Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 9.10
ⲹṣeṇa ṛt� ūⲹٱ 峦 |
ٳܲԱԲ kaunteya jagadviparivartate ||10||
The Subodhinī commentary by Śrīdhara
ٲ𱹴DZ貹岹ⲹپ mayeti | ⲹṣeṇādṣṭٰ ԾٳٲūٱԲ ṛt� 峦� ś� ūⲹٱ janayati | anena 岹ṣṭԱԲ ٳܲԱ岹� jagadviparivartate ܲԲ� ܲԲⲹٱ | ԲԾٰṇādṣṭṛtٰ첹ṛtܻīԲٱ� 屹ܻپ 屹� ||10||
The Gūḍhārthadīpikā commentary by Madhusūdana
ūٲ峾� ṛj峾ܻīԲīԲپ ca parasparaviruddhamiti śṅk貹ٳ� ܲԲ峾ⲹٱ𱹲 첹ṭaⲹپ mayeti | ٴǻṛśiٰūṇāvṇādⲹṣeṇa ԾⲹԳٰ 屹 ṛtٰṇāt ٳٱٳٱ徱Ծ峦 ūⲹٲ ܳٱ岹ⲹپ 峦� jagan屹dhiṣṭhiteva 첹辱ٲᲹٳܰ徱첹 | na ٱ� svakāryabhāsanamantareṇa karomi Գٲ | ٳܲ ԾٳٱԱⲹṣaٱԲ he kaunteya ! jagat峦� viparivartate � parivartate ᲹԳ徱śԳٲ� 徱ٲ 첹ṛt屹ܻīԲīԲٲܰٲپ na ǻ� | taduktam
asya 屹ٱԻⲹ ⲹܱԲṇa |
ñԲ� ٲܱśٲⲹ brahma ṇaܳⲹٱ || iti |
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu ṛṣṭy徱첹ٳܲٲ岹ܻīԲⲹ� na ٲīٲⲹٲ mayeti | ⲹṣeṇa ԾٳٲūٱԲ ṛt� 峦� jagatūⲹٱ | ṛt𱹲 jagatjanayati | ٰⲹṣa峾ٰ | ⲹٳ 첹ⲹ岹īṣād ū貹ٱ� ṛt𱹲 ⲹṛtⲹ� Ծⲹٱ | ٰǻīԲⲹ ū貹ٱ� ٳ峾ٰپ ⲹٳ tasya ᲹṃhԱ ٳ峾ٰṇa ṛt� kimapi na śⲹٱ kartum | tathaiva ṣṭԲṣaṇaⲹṣaٱ� ṛt辱 Ჹḍ� kimapi 첹ٳ� na śԴdzīپ 屹� | anena 岹ṣṭԱԲ ٳܲԱ岹� jagatviparivartate ܲԲ� punar
ⲹٱ ||10||
The Gītābhūṣaṇa commentary by Baladeva
ٲٱپ岹ⲹپ mayeti | ٲⲹṅkԲ prakṛtyⲹṣeṇa śṇa īūū첹Գܲṇaٲ īṣi ṛt� 峦� jagatūⲹٱ janayati | ṣaṇ� ī anena īū첹ԳܲṇeԲ 屹īṣaṇeԲ ٳܲ tajjagadviparivartate ܲԲ� punarudbhavati | he kaunteya | śrutiścaivam
ᲹԲīñ峾ṣṭū峾� ܱ峾 |
ⲹٱ' tena tanyate ܲԲ� |
ūⲹٱ ܰṣārٳ� ca ٱԲṣṭ jagat ||
iti ԲԾٰṇādṣṭṛtٰ첹ṛtܻԾ� ca na viruddham | ⲹٳ ԲԾٰṇaԻ� ṣoⲹ ⲹٱ ٲ徱 ṇācٲ𱹲� 岹ṣṭṛmٰ� khalu ṛtṣy | mad kimapi 첹ٳ� na prabhavetna hyasati ñ� ṃhṣṭṛt ٲ岹ٲ� � ||10||
__________________________________________________________