Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 9.20
ٰ � dz� ūٲ
ⲹñṣṭ پ� ٳⲹԳٱ |
te ṇyⲹ surendralokam
śԲԳپ 徱 divi 𱹲Dz ||20||
The Subodhinī commentary by Śrīdhara
ٲ𱹲ԲԳپ � ūḍh ٲ徱 śǰ첹屹Բ ṣiś 𱹲Գٲ� yajanto � ⲹԳٲ ٲⲹ 岹ś� | ٳԲٳ � ٳٲ徱 ca ܰ� | tatraikatvena ṛtٱԲ ye 貹ś� na bhajanti ٱṣāṃ janmamṛtyupraho durra ٲ ٰ iti dbhyām | ṛgⲹ� 峾 ṣaṇāsپ ṣāṃ te ٰ� | ٰ eva ٰ� | srthe ٲٲ� | trisro īⲹٱ ԲԳپ | ٰ 岹ٰǰٲ첹貹� ٲⲹٳ� | vedatrayavihitayajñairmāmiṣṭ mamaiva ū貹� 𱹲ԲٲٲⲹԲԳٴ'辱 vastuta
Ի徱ūṇa māmeveṣṭ ūⲹ | ⲹñśṣa� dz� 辱Գīپ dz� | tenaiva ūٲ� śǻٲ첹ṣāḥ Գٲ� پ� � prati پ� ye ٳⲹԳٱ te puṇyaphalaū貹� ܰԻǰ첹� ⲹ ⲹ | divi svarge | 徱uttamān denā� Dz | śԲԳپ ñᲹٱ ||20||
The Gūḍhārthadīpikā commentary by Madhusūdana
evamekatvena ṛtٱԲ ܻ ceti ٰ api Ծṣk峾� santo Գٲܱī� sattvaśuddhijñānotpattidreṇa ṇa mucyante | ye tu 峾� santo na 辱 ṇa Գٲܱٱ kintu 峾Ծ 峾Բ𱹲 첹ṇyԳܳپṣṭԳپ te ٳٱśǻ屹Բ ñԲԲԲūṇāḥ ܲԲ� ܲԲᲹԳṇaԻԲ saṃsāraduḥkhamenubhavantītyāha traividyeti dbhyām |
ṛgvedayajurveda峾vedalakṣaṇ� ٰܳⲹܻ岵ٰپ貹ٳپٲپ ṣāṃ te ٰsٰ eva srthikataddhitena ٰstisro vidantīt vedatrayavido ñ ⲹñԾṣṭdz徱� ṇa savanatraye ܻܰ徱ٲⲹū辱ṇa� māmīśvaramiṣṭ ٲūṇa 峾ԲԳٴ'辱 ٳܱṛtٱԲ pūjayitbhiṣutya hut ca dz� 辱Գīپ dz� santastenaiva dzԱԲ ūٲ ԾٲDzپԻ첹� 峾ٲ پ� ٳⲹԳٱ na tu ٳٱśܻñԴdzٱ貹ٳٲ徱 | te divi svarge loke ṇy� ṇy� dzٰṛṣṭa� ܰԻǰ첹� śٲٴ� ٳԲⲹ 徱manuṣyair
𱹲Dz 𱹲DZ貹Dz kāmānśԲԳپ ñᲹٱ ||20||
The Sārārthavarṣiṇ� commentary by Viśvanātha
𱹲� ٰDZ屹Գٴ'辱 eva 峾𱹲 貹ś� ԲԳٴ mucyante | ye tu 첹ṇaٱ na mucyanta 𱹱ٲ dbhyā� ٰ iti | ṛgⲹḥ峾ṣaṇāsپ īⲹԳٱ ԲԳپ ٰ 岹ٰǰٲ첹貹 ٲⲹٳ� | ⲹñ峾ṣṭԻ岹 mamaiva ūṇi ityaԲԳٴ'pi vastuta Ի徱ūṇa māmeveṣṭ ⲹñśṣa� dz� 辱Գīپ dzٱ ṇy� ⲹ ||20||
The Gītābhūṣaṇa commentary by Baladeva
𱹲� svanā� ṛtٲⲹ ٱṣām𱹲 śṣa� ǻ⾱ٳ� ܰ� ṛtپ ٰ iti dbhyām | پǹ� nā� ٰⲹ | ٲ'īⲹԳٱ vidanti ca te ٰ� | ٲ岹īٱ tadveda iti ūٰ岹� | ṛgⲹḥsāmoktakarmaparā ٲⲹٳ� | trayīvihitairjyotiṣṭomādibhirⲹñ峾ṣṭԻ岹 mamaiva ūṇy屹Գٴ'辱 ٳܳٲٲٳٲūṇāvٳٲ� māmeradhyetyartha� | dz ⲹñśṣa� dz� 辱Գٲ� | ūٲ Բṣṭ徱پǻ첹ṣāḥ santo ye پ�
ٳⲹԳٱ te puṇyamٲ徱 ṭārٳ� | mayaiva dattamiti śṣa� ||20||
__________________________________________________________