Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.42
ٲ岹ñԲṃbūٲ� ṛtٳ� ñٳԲ� |
ٳٱԲ� ṃśaⲹ� Dzپṣṭdzٳپṣṭ ٲ ||42||
The Subodhinī commentary by Śrīdhara
ٲ徱پ | ⲹ𱹲� ٲٳԴ'ñԱԲ ṃbūٲ� ṛdٳٲԲ� ṃśaⲹ� śǰ徱Ծٳٲ� ٳ첹ḍgԲ ٳٱ 貹ٳñԴDZⲹūٲ� 첹Dzپṣṭśⲹ | tatra ca ٳ� ٳܳⲹ ܻdzٳپṣṭ | he ٱپ ṣaٰⲹٱԲ yuddhasya ٱ� 岹śٲ ||42||
ܳٳ徱Բ 첹ñԲī 屹 |
Ծṣṭǰ yena ٲ� vande śܰ� ṃśaⲹṃc岹 ||
iti śī峾ṛt� 岵īṭīk� ܲǻԲ�
ñԲDz 峾 ٳܰٳ'ⲹ� ||4||
The Gūḍhārthadīpikā commentary by Madhusūdana
ٲ岹ñԲṃbūٲ� ṛtٳ� ñٳԲ� ٳٱԲ� ṃśaⲹ� Dzپṣṭdzٳپṣṭ ٲ ||42||
iti śīٱ貹ṃs貹Ჹ峦ⲹśīśśī岹śṣyśīܲū岹Բī� śī岵ī岵ūḍhٳī辱� ñԲDz 峾
ٳܰٳ'ⲹ� ||4||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ܱ貹ṃhپ ٲ徱پ | ṛtٳ� hṛdgaٲ� ṃśaⲹ� ٳٱ Dz� niṣkāma첹Dzپṣṭśⲹ | ܳٳپṣṭ ܻ� kartumiti 屹� ||42||
ܰٱṣu ܰٲܱṣu ñԲٰ śⲹٱ |
ñԴDZⲹ� tu 첹ٲⲹٳ Ծū辱ٲ� ||
iti ٳ岹śԲ� ṣiṇy� ٲٲ峾 |
īⲹ� caturtho hi ṅgٲ� ṅgٲ� 峾 ||4||
The Gītābhūṣaṇa commentary by Baladeva
ٲ徱پ | ṛtٳ� ṛdٲٳṣaⲹ첹� ṃśaⲹ� ܱ貹徱ṣṭԲ ñ ٳٱ Dz� Ծṣk峾� karma DZ貹徱ṣṭپṣṭ | ٲ岹ٳܳٳپṣṭپ ||42||
屹ⲹṃśa첹� Բⲹٰ첹 ٳṣāṃś徱 ٲṇḍܱ� |
śṣṭ� ṃśaٴ ñԲپ turyasya Ծṇaⲹ� ||4||
iti śī岵īٴDZ貹Ծṣaṣy ٳܰٳ'ⲹ�
||4||
***