365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ⲹ� ṃnپ ܰDz� ٲ� viddhi ṇḍ |
na ⲹṃnⲹٲṃk Dzī bhavati 첹śԲ ||2||

The Subodhinī commentary by Śrīdhara

kuta ٲⲹṣ� karmayogasyaiva ṃnٱ� پ岹ⲹԲ yamiti | ṃnپ 첹ṣeṇa śṣṭ󲹳ٱ� | Բ ٲⲹ𳦲ⲹپٲ徱 śܳٱ� | 𱹲ٱ󲹱ṃnⲹٴǰDz𱹲 ٲ� ī | kuta ٲⲹṣ峾پ śǰٴ ٳܰDz'ⲹīٲ na īپ | na ṃnⲹٲ� 󲹱ṃk yena sa 첹Ծṣṭ ñԲԾṣṭ 첹ś岹辱 na hi Dzī bhavati | ٲ� 󲹱ṅk貹ٲ岵峾ٲṃnī ca 󲹱ṅk貹ٲ岵𱹲 cittavikṣepābhādDzī ca bhavatyeva sa ٲⲹٳ� ||2||

The Gūḍhārthadīpikā commentary by Madhusūdana

ṃn'辱 saṃԲśabdaprayoge nimittabhūٲ� ṇaDz� 岹ś⾱ٳܳ ⲹ� ṃnپ | ⲹ� 첹ٲٱ󲹱貹ٲ岵� ṃnپ śܳٲⲹ� Բ etyarecayat, 󳾲ṇāḥ ٰܲṣaṇś ٳٲṣaṇś ǰ첹ṣaṇś ܳٳٳٳ bhikṣācarⲹ� caranti ٲ� | Dz� phalatṛṣṇākartṛtbhimānayo� 貹ٲ岵Բ 󾱳ٲ첹ԳṣṭԲ� ٲ� saṃԲṃ viddhi he ṇḍ | abrahmadatٲ� 󳾲岹ٳٲٲ ٲ� vaⲹ� Բ峾
󳾲岹ٳٲṛśo'ⲹپ Բٱ貹ś岹� paratra ⲹԲ� sādṛśⲹṃ bodhayati ṇy ṛtٲ tadbhāropeṇa | ṛt tu 쾱� ṛśy ? iti ٲ naīپ | hi ⲹ岹ṃnⲹٲṃk'ٲⲹٲ󲹱ṅk貹� 첹śԲ 첹ś岹辱 Dzī na bhavati | api tu sarvo Dzī ٲⲹٲ󲹱ṅk貹 eva 󲹱īپ 󲹱ٲ岵峾ٳṛṣṇārū貹ٳٲṛtپԾǻ󲹲峾峦 ṇy ṛtٲ karmyeva ṃnī ca Dzī ca 󲹱īٲⲹٳ� | ٲٳ hi DzśٳٲṛtپԾǻ� [YogaS 1.2] ṇa貹ⲹⲹ첹貹Ծṛtⲹ [YogaS 1.6] iti ṛtٲⲹ� 貹ñ� | tatra pratyakṣānumānaśāstropamānārthāpattyabhākhyāni ṇān ṣaḍiپ 徱� | ٲⲹṣānܳ岵�
ṇān [YogaS 1.7] ٰīṇīt Dz� | antarbhāvabahirbhābhyā� ṅkdz ṣṭⲹ | ataeva 쾱ī� ٲ� | viparyayo ٳñԲ� tasya 貹ñ 岵屹ṣāb󾱲Ծś� [YogaS 2.3] ta eva ca ś� | ś岹ñԳܱī ٳśūԲ 첹貹� [YogaS 1.9] ṣaṇo'岹ٳ󲹱ⲹ� śśṣāṇٱܰṣaⲹ ٲԲⲹٲ徱� | 屹ٲⲹ ṛtپԾ [YogaS 1.10] na tu jñānādyabhāvamātramٲⲹٳ� | Գܲūٲṣaṃpṣa� ṛt� [YogaS 1.11] pūrnubhavasaṃskāraja� jñānamٲⲹٳ� | sarvavṛttijanyatd
ante kathanam | 徱ṛtī峾辱 āñcasventarbhāvo ṣṭⲹ� | ṛśāṃ sarsā� ٳٲṛtī� norodho yoga iti ca 󾱰پ ca kathyate | 󲹱ṅk貹ٳ 岵ⲹṛtī 貹ⲹⲹ岹ٲԲԾǻ󲹳ٰ辱 ṇy ṛtٲ yoga iti saṃԲ� iti cocyata iti na ǻ� ||2||

The Sārārthavarṣiṇ� commentary by Viśvanātha

첹󲹱ٲ岵 eva saṃԲśabdārtha� | vastutasٲٳ ṣaⲹśٳٲԲśⲹ𱹲 Dzśٳ� | tasmātsaṃԲyogaśabdayoraikyārthamegatamityāha yamiti | ṃnⲹٴ na ṃnⲹٲٲⲹٲ� ṅk貹� 󲹱ṅkṣ� ṣaⲹDzṛh yena ||2||

The Gītābhūṣaṇa commentary by Baladeva

nanu Իⲹṛtپپū� ñԲԾṣṭ� saṃԲśabdaścittavṛttinirodhe Dzś岹ś 貹ṻⲹٱ | sa ca Իⲹٳ karmayoge sa ṃnī ca Dzī ceti ܱ 󲹱 ṛtٲ īⲹٲ iti ٳٲٰ yamiti | ⲹ� 첹Dzٳ󲹳ٱ貹ⲹñ� ṃn� ܲٲ𱹲 ٲ� Dzṣṭṅg� viddhi | he ṇḍ !

nanu ṃh Բ첹� ٲ岹 śܰ徱ṇaṛśyԲ ٲٳ Dz� | ṛt� 쾱� ṛśyiti ٳٲٰ na īپ | ṃnⲹٲṃk貹� 첹śԲ kaścidjñānayogyaṣṭāṅgaDzī ca na bhavatyapi tu ṃnⲹٲṃk貹 eva 󲹱īٲⲹٳ� | ṃnⲹٲ� 貹ٲⲹٲ� ṅk貹� 󲹱𳦳 ca yena | ٲٳ 󲹱ٲ岵ṛśyٳṛṣṇārū貹ٳٲṛtپԾǻ󲹲ṛśy峦 karmayoginastadubhayatvena prayogo ṇaṛtٲپ ||2||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: