Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 8.2
ⲹñ� 첹ٳ� ko'tra 'Գܲū岹Բ |
ṇa ca 첹ٳ� ñ' Ծⲹٳ� ||2||
The Subodhinī commentary by Śrīdhara
쾱� ca ⲹñ iti | atra dehe you ⲹñ nivartate tasmin ko'dhiⲹñ'dhiṣṭhātā | Ჹ첹� ca ka ٲⲹٳ� | ū貹� ṛṣṭvṣṭԲ� ṛcپ 첹ٳ� kena ṇās屹 dehe sthito ⲹñپṣṭԳīٲⲹٳ� | ⲹñṇa� 첹ṇāmܱ貹ṣaṇārٳ | Գٲ ca Ծⲹٲٳٲ� ܰṣa� 첹ٳ� ԴDZԲ ñ' ||2||
The Gūḍhārthadīpikā commentary by Madhusūdana
adhiⲹñ ⲹñٴ 𱹲ٳ parabrahma | sa ca 첹ٳ� kena ṇa Գٲīⲹ� | 쾱� ٳԲ 쾱� tyantābhedena | ٳ辱 sa kimasmin dehe vartate tato bahir | dehe cetsa ko'tra ܻ徱ٲ屹ⲹپٴ | ⲹñ� 첹ٳ� ko'treti na śԲ屹ⲹ | kintu eka eva śԲ iti ṣṭⲹ | paramakāruṇikatdāyāsenāpi sarvopadravanirakasya ٴ'Բ matsanehopadravaniraṇamīṣatkaramucitameveti ūⲹ sambodhayati he ܲū岹Աپ |
ṇa ca 첹ṇa峾岵峦ٳٲԳܱ貹貹ٳٱ� 첹ٳ� kena ṇa Ծⲹٳ� ٲٳٲñ'īٲܰٲśṅkūٳś� | ٲٲ� sarvajñattparamakāruṇikatcca śṇāgٲ� � prati 첹ٳٲⲹⲹ� ||2||
The Sārārthavarṣiṇ� commentary by Viśvanātha
�.
The Gītābhūṣaṇa commentary by Baladeva
ⲹñ� ka iti ⲹñٲ indrādir viṣṇur sa iti | kathamiti ٲⲹñ屹� kathamٲⲹٳ� | ٲٲ� matsandehaniraṇa� ٲṣaٰ첹پ ǻ⾱ٳ� ǻԲ� he ܲū岹Աپ | ṇeپ ٲ Իⲹⲹٲ cittasamādhānāsmabhaditi 屹� ||2||
__________________________________________________________