñ峾ṣṭԻ岹 mamaiva ūṇy屹Գٴ'辱 ٳܳٲٲٳٲūṇāvٳ󾱳ٲ� māmeradhyetyartha� | dz ⲹñśṣa� dz� 辱Գٲ� | ūٲ Բṣṭ徱پǻ󲹰첹ṣāḥ santo ye پ�
ٳ󲹲ⲹԳٱ te puṇyamٲ徱 ṭārٳ� | mayaiva dattamiti śṣa� ||20||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: