Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.16
ٲⲹśԲٲٳ yogo'sti na ԳٲԲśԲٲ� |
na پԲśīⲹ 岵ٴ naiva ܲԲ ||16||
The Subodhinī commentary by Śrīdhara
DzԾṣṭ徱Ծⲹ ٲⲹśԲٲ iti 屹峾 | ٲⲹԳٲ첹� ñԲⲹ ԳٲٲⲹԳٲñԲ辱 Dz� Բ bhavati | ٲٳپԾśīپ岵ٲś yogo Բپ ||16||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� DzԾṣṭ徱Ծⲹ ٲⲹśԲٲ iti 屹峾 | ⲹܰٲ� īⲹپ śīⲹ ca ⲹṣa� 岹ⲹپ ٲٳṃmٲԲԲ� tadatikramya Dz첹śԲٴ na yogo'sti īṇaṣeṇa īḍiٲٱ | na ԳٲԲśԲٴ yogo'sti | 岹ٲⲹ屹 ṣaṇāb屹Բ śīⲹ ṣaٱ | yadu ha ٳṃmٲԲԲ� tadavati tanna hinasti ⲹū hinasti ٲⲹٰ첹ī'ԲԲ� na tadavati [ŚatapathaB 9.2.1.2] iti śٲ貹ٳśܳٱ� | ٲDzī ٳṃm岹Բ岹첹� ԲūԲ� śnīyādٲⲹٳ� |
atha
ū岹śԱ� ṛtīⲹܻ岹Բ tu |
yo� ṅcṇārٳ� tu ٳܰٳśṣa ||
ٲ徱 Dzśٰǰٲ貹ṇād첹� ԲūԲ� śnato yogo na sampadyata ٲⲹٳ� | ٲٳپԾśīپ岵ٲś yogo Բپ he'rjuna 屹 ٲⲹⲹ� | ⲹٳ 첹ṇḍⲹܰṇe
ٲ� ṣuٲ� śԳٴ na ca ܱٲԲ� |
ñīٲ Dz� Ի Dzī ⲹٳٳԲ� ||
īśīٱ na ṣṇ na dvandve ԾԱٱ |
ṣvٱṣu ñīٲ na Dz� Բٲٱ貹� || ٲ徱 ||16||
The Sārārthavarṣiṇ� commentary by Viśvanātha
DzԾṣṭⲹ Ծⲹ ٲⲹśԲٲ iti 屹峾 | ٲⲹśԲٴ'첹� ñԲⲹ | ⲹܰٲ�
ū岹śԱ� ṛtīⲹܻ岹Բ tu |
yo� ṅcṇārٳ� tu ٳܰٳśṣa || iti ||16||
The Gītābhūṣaṇa commentary by Baladeva
yogamabhyasyato bhojanādiԾⲹ īپ 屹峾 | ٲⲹśԲԲٲⲹśԲ� ca, atispo'tijāgaraśca, Dzǻⲹپ徱 dzٳٲ ||16||
__________________________________________________________