Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgīt (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvantha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.16
brahmabhuvanllok� punarvartino'rjuna |
mmupetya tu kaunteya punarjanma na vidyate ||16||
The Subodhinī commentary by Śrīdhara
sarva eva jīv mahsukṛtino'pi jyante | madbhaktstu tadvanna jyanta ityha brahmeti | ṇo ܱԲ� ٲⲹǰ첹� tamabhivypya ||16||
The Gūḍhrthadīpik commentary by Madhusūdana
bhagavantamupgatn� samyagdarśinmapunarvṛttau kathity� tato vimukhnmasamyagdarśin� punarvṛttirarthasiddhetyha brahmeti | brahmabhuvantbhavantyatra bhūtnīti ܱԲ� ǰ첹� | abhividhvkra� | brahmalokena saha sarve'pi lok madvimukhnmasamyagdarśin� Dzūٲⲹ� punarvartina� punarvartanaśīl� | brahmabhavanditi pṭhe Բ� vsasthnamiti sa evrtha� | he'rjuna svataḥprasiddhamahpuruṣa |
쾱� tadvadeva tv� prptnmapi punarvṛttirnetyha mmīśvaramekamupetya tu | turlokntaravailakṣaṇyadyotanrtho'vadhraṇrtho v | mmeva prpya nirvṛttn� he kaunteya mtṛto'pi prasiddhamahnubhva punarjanma na vidyate punarvṛttirnstītyartha� | atrrjuna kaunteyeti sambodhanadvayena ū貹ٲ� kraṇataśca śuddhirjñnasaṃpattaye sūcit |
ٰⲹ� vyavasth | ye kramamuktiphalbhirupsanbhirǰ첹� prptsteṣmeva tatrotpannasamyagdarśann� brahmaṇ� saha ǰṣa� | ye tu pañcgnividydibhiratatkratavo'pi tatra gatsteṣmavaśyambhvi punarjanma | ataeva kramamuktyabhipryeṇa brahmalokamabhisampadyate na ca punarvartate, anvṛtti� śabdtiti śܳپūٰǰܱ貹貹ٳپ� | itaratra teṣmiha na punarvṛtti� � mnavamvarta� nvartante īپ ca viśeṣaṇdgamandhikaraṇakalpdanyatra punarvṛtti� īⲹٱ ||16||
The Srrthavarṣiṇ� commentary by Viśvantha
sarva eva jīv mahsukṛtino'pi jyante madbhaktstu tavanna jyanta ityha brahmeti | ṇo ܱԲ� satyalokastamabhivypya ||16||
The Gītbhūṣaṇa commentary by Baladeva
madvimukhstu 첹śṣa� svargdilokn prpt api ٱⲹ� patantītyha brahmeti | abhividhvkra� brahma ܱԲ� vypyetyartha� | brahmalokena saha sarve svargdayo lokstattadvartino jīvstattatkarmakṣaye sati punarvartino ū punarjanma labhante | mmupetyeti ܲԲ� 첹ٳԲ� dṛḍhīkaraṇrtham | ٰ岹� ǻⲹ� pañcgnividyay mahhavamaraṇdin ye ǰ첹� gatsteṣṃ bhognte pta� syt | ye tu saniṣṭh� pareśabhakt� svargdilokn krameṇnubhavantastatra gatsteṣṃ tu na tasmtpta� | kintu tallokavinśe tatpatin saha
pareśalokaprptireva
brahmaṇ� saha te sarve samprpte پñ |
parasynte kṛttmna� śԳپ 貹� padam || iti smaraṇditi ||16||
__________________________________________________________