Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.18
ⲹ Ծⲹٲ� ٳٲٳԲ屹پṣṭٱ |
Ծḥsṛh� 峾 yukta ityucyate ٲ ||18||
The Subodhinī commentary by Śrīdhara
첹 ԾṣpԲԲDz� ܰṣo īٲⲹṣ峾 yadeti | Ծⲹٲ� śṣeṇa Ծܻ� ٳٲٳԲ𱹲 ⲹ Ծś� پṣṭپ | 쾱� ca 峾ⲹ 峾ṣm첹Dz Ծḥsṛh ٲṛṣṇo bhavati | ٲ ܰٲ� ٲDz ityucyate ||18||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲岵ū ñٲ� ⲹ nirodhabhūmāvañٲ� � vaktumupakramate yadeti | ⲹ yasmin paravairāgyavaśādԾⲹٲ� śṣeṇa Ծⲹٲ� ṛtپśūԲⲹ峾徱ٲ� ٳٲ� ٲᲹٲ첹Գٲḥkṇaٳٱ� ٱٲṣaṇaٳ辱 ٴDzԾܻṛtپ첹ٱٳԲ𱹲 pratyakciti ٳԳܱ貹ٱ ṛtپٲ'辱 ٲḥsٳⲹ ⾱ٳܳśⲹٱ峦ٱ𱹲 ԲԲԲⲹūٲ� 岹پṣṭٱ Ծś� bhavati | ٲ tasmin sarvavṛttinirodha ܰٲ� ٲ ityucyate | 첹� ? ⲹ� 峾 Ծḥsṛh�
| Ծ ṣa岹śԱԲ sarvebhyo dṛṣṭādṛṣṭaviṣayebhⲹ� kāmebhⲹ� ṛh ṛṣṇ� yasyeti 貹� 岵ⲹñٲԳٲṅg� Բܰٲ | ٲٳ ca ٲ� ||18||
The Sārārthavarṣiṇ� commentary by Viśvanātha
Dzī ԾṣpԲԲDz� 첹 徱ٲṅkṣ峾 yadeti | Ծⲹٲ� Ծܻ� ٳٲٳԾ ԲԱ屹پṣṭٱ Ծśīīٲⲹٳ� ||18||
The Gītābhūṣaṇa commentary by Baladeva
Dzī ԾṣpԲԲDz� 첹 徱ٲⲹṣ峾 yadeti | yogamabhyasyato yoginaśٳٲ� ⲹ Ծⲹٲ� Ծܻ� ٳԲ𱹲 ԲԱ屹ٳٲ� ٳ� bhavati, ٲtmetarasarvaṛhśūnyo yukto ԾṣpԲԲDz� kathyate ||18||
__________________________________________________________