Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.23
ٲṅgⲹ muktasya ñ屹ٳٲٲ� |
ⲹñ峦ٲ� karma � īⲹٱ ||23||
The Subodhinī commentary by Śrīdhara
쾱� ca ٲṅgپ | ٲṅgⲹ Ծṣk峾ⲹ 岵徱ܰٲⲹ | ñԱ'ٳٲ� ceto yasya tasya | ⲹñⲹ 貹śٳ� 첹峦ٲ� ٲ� � Բ� karma īⲹٱ | 첹屹貹ⲹٱ | ūḍhDz貹ṣe ⲹñپ | ⲹñⲹ ⲹñṣaṇārٳ� ǰ첹ṃgٳ𱹲 karma kurvata ٲⲹٳ� ||23||
The Gūḍhārthadīpikā commentary by Madhusūdana
tyaktasarvaparigrahasya ⲹṛcԳٳṣṭⲹ ⲹٱⲹīٳپٰᲹԲ� ṣāṭ徱ū貹� karma ٲٰṛt na nibadhyata ityukte ṛhٳⲹ brahmavido ᲹԲⲹñ徱ū貹� yatkarma ٲԻٳ� 徱پ ٰ첹ⲹśṅk 峾貹Աٳ� ٲⲹٱ 첹ṅgٲ徱Դǰٲ� ṛṇdzپ ٲṅgپ | ٲṅgⲹ ṅgśūԲⲹⲹ muktasya 첹ṛtǰṛtⲹśūԲⲹⲹ ñ屹ٳٲٲ Ծ첹貹첹ٳⲹǻ eva ٳٲ� ٳٲ� yasya tasya ٳٲñٲⲹٳ� | ܳٳٲdzٳٲśṣaṇaⲹ ūūٳܳٱԱ ṣṭⲹ� | ٲṅgٱ� kuto ⲹٴ'īԲٱ� tatkuto
ⲹٲ� ٳٲñٱپ | īṛśa辱 prārabdhakarmavaśādⲹñⲹ ⲹñṼ۲ṣaṇārٳ� dzپṣṭdz徱ⲹñ śṣṭ峦ٱԲ ǰ첹ṛtٲⲹٳ� ⲹñⲹ ṣṇ ٲٱīٲⲹٳپ | 峦ٲ� karma ⲹñ徱첹� � 岵ṇa phalena vidyata iti � īⲹٱ 첹ṣeṇa ṇoԲ ٲٳٱ岹ś屹īⲹٱ Բśⲹīٲⲹٳ� ||23||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ⲹñ ṣyṇaṣaṇaٲ岹ٳ� 첹峦ٲٲٰ첹 īⲹٱ 첹屹貹ⲹٲ ٲⲹٳ� ||23||
The Gītābhūṣaṇa commentary by Baladeva
ٲṅgⲹ Ծṣk峾ⲹ 岵屹ṣādܰٲⲹ stmaviṣayakajñānaniviṣṭamanaso ⲹñⲹ ṣṇ� 岹⾱ٳ� taccintanam峦ٲ� 峦īԲ� Ի첹� karma � ṛtԲ� īⲹٱ ||23||
__________________________________________________________