365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ܻ� sarva evaite ñī ٱٳ me matam |
ٳ󾱳ٲ� sa hi ܰٳ 峾Գܳٳٲ� gatim ||18||

The Subodhinī commentary by Śrīdhara

tarhi kimitare ٰⲹٲ󲹰� ṃsԳپ ? na hi na īٲ ܻ iti | sarve'pyeta ܻ Գٴ ǰṣaᲹ 𱹱ٲⲹٳ� | ñī tu ܲԲٳپ me ٲ� Ծśⲹ� | hi ⲹٲ ñī ܰٳ 첹ٳٲ� sanna vidyata ܳٳٲ yasyāstāmanܳٳٲ� پ� 峾ٳ󾱳ٲ śٲԳ屹ⲹپٲԲⲹٱ󲹱� na manyata ٲⲹٳ� ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

ٲٰ쾱岹ⲹٲ na ? na, atyarthamiti śṣaṇādٲ ܻ iti | eta 岹ⲹ� api 󲹰� sarve trayo'pyܻ 𱹴dzٰṛṣṭ� eva ūᲹԳᾱԱ첹ܰṛtśٱ | Բⲹٳ hi na bhajeyureva | ٲⲹ ᾱñǰٳٳ󾱲Բś madvimukhasya ṣu𱹲󲹰ٲ辱 ܱܱ貹 | ato mama eva te | na hi ñԲԲñ 첹ś岹辱 bhakto bhavati | kintu yasya ṛś� mayi īپ辱 tatra ṛś� īپپ 屹󲹳ٲ | tatra 峾nā� ٰṇāṃ 峾ⲹԲ辱 priyamahamapi ⲹ� | ñԾԲٳ ntaraśūnyasyāhameva Ծپśⲹīپṣaⲹ� | ٲ� so'pi mama Ծپśⲹīپṣaⲹ iti
śṣa� | Բⲹٳ hi mama ṛtñ na ٰṛtԲ ca | ataetyarthamiti śṣaṇaܱٳٲ� | ⲹٳ hi yadeva karoti ś󲹲DZ貹Ծṣa tadeva īⲹٳٲ� bhavati ityatra tarabarthasya vivakṣitatdvidyādivyātirekena ṛt辱 karma īⲹ󲹱ٲ𱹲 | ٲٳٲⲹٳ� ñī bhakto mama priya ityukteryo ñԲⲹپṇa 󲹰ٲ� so'pi priya iti paryavasyatyeva | atyarthamiti śṣaṇaⲹ vivakṣitatt | ܰٲ� hi ye ⲹٳ prapadyante ṃsٲٳ󲹾 峾ⲹ󲹳 [Gītā 4.11] iti | ato 峾ٳٱԲ jñānan ñī | ٳ na matto 󾱲ԲԲ� tvahameva sa iti mama ٲ� Ծśⲹ� | ٳś岹� 峾岹岹śٰٲṣa
Ծṣk峾ٱ岹śٱśṣadzٲٳ� | hi | sa ñī ܰٳ mayi 󾱳ٲٳٲ� san� bhagavantamanantamānandaghanamātmānamenܳٳٲ� dzٰṛṣṭāṃ پ� Գٲⲹ� 貹� phalamāsthito'ṅgīkṛtan, na tu 󾱲ԲԲ� kimapi 󲹱� sa manyata ٲⲹٳ� ||18||

The Sārārthavarṣiṇ� commentary by Viśvanātha

tarhi 쾱ٰⲹٲ na statra na hi na īٲ ܻ iti | ye bhajante, ٳٲ� 쾱ṃcٰ峾ٲ� 徱ٲٲ� ṛhṇaԳپ te 󲹰ٲٲⲹ ⲹ� ܱ⾱Բ� eveti 屹� | ñī ttmaiveti sa hi bhajannatha ca ٳٲ� kimapi 貹徱첹� 첹ṅkṣaٲ iti | ٲٲ岹īԲⲹ mama sa ٳپ mama ٲ� پ� | yٲ� sa śyāmasundarākāramenܳٳٲ� sarvotta� پ� prāpyٳ󾱳ٲ� niścitan | na tu mama nirviśeṣasvarūpabrahmanirṇamiti 屹� | 𱹲� ca Ծṣk峾īūٲ󲹰پ ñī
bhaktavatsalena 󲹲 stmatvenābhimanyate | 𱹲󲹰پԲԲԲⲹٳ ٳԴ'󾱰Բ | yadܰٲ�
na ٲٳ me priyatama ٳDzԾԲ śṅk� |
na ca ṅkṣaṇo na śrīrnaitmā ca ⲹٳ bhan || [BhP 11.14.15] iti |
󲹳ٳԲś 󲹰ٲ� ܲ󾱰 [BhP 9.4.64] iti |
ٳ峾'ⲹī[BhP 10.29.42] ٲ徱 ||18||

The Gītābhūṣaṇa commentary by Baladeva

nanrtādayastava na bhavanti maivamatyarthamiti śṣaṇādٲ ܻ iti | sarva evaite 岹ⲹ ܻ Բ� | ܻ ṛm󲹳ٴǰٲⲹ� | ye bhajanto 徱ٲٲ� kiṃcitsbhīṣṭa� matto ṛhṇaԳپ te bhaktatsalya� ⲹ� prayacchanto mama ܱ� eveti 屹� | ñī tu mamٳپ matam | hi ⲹٲ j¸ī ܰٳ 岹辱ٲ ٳٴ'Բⲹٰ쾱ṃc岹ⲹԾ󲹲ԲԲپṇa lavamapi ٳٳܳٳ 峾𱹲 sarvotta� پ� prāpyamٳ󾱳ٲ� niścitanatastena ṛśeԲ lavamapi ٳٳܳٳ󲹲ⲹ mamٳ | na ca ñԾīⲹ 󲹰�
岹پ cyam | jñānabhajatsiddherbhajatā� ٳܰǰṣe bhedakyavyākopācca | tasmādatipriyatdeva ٲٰٳٲܰپٳ bhadrasena itivat | ٳ mana eva matamityapare ||18||

_________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: