Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.39
ś屹ṃlٱ ñԲ� ٲٱ貹� ṃyٱԻⲹ� |
ñԲ� 貹� śԳپṇādپ ||39||
The Subodhinī commentary by Śrīdhara
쾱� ca ś屹Ծپ | ś屹 ܰū貹徱ṣṭ'ٳ پⲹܻ | ٲٱ貹ٲ첹Ծṣṭ� | ṃyٱԻⲹś | tajñԲ� labhate | Բⲹ� | ٲ� ś徱貹ٳٲ ñԲٱ첹Dz eva śܻⲹٳԳṣṭⲹ� | ñԲԲԳٲ� tu na tasya 쾱ṃcitkartavyamity ñԲ� tu ǰṣaṇa Դdzپ ||39||
The Gūḍhārthadīpikā commentary by Madhusūdana
ԲԳٱԲ ñԲپپ sa ܱⲹ� ūǰٲṇiⲹṣaԲԲٲ ucyate ś屹Ծپ | ܱܰԳٲṣv岹ٳٳ� veti ūپⲹܻ� ś ٲ屹 ܰṣo labhate ñԲ | ṛśo'辱 첹ś岹� ٳٲٰ ٲٱ貹� | ܰū岹 ñԴDZ'ٲⲹԳܰٲ� | śvāṃstatparo'pi 첹ś岹ᾱٱԻⲹ� 岹ٲ ṃyٱԻⲹ� | ṃyԾ ṣa ԾپīԻṇi yena sa ṃyٱԻⲹ� | ya 𱹲� śṣaṇaٰⲹܰٲ� 'śⲹ� ñԲ� labhate | ṇi徱ٳ 屹ٱ徱岹ԲԳپ'辱 | śvattvādis
ٱԳپ첹 ܱⲹ ٲⲹٳ� |
īṛśeԴDZԲ ñԲ� 貹� � śԳپٲٰⲹԾṛtپū� ܰپṇa ٲ岹ⲹԱԲپ labhate | ⲹٳ hi ī貹� dzٱ貹ٳپٰṇaԻԾṛtپ� karoti na tu 첹ṃcٲṇaṣaٱ ٲٳ ñԲapi dzٱ貹ٳپٰṇañԲԾṛtپ� karoti na tu 쾱ṃcitprasaṅkhyānādikamapekṣata iti 屹� ||39||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tarhi īṛśa� san 첹 Դdzīٲⲹٲ ś屹Ծپ | ś Ծṣk峾첹ṇaԳٲḥkṇaśܻⲹ ñԲ� 徱پ śٰٳ� āstikyabuddhisٲ屹eva | ٲٱ貹ٲ岹ԳṣṭԲԾṣṭṛśo'辱 ⲹ ṃyٱԻⲹ� ٳٲ 貹� śԳپ� ṃsś ||39||
The Gītābhūṣaṇa commentary by Baladeva
īṛśa� san 첹 vindatīty ś屹Ծپ | Ծṣk峾Բ 첹ṇ� ṛdśܻ ñԲ� 徱پ | ṛḍś� ś ٲ屹 | ٲٱ貹ٲ岹ԳṣṭԲԾṣṭṛg辱 ⲹ ṃyٱԻⲹٲ 貹� śԳپ� muktim ||39||
__________________________________________________________