Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 7.5
貹ⲹٲٱԲ� ṛt� viddhi me 貹峾 |
īū� ⲹ岹� ⲹٱ jagat ||5||
The Subodhinī commentary by Śrīdhara
a貹峾imā� ṛtܱ貹ṃh 貹� ṛt apareyamiti | ṣṭ ṛtܰٱⲹ貹 Ծṛṣṭ� Ჹḍaٱٱ貹ٳٱ峦 | ٲ� sakāśāt貹� prakṛṣṭāman� īū� īū� me ṛt� viddhi ī | paratve ٳ� ya cetana kṣetrajñarūpa 첹屹ṇe岹� jagadⲹٱ ||5||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� kṣetralakṣaṇāḥ ṛt貹ٱ� vadan ṣeٰñṣaṇāṃ 貹� ṛt apareyamiti | 岵ṣṭǰ ṛt� 峦ٲԲū ⲹ貹 Ծṛṣṭ� Ჹḍaٱٱ貹ٳٱٲṃsԻū貹ٱ峦 | itastvacetanavargarūpā� kṣetralakṣaṇāḥ prakṛteran� ṣaṇāṃ tuśabdādyathākathaṃcidapyabhedāyog� īū� ٲٳ� ṣeٰñṣaṇāṃ me ٳū� śܻ� 貹� ṛṣṭāṃ
ṛt� viddhi he , ya kṣetrajñalakṣaṇa jīvabhūtantaranupraviṣṭa ṛt岹� Ჹ岹ٲԲٲ� ⲹٱ svato śīⲹ uttamyate anena īٳԳܱś 峾ū vkaravāṇi iti śܳٱ� | na hi īٲ� ⾱ٳ� śⲹٲⲹⲹ� ||5||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ⲹ� prakṛtirvariyaṅgākh śپ貹Գٰܳṛṣṭ� Ჹḍaٱ | ito'n� ṛt� ٲṭaٳ� śپ� īū� 貹峾utkṛṣṭāṃ viddhi ٲԲⲹٱ | as ٰܳṛṣṭaٱ ٳ� ya ٲԲ岹� jagada
ٲԲ� Dzٳ� ṛhⲹٱ ||5||
The Gītābhūṣaṇa commentary by Baladeva
ṣ� ṛt貹 Ծṛṣṭ� ᲹḍaٱDzⲹٱ峦ٴ jaḍāḥ prakṛteran� 貹� ٲԲٱǰṛt峦dzٰṛṣṭāṃ īū� me madī� ṛt� viddhi | he ٳ ! paratve ٳ� yayeti | ya cetana 岹� Ჹٲ첹屹 ⲹٱ śaysanādivatsvabhogāya ṛhⲹٱ | śܳپś 𱹱ⲹ� śaktistvayītha Բṣeٰñ貹پṇeś� [ŚvetU 6.16] iti |
_________________________________________________________