Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 7.18
ܻ� sarva evaite ñī ٱٳ me matam |
ٳٲ� sa hi ܰٳ 峾Գܳٳٲ� gatim ||18||
The Subodhinī commentary by Śrīdhara
tarhi kimitare ٰⲹٲ� ṃsԳپ ? na hi na īٲ ܻ iti | sarve'pyeta ܻ Գٴ ǰṣaᲹ 𱹱ٲⲹٳ� | ñī tu ܲԲٳپ me ٲ� Ծśⲹ� | hi ⲹٲ ñī ܰٳ 첹ٳٲ� sanna vidyata ܳٳٲ yasyāstāmanܳٳٲ� پ� 峾ٳٲ śٲԳ屹ⲹپٲԲⲹٱ� na manyata ٲⲹٳ� ||18||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٲٰ쾱岹ⲹٲ na � ? na, atyarthamiti śṣaṇādٲ ܻ iti | eta 岹ⲹ� 峾 api � sarve trayo'pyܻ 𱹴dzٰṛṣṭ� eva ūᲹԳᾱԱ첹ܰṛtśٱ | Բⲹٳ hi � na bhajeyureva | ٲⲹ ᾱñǰٳٳԲś madvimukhasya ṣu𱹲ٲ辱 ܱܱ貹 | ato mama eva te | na hi ñԲԲñ 첹ś岹辱 bhakto bhavati | kintu yasya ṛś� mayi īپ辱 tatra ṛś� īپپ 屹ٲ | tatra 峾nā� ٰṇāṃ 峾ⲹԲ辱 priyamahamapi ⲹ� | ñԾԲٳ ntaraśūnyasyāhameva Ծپśⲹīپṣaⲹ� | ٲ� so'pi mama Ծپśⲹīپṣaⲹ iti
śṣa� | Բⲹٳ hi mama ṛtñ na ٰṛtԲ ca | ataetyarthamiti śṣaṇaܱٳٲ� | ⲹٳ hi yadeva ⲹ karoti śDZ貹Ծṣa tadeva īⲹٳٲ� bhavati ityatra tarabarthasya vivakṣitatdvidyādivyātirekena ṛt辱 karma īⲹٲ𱹲 | ٲٳٲⲹٳ� ñī bhakto mama priya ityukteryo ñԲⲹپṇa ٲ� so'pi priya iti paryavasyatyeva | atyarthamiti śṣaṇaⲹ vivakṣitatt | ܰٲ� hi ye ⲹٳ � prapadyante ṃsٲٳ 峾ⲹ [Gītā 4.11] iti | ato 峾ٳٱԲ jñānan ñī | ٳ na matto ԲԲ� tvahameva sa iti mama ٲ� Ծśⲹ� | ٳś岹� 峾岹岹śٰٲṣa
Ծṣk峾ٱ岹śٱśṣadzٲٳ� | hi ⲹ | sa ñī ܰٳ mayi ٲٳٲ� san� bhagavantamanantamānandaghanamātmānamenܳٳٲ� dzٰṛṣṭāṃ پ� Գٲⲹ� 貹� phalamāsthito'ṅgīkṛtan, na tu ԲԲ� kimapi � sa manyata ٲⲹٳ� ||18||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tarhi 쾱ٰⲹٲ na statra na hi na īٲ ܻ iti | ye � bhajante, ٳٲ� 쾱ṃcٰ峾ٲ� 辱 徱ٲٲ� ṛhṇaԳپ te ٲٲⲹ ⲹ� ܱ⾱Բ� eveti 屹� | ñī ttmaiveti sa hi bhajannatha ca ٳٲ� kimapi 貹徱첹� 첹ṅkṣaٲ iti | ٲٲ岹īԲⲹ mama sa ٳپ mama ٲ� پ� | yٲ� sa � śyāmasundarākāramenܳٳٲ� sarvotta� پ� prāpyٳٲ� niścitan | na tu mama nirviśeṣasvarūpabrahmanirṇamiti 屹� | 𱹲� ca Ծṣk峾īūٲپ ñī
bhaktavatsalena stmatvenābhimanyate | 𱹲پԲԲԲⲹٳ ٳԴ'Բ | yadܰٲ�
na ٲٳ me priyatama ٳDzԾԲ śṅk� |
na ca ṅkṣaṇo na śrīrnaitmā ca ⲹٳ bhan || [BhP 11.14.15] iti |
ٳԲś ٲ� ܲ [BhP 9.4.64] iti |
ٳ峾'ⲹī[BhP 10.29.42] ٲ徱 ||18||
The Gītābhūṣaṇa commentary by Baladeva
nanrtādayastava na bhavanti maivamatyarthamiti śṣaṇādٲ ܻ iti | sarva evaite 岹ⲹ ܻ Բ� | ܻ ṛmٴǰٲⲹ� | ye � bhajanto 徱ٲٲ� kiṃcitsbhīṣṭa� matto ṛhṇaԳپ te bhaktatsalya� ⲹ� prayacchanto mama ܱ� eveti 屹� | ñī tu mamٳپ matam | hi ⲹٲ j¸ī ܰٳ 岹辱ٲ ٳٴ'Բⲹٰ쾱ṃc岹ⲹԾԲԲپṇa lavamapi ٳٳܳٳ 峾𱹲 sarvotta� پ� prāpyamٳٲ� niścitanatastena ṛśeԲ lavamapi ٳٳܳٳⲹ mamٳ � | na ca ñԾīⲹ �
岹پ cyam | jñānabhajatsiddherbhajatā� ٳܰǰṣe bhedakyavyākopācca | tasmādatipriyatdeva ٲٰٳٲܰپٳ bhadrasena itivat | ٳ mana eva matamityapare ||18||
_________________________________________________________