Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 6.2
ⲹ� ṃnپ ܰDz� ٲ� viddhi ṇḍ |
na ⲹṃnⲹٲṃk Dzī bhavati 첹śԲ ||2||
The Subodhinī commentary by Śrīdhara
kuta ٲⲹṣ� karmayogasyaiva ṃnٱ� پ岹ⲹԲ yamiti | ṃnپ � 첹ṣeṇa śṣṭٱ� | Բ ٲⲹⲹپٲ徱 śܳٱ� | 𱹲ٱṃnⲹٴǰDz𱹲 ٲ� ī | kuta ٲⲹṣ峾پ śǰٴ ٳܰDz'ⲹīٲ na īپ | na ṃnⲹٲ� ṃk yena sa 첹Ծṣṭ ñԲԾṣṭ 첹ś岹辱 na hi Dzī bhavati | ٲ� ṅk貹ٲ岵峾ٲṃnī ca ṅk貹ٲ岵𱹲 cittavikṣepābhādDzī ca bhavatyeva sa ٲⲹٳ� ||2||
The Gūḍhārthadīpikā commentary by Madhusūdana
ṃn'辱 saṃԲśabdaprayoge nimittabhūٲ� ṇaDz� 岹ś⾱ٳܳ ⲹ� ṃnپ | ⲹ� 첹ٲٱ貹ٲ岵� ṃnپ � śܳٲⲹ� Բ etyarecayat, ṇāḥ ٰܲṣaṇś ٳٲṣaṇś ǰ첹ṣaṇś ܳٳٳٳ bhikṣācarⲹ� caranti ٲ� | Dz� phalatṛṣṇākartṛtbhimānayo� 貹ٲ岵Բ ٲ첹ԳṣṭԲ� ٲ� saṃԲṃ viddhi he ṇḍ | abrahmadatٲ� 岹ٳٲٲ ٲ� vaⲹ� Բ峾
岹ٳٲṛśo'ⲹپ Բٱ貹ś岹� paratra ⲹԲ� sādṛśⲹṃ bodhayati ṇy ṛtٲ tadbhāropeṇa | ṛt tu 쾱� ṛśy ? iti ٲ naīپ | hi ⲹ岹ṃnⲹٲṃk'ٲⲹٲṅk貹� 첹śԲ 첹ś岹辱 Dzī na bhavati | api tu sarvo Dzī ٲⲹٲṅk貹 eva īپ ٲ岵峾ٳṛṣṇārū貹ٳٲṛtپԾǻ峾峦 ṇy ṛtٲ karmyeva ṃnī ca Dzī ca īٲⲹٳ� | ٲٳ hi DzśٳٲṛtپԾǻ� [YogaS 1.2] ṇa貹ⲹⲹ첹貹Ծṛtⲹ [YogaS 1.6] iti ṛtٲⲹ� 貹ñ� | tatra pratyakṣānumānaśāstropamānārthāpattyabhākhyāni ṇān ṣaḍiپ 徱� | ٲⲹṣānܳ岵�
ṇān [YogaS 1.7] ٰīṇīt Dz� | antarbhāvabahirbhābhyā� ṅkdz ṣṭⲹ | ataeva 쾱ī� ٲ� | viparyayo ٳñԲ� tasya 貹ñ 岵屹ṣābԾś� [YogaS 2.3] ta eva ca ś� | ś岹ñԳܱī ٳśūԲ 첹貹� [YogaS 1.9] ṣaṇo'岹ٳⲹ� śśṣāṇٱܰṣaⲹ ٲԲⲹٲ徱� | 屹ٲⲹ ṛtپԾ [YogaS 1.10] na tu jñānādyabhāvamātramٲⲹٳ� | Գܲūٲṣaṃpṣa� ṛt� [YogaS 1.11] pūrnubhavasaṃskāraja� jñānamٲⲹٳ� | sarvavṛttijanyatd
ante kathanam | 徱ṛtī峾辱 āñcasventarbhāvo ṣṭⲹ� | ṛśāṃ sarsā� ٳٲṛtī� norodho yoga iti ca پ ca kathyate | ṅk貹ٳ 岵ⲹṛtī 貹ⲹⲹ岹ٲԲԾǻٰ辱 ṇy ṛtٲ yoga iti saṃԲ� iti cocyata iti na ǻ� ||2||
The Sārārthavarṣiṇ� commentary by Viśvanātha
첹ٲ岵 eva saṃԲśabdārtha� | vastutasٲٳ ṣaⲹśٳٲԲśⲹ𱹲 Dzśٳ� | tasmātsaṃԲyogaśabdayoraikyārthamegatamityāha yamiti | ṃnⲹٴ na ṃnⲹٲٲⲹٲ� ṅk貹� ṅkṣ� ṣaⲹDzṛh yena � ||2||
The Gītābhūṣaṇa commentary by Baladeva
nanu Իⲹṛtپپū� ñԲԾṣṭ� saṃԲśabdaścittavṛttinirodhe Dzś岹ś 貹ṻⲹٱ | sa ca Իⲹٳ karmayoge sa ṃnī ca Dzī ceti ܱ 첹 ṛtٲ īⲹٲ iti ٳٲٰ yamiti | ⲹ� 첹Dzٳٱ貹ⲹñ� ṃn� ܲٲ𱹲 ٲ� Dzṣṭṅg� viddhi | he ṇḍ !
nanu ṃh Բ첹� ٲ岹 śܰ徱ṇaṛśyԲ ٲٳ Dz� | ṛt� 쾱� ṛśyiti ٳٲٰ na īپ | ṃnⲹٲṃk貹� 첹śԲ kaścidjñānayogyaṣṭāṅgaDzī ca na bhavatyapi tu ṃnⲹٲṃk貹 eva īٲⲹٳ� | ṃnⲹٲ� 貹ٲⲹٲ� ṅk貹� ca yena � | ٲٳ ٲ岵ṛśyٳṛṣṇārū貹ٳٲṛtپԾǻṛśy峦 karmayoginastadubhayatvena prayogo ṇaṛtٲپ ||2||
__________________________________________________________