365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

naiva 쾱� ٰ첹dzīپ yukto manyeta tattvavit |
貹śⲹñśṛṇ ṛśañᾱԲԲśԲ gacchan 貹ñś ||8||
pralapan ṛj ṛhṇaԲԳܲԳṣaԲԾṣaԲԲ辱 |
Իṇīnٳṣu vartanta iti ||9||

The Subodhinī commentary by Śrīdhara

karma kurvannapi na lipyata ٲٲ屹ܻ󲹳ٲśṅkⲹ 첹ṛt󾱳屹ԲԲ ܻ󲹳ٲ naiveti 屹峾 | karmayogena ܰٲ� ṇa ٲٳٱūٱ 岹śԲśṇādīԾ ܰԲԲīԻṇīnٳṣu vartanta iti ܻ ԾśԱ 쾱ṃcidapyaha� na 첹dzīپ manyeta manyate | tatra 岹śԲśṇa貹ś岵śԾ ṣu徱ñԱԻⲹ� | پ� 岹� | ܻ� | ś� ṇaⲹ | 貹Բ� 岵Իⲹⲹ | ū貹ٳ󲹲� | ṇa� 󲹲ٲ� | ܲԳṣaṇaԾṣaṇe ūⲹṇaپ 첹� | Ծ 첹ṇi kurvannapi 󾱳屹󳾲
na lipyate | ٲٳ ca 貹峾ṣa� ūٰ tadadhigama ܳٳٲū岵󲹲ǰśṣaś ٲ屹ⲹ貹ś徱پ ||89||

The Gūḍhārthadīpikā commentary by Madhusūdana

etadeva ṛṇdzپ naiveti 屹峾 | ṣu徱ñԱԻⲹ岵徱첹Իⲹ� ¨徱ܲ岹ԳٲḥkṇaٳṣṭԲ ca ٲٳٲṣṭ ⲹṇās ԻṇīnīԲ𱹱Իٳṣu ṣaṣu vartante pravartante na tvahamiti ⲹnavaⲹnnaiva 쾱ṃٰ첹dzīپ� manyeta manyate ٲٳٱٱ貹ٳ󲹻岹śī ܰٲ� 󾱳ٲٳٲ� | ٳ󲹱岹 ܰٲ� karmayogena 貹ś岹Գٲḥkṇaśܻ󾱻屹ṇa ٲٳٱūٱ naiva 쾱ṃٰ첹dzīپ� manyata iti Ի� |

tatra 岹śԲśṇa貹śԲṇāśaԾ ṣuḥſdzٰٱṇa� 貹ññԱԻṇāṃ 貹śⲹ śṛṇ ṛśañᾱԲԲśԲnityuktā� | پ� 岹� | 峦� | ū貹ٳ󲹲� | ṇa� hastayoriti 貹ñ 첹Իⲹ gacchan pralapan ṛj ṛhṇaԲԾٲܰ� | śԲԾپ ṇādi貹ñkasya DZ貹ṣaṇa | ܲԳṣaԲԾṣaԲԾپ nāgakūrmādi貹ñkasya | 貹ԲԾٲⲹԳٲḥkṇaٳṣṭⲹⲹ | ٳ󲹰śٱṻ� ṅkٱ śǰ첹 | ⲹٲṣvٳԴ'첹ṛt𱹲 貹śⲹپ | ٲ� kurvannapi na lipyata
iti yuktamevoktamiti 屹� ||89||

The Sārārthavarṣiṇ� commentary by Viśvanātha

yena 첹ṇāl貹ٲ� śṣaⲹپ naiveti | ܰٲ� 첹Dzī 岹śīԾ ܰԲԲīԻṇīnٳṣu vartanta iti ܻ ԾśԱnirabhimāna� 쾱ṃcidapyaha� naiva 첹dzīپ manyate ||89||

The Gītābhūṣaṇa commentary by Baladeva

śܻ󲹲ٳԴ'ṣṭ徱貹ñṣiٲ첹첹ṛt� īٲܱ貹徱śپ naiveti | yukto Ծṣk峾첹ī prādhānikadehendriyādisaṃsargād岹śīԾ 첹ṇi kurvannapi ٲٳٱٱٲٳٲٳٱԳܲ󲹱ԾԻٳṣu ū徱ṣu Իṇi ṣuīԾ 屹Գܲṇa貹ٳԾ vartanta iti ⲹԲԾśԱnaha� 쾱ṃcidapi na 첹dzīپ manyate | 貹śⲹñśṛṇ ṛśañᾱԲԲśԲniti ṣuḥſdzٰٱṇa� ñԱԻṇāṃ 岹śԲśṇa貹ś岵śԾ | tatra Բ� 岹� | 峦� | ԲԻ岹� ū貹ٳ󲹲�
| ṇa� hastayoriti bodhyam | śԲԾپ ṇādīnāmܲԳṣaԲԾṣaԲԾپ 岵ī� ṇabhedānām | 貹ԲԾٲⲹԳٲḥkṇān峾ٲⲹٳ� 屹ⲹ | ñԲܰ󲹾첹ⲹ 徱ٳܰ첹Ծ첹徱Ի󲹲Ծٳٲ� ٲīṛśa첹첹ṛt, na tu ū貹첹Ծٳٲپ manyata ٲⲹٳ� | na ū貹ܰٲٳԲ� 첹ṛt� 쾱ṃcidapi īپ śⲹ󾱻ٳ� Ծṇe manane ca ٲ󾱻 | tattacca ñԲ𱹲 ٲٳԴ nityam | na hi ñٳܰñٱ貹 vidyate iti śܳٱ� | ٲٲś 󲹰ṇ� 󲹰ūٱԲ ñԱԲ ca ٲ� ||89||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: