365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgīt (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvantha (विश्वनाथ), Baladeva (बलदे�)

brahmabhuvanllok� punarvartino'rjuna |
mmupetya tu kaunteya punarjanma na vidyate ||16||

The Subodhinī commentary by Śrīdhara

sarva eva jīv mahsukṛtino'pi jyante | madbhaktstu tadvanna jyanta ityha brahmeti | 󳾲ṇo ܱԲ� ٲⲹǰ첹� tamabhivypya ||16||

The Gūḍhrthadīpik commentary by Madhusūdana

bhagavantamupgatn� samyagdarśinmapunarvṛttau kathity� tato vimukhnmasamyagdarśin� punarvṛttirarthasiddhetyha brahmeti | brahmabhuvantbhavantyatra bhūtnīti ܱԲ� ǰ첹� | abhividhvkra� | brahmalokena saha sarve'pi lok madvimukhnmasamyagdarśin� Dzūٲⲹ� punarvartina� punarvartanaśīl� | brahmabhavanditi pṭhe 󲹱Բ� vsasthnamiti sa evrtha� | he'rjuna svataḥprasiddhamahpuruṣa |

쾱� tadvadeva tv� prptnmapi punarvṛttirnetyha mmīśvaramekamupetya tu | turlokntaravailakṣaṇyadyotanrtho'vadhraṇrtho v | mmeva prpya nirvṛttn� he kaunteya mtṛto'pi prasiddhamahnubhva punarjanma na vidyate punarvṛttirnstītyartha� | atrrjuna kaunteyeti sambodhanadvayena ū貹ٲ� kraṇataśca śuddhirjñnasaṃpattaye sūcit |

ٰⲹ� vyavasth | ye kramamuktiphalbhirupsanbhir󳾲ǰ첹� prptsteṣmeva tatrotpannasamyagdarśann� brahmaṇ� saha ǰṣa� | ye tu pañcgnividydibhiratatkratavo'pi tatra gatsteṣmavaśyambhvi punarjanma | ataeva kramamuktyabhipryeṇa brahmalokamabhisampadyate na ca punarvartate, anvṛtti� śabdtiti śܳپūٰǰܱ貹貹ٳپ� | itaratra teṣmiha na punarvṛtti� mnavamvarta� nvartante ī𳾲پ ca viśeṣaṇdgamandhikaraṇakalpdanyatra punarvṛtti� īⲹٱ ||16||

The Srrthavarṣiṇ� commentary by Viśvantha

sarva eva jīv mahsukṛtino'pi jyante madbhaktstu tavanna jyanta ityha brahmeti | 󳾲ṇo ܱԲ� satyalokastamabhivypya ||16||

The Gītbhūṣaṇa commentary by Baladeva

madvimukhstu 첹śṣa� svargdilokn prpt api ٱⲹ� patantītyha brahmeti | abhividhvkra� brahma ܱԲ� vypyetyartha� | brahmalokena saha sarve svargdayo lokstattadvartino jīvstattatkarmakṣaye sati punarvartino ū punarjanma labhante | mmupetyeti ܲԲ� 첹ٳ󲹲Բ� dṛḍhīkaraṇrtham | ٰ岹� ǻⲹ� pañcgnividyay mahhavamaraṇdin ye 󳾲ǰ첹� gatsteṣṃ bhognte pta� syt | ye tu saniṣṭh� pareśabhakt� svargdilokn krameṇnubhavantastatra gatsteṣṃ tu na tasmtpta� | kintu tallokavinśe tatpatin saha
pareśalokaprptireva

brahmaṇ� saha te sarve samprpte پñ |
parasynte kṛttmna� śԳپ 貹� padam || iti smaraṇditi ||16||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: