Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 5.8
naiva 쾱� ٰ첹dzīپ yukto manyeta tattvavit |
貹śⲹñśṛṇ ṛśañᾱԲԲśԲ gacchan 貹ñś ||8||
pralapan ṛj ṛhṇaԲԳܲԳṣaԲԾṣaԲԲ辱 |
Իṇīnٳṣu vartanta iti ⲹ ||9||
The Subodhinī commentary by Śrīdhara
karma kurvannapi na lipyata ٲٲ屹ܻٲśṅkⲹ 첹ṛt屹ԲԲ ܻٲ naiveti 屹峾 | karmayogena ܰٲ� ṇa ٲٳٱūٱ 岹śԲśṇādīԾ ܰԲԲīԻṇīnٳṣu vartanta iti ⲹ ܻ ԾśԱ 쾱ṃcidapyaha� na 첹dzīپ manyeta manyate | tatra 岹śԲśṇa貹ś岵śԾ ṣu徱ñԱԻⲹ� | پ� 岹� | ܻ� | ś� ṇaⲹ | 貹Բ� 岵Իⲹⲹ | � ū貹ٳ� | ṇa� ٲ� | ܲԳṣaṇaԾṣaṇe ūⲹṇaپ 첹� | Ծ 첹ṇi kurvannapi 屹
na lipyate | ٲٳ ca 貹峾ṣa� ūٰ tadadhigama ܳٳٲū岵ǰśṣaś ٲ屹ⲹ貹ś徱پ ||89||
The Gūḍhārthadīpikā commentary by Madhusūdana
etadeva ṛṇdzپ naiveti 屹峾 | ṣu徱ñԱԻⲹ岵徱첹Իⲹ� �¨徱ܲ岹ԳٲḥkṇaٳṣṭԲ ca ٲٳٲṣṭ ⲹṇās ԻṇīnīԲ𱹱Իٳṣu ṣaṣu vartante pravartante na tvahamiti ⲹnavaⲹnnaiva 쾱ṃٰ첹dzīپ� manyeta manyate ٲٳٱٱ貹ٳ岹śī ܰٲ� ٲٳٲ� | ٳ岹 ܰٲ� karmayogena 貹ś岹Գٲḥkṇaśܻ屹ṇa ٲٳٱūٱ naiva 쾱ṃٰ첹dzīپ� manyata iti Ի� |
tatra 岹śԲśṇa貹śԲṇāśaԾ ṣuḥſdzٰٱṇa� 貹ññԱԻṇāṃ � 貹śⲹ śṛṇ ṛśañᾱԲԲśԲnityuktā� | پ� 岹� | 峦� | � ū貹ٳ� | ṇa� hastayoriti 貹ñ 첹Իⲹ gacchan pralapan ṛj ṛhṇaԲԾٲܰ� | śԲԾپ ṇādi貹ñkasya DZ貹ṣaṇa | ܲԳṣaԲԾṣaԲԾپ nāgakūrmādi貹ñkasya | 貹ԲԾٲⲹԳٲḥkṇaٳṣṭⲹⲹ | ٳśٱṻ� ṅkٱ 屹 śǰ첹 | ⲹٲṣvٳԴ'첹ṛt𱹲 貹śⲹپ | ٲ� kurvannapi na lipyata
iti yuktamevoktamiti 屹� ||89||
The Sārārthavarṣiṇ� commentary by Viśvanātha
yena 첹ṇāl貹ٲ� � śṣaⲹپ naiveti | ܰٲ� 첹Dzī 岹śīԾ ܰԲԲīԻṇīnٳṣu vartanta iti ⲹ ܻ ԾśԱnirabhimāna� 쾱ṃcidapyaha� naiva 첹dzīپ manyate ||89||
The Gītābhūṣaṇa commentary by Baladeva
śܻٳԴ'ṣṭ徱貹ñṣiٲ첹첹ṛt� īٲܱ貹徱śپ naiveti | yukto Ծṣk峾첹ī prādhānikadehendriyādisaṃsargād岹śīԾ 첹ṇi kurvannapi ٲٳٱٱٲٳٲٳٱԳܲԾԻٳṣu ū徱ṣu Իṇi ṣuīԾ 屹Գܲṇa貹ٳԾ vartanta iti ⲹԲԾśԱnaha� 쾱ṃcidapi na 첹dzīپ manyate | 貹śⲹñśṛṇ ṛśañᾱԲԲśԲniti ṣuḥſdzٰٱṇa� ñԱԻṇāṃ 岹śԲśṇa貹ś岵śԾ � | tatra Բ� 岹� | 峦� | ԲԻ岹� ū貹ٳ�
| ṇa� hastayoriti bodhyam | śԲԾپ ṇādīnāmܲԳṣaԲԾṣaԲԾپ 岵ī� ṇabhedānām | 貹ԲԾٲⲹԳٲḥkṇān峾ٲⲹٳ� 屹ⲹ | ñԲܰ첹ⲹ 徱ٳܰ첹Ծ첹徱ԻԾٳٲ� ٲīṛśa첹첹ṛt, na tu ū貹첹Ծٳٲپ manyata ٲⲹٳ� | na ū貹ܰٲٳԲ� 첹ṛt� 쾱ṃcidapi īپ śⲹٳ� Ծṇe manane ca ٲ | tattacca ñԲ𱹲 ٲٳԴ nityam | na hi ñٳܰñٱ貹 vidyate iti śܳٱ� | ٲٲś ṇ� ūٱԲ ñԱԲ ca ٲ� ||89||
__________________________________________________________