Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.30
yo � 貹śⲹپ sarvatra � ca mayi 貹śⲹپ |
ٲ� na ṇaś峾 sa ca me na ṇaśⲹپ ||30||
The Subodhinī commentary by Śrīdhara
𱹲ūٳñԱ ca ūٳ ܱԲ� ܰⲹ� ṇaٲ yo 峾پ | � 貹ś� sarvatra ūٲٰ ⲹ� 貹śⲹپ | � ca ṇiٰ� mayi ⲹ� 貹śⲹپ | ٲ� na ṇaś峾ⲹṛśy na 峾 | sa ca ṛśy na bhavati | ٲⲹṣo ūٱ ṛpṛṣṭy ٲ� ǰԳܲṛhṇāmīٲⲹٳ� ||30||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� śܻ� ٱ貹ٳ� Ծūⲹ śܻ� ٲٱ貹ٳ� Ծū貹ⲹپ yo 峾پ | yo Dzī 峾īś� ٲٱ貹ٳśṣa貹ñṇaDZ첹ܱԲ sarvatra 貹ñ ūṇa ܰṇaūṇa cānusyūٲ� sarvopādhivinirmukٲ� paramārthasatyaamānandaghanamananٲ� 貹śⲹپ yogajena ٲⲹṣeṇāpǰṣīkdzپ | ٲٳ � ca prapañcajāٲ� ⲹ mayyāropiٲ� ԲԲٲ ṛṣٱԲ 貹śⲹپ | ٲⲹṃv첹岹śԴ'� ٲٱ貹ٳ ԲԲ ṇaś峾 | īś� 첹śԳԲԴ'īپ 貹ǰṣañԲṣa na 峾, kintu
yogajā貹ǰṣañԲṣa 峾 | yadyappi ⲹ貹ǰṣañԲṣaⲹٱ� ٱṃpٳԲ ٲٳpi 𱹲辱 ٲٱ貹ٳⲹ Dz貹ǰṣañԲṣaⲹٱܱ貹貹ⲹٲ eva | 𱹲� yogajena ٲⲹṣeṇa 峾貹ǰṣīkܰ sa ca me na ṇaśⲹپ 貹ǰṣo na bhavati | ٳ hi mama sa 屹Բپⲹٱٲ 岹貹ǰṣañԲdz bhavati | ye ⲹٳ � prapadyante ṃsٲٳ 峾ⲹ [Gītā 4.11] ٲܰٱ� | tathiava śśٳīṣmԲⲹ ܻṣṭ� prati ٴǰٱ� | 屹ṃsٳ ٳnamapi sanٲ� bhagavanٲ� na 貹śⲹپ
| ato 貹śⲹԲԲ辱 ٲ� na 貹śⲹپ | sa enamavidito na bhunakti [BAU 1.4.15] iti śܳٱ� | 屹ṃsٳ sadaiva ṃnٴ ٴ'ԳܲᲹԲٲⲹٳ� ||30||
The Sārārthavarṣiṇ� commentary by Viśvanātha
𱹲貹ǰṣānܲԲ� yo 峾پ | ٲ� brahma na ṇaś峾 nāpratyakṣī峾� | ٲٳ ٱٲⲹṣa� śśپ� ٲ� sa Dzī me ܱ na ṇaśⲹپ na 첹峦岹辱 śⲹپ ||30||
The Gītābhūṣaṇa commentary by Baladeva
ٲ屹ṛṇ ٲٳtvadarśina� yo 峾پ | tasya ṛśaⲹ DzԴ'� 貹ٳ na ṇaś峾 ṛśy 峾 | sa ca Dzī me na ṇaśⲹپ ṛśy bhavati | 屹ǰٳḥsṣātṛt� īٲⲹٳ� ||30||
__________________________________________________________