Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.39
etanme ṃśaⲹ� ṛṣṇa ٳٳܳⲹśṣaٲ� |
ٱ岹Բⲹ� ṃśaⲹⲹ ٳ na hyupapadyate ||39||
The Subodhinī commentary by Śrīdhara
tvayaiva ñⲹ� mama sandeho Ծīⲹ� | tvatto'nyastvetatsandehanivartako پ ٲ etaditi etadenam | ٳٱ Ծٲ첹� 貹ṣṭԲⲹ ||39||
The Gūḍhārthadīpikā commentary by Madhusūdana
ⲹٳDZ貹岹śٲṃśa첹ṇҲ ԳٲԳٲ峾ṇaٳⲹٱ ٳ� etanma iti | ٲ𱹲� ūDZ貹岹śٲ� me mama ṃśaⲹ� he ṛṣṇa ٳٳܳ貹Աٳܳⲹśṣaٲ� ṃśaⲹūܳԲ | 岹Բⲹ� 첹śṛṣ devo ٱīⲹ� ṃśaⲹܳٲⲹīٲśṅk tvadanya iti | ٱٱ貹śٲñ峦ٰṛt� 貹ܰ� ṇi岹Բ'īśٱԲ ñ� 첹śṛṣ devo sya Dzṣṭ貹ǰ첹پṣaⲹⲹ ṃśaⲹⲹ cٳ ⲹܳٳٲԱԲ ś⾱ hi yasm¨nnopapadyate na sambhavati ٲٳٱ
eva ٲⲹṣa岹śī sarvasya 貹ܰ� ṃśaⲹٲ� mama ٳٳܳīٲⲹٳ� ||39||
The Sārārthavarṣiṇ� commentary by Viśvanātha
etadetam ||39||
The Gītābhūṣaṇa commentary by Baladeva
etaditi īٱṣa | tvaditi śٲñٱٳٴ'Բ'īś'貹ñ� 첹śṛṣ� ||39||
__________________________________________________________