Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.8
ñԲñԲṛpٳ ūṭaٳ ᾱٱԻⲹ� |
yukta ityucyate Dzī ṣṭśñԲ� ||8||
The Subodhinī commentary by Śrīdhara
Dzūḍhⲹ ṣaṇa� śṣṭⲹ� ǰٲܱ貹ⲹ ܱ貹ṃhپ ñԱپ | ñԲܱ貹ś첹� ñԲ貹ǰṣānܲ� � ṛpٴ Ծṅkṣa ٳ ٳٲ� yasya | ٲ� ūṭaٳ Ծ� | ataeva ᾱīԻṇi yena | ataeva Ծ ṣṭīԾ yasya | ṛt辱ṇḍṣāṇܱṇeṣu DZⲹܻśūԲⲹ� | sa yukto Dzūḍh ityucyate ||8||
The Gūḍhārthadīpikā commentary by Madhusūdana
쾱� ca ñԱپ | ñԲ� śٰǰ� 貹ٳ峾ܱ貹ś첹� ñԲ� viñԲ� ٲ岹峾ṇyśṅkԾ첹ṇaԲ ṇa tathaiva ٱṣāṃ Գܲ貹ǰṣīkṇa� � ṛpٲ� ṃjṃpٲⲹⲹ ٳ ٳٲ� yasya sa ٲٳ | ūṭāsٳ ṣaⲹṃn屹辱 śūԲⲹ� | ataeva ᾱԾ 岵屹ṣaū屹ṣaⲹṇād屹پīԻṇi yena � | ataeva DZⲹܻśūԲⲹٱԲ Ծ ṛt辱ṇḍṣāṇñԾ yasya � | Dzī 貹ṃs貹Ჹ첹� 貹岵ⲹܰٴ Dzūḍh ity
ucyate ||8||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ñԲܱ貹ś첹� vijñānamaparokṣānubhavas� ṛpٴ Ծṅkṣa ٳ ٳٲ� yasya � | ūṭaٳ ekenaiva 屹Բ � ⲹ ٳٲ� ٳṣvٲٱ | Ծ ṣṭīԾ yasya � | ṣṭ� ṛt辱ṇḍ� ||8||
The Gītābhūṣaṇa commentary by Baladeva
ñԱپ | ñԲ� śٰᲹ� viñԲ� viviktٳnubhavas� tṛptٳ ūṇa� | ūṭaٳ 첹屹ٲ � ٳٲ� | ato ᾱٱԻⲹ� ṛtٳٰԾṣṭٱ | ṛtṣu ṣṭ徱ṣu | ṣṭ� ṛt辱ṇḍ� | īṛśo Dzī Ծṣk峾첹ī yukta ٳ岹śԲū貹DzDzⲹ ucyate ||8||
__________________________________________________________