Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.17
첹ṇo hyapi ǻⲹ� ǻⲹ� ca 첹ṇa� |
첹ṇaś ǻⲹ� 첹ṇo پ� ||17||
The Subodhinī commentary by Śrīdhara
nanu lokaprasiddhameva karma 徱ٳ첹 | akarma ٲ岹ٳ첹 | ٲ� kathamucyate kavayo'pyatra dz� iti ? ٲٰ 첹ṇa iti | 첹ṇo ٲ辱 ٲٳٱ� boddhavyamasti | na tu ǰ첹ٰ𱹲 | a첹ṇo'ٲ辱 ٲٳٱ� boddhavyamasti | vi첹ṇo Ծṣi辱 ٲٳٱ� boddhavyamasti | yٲ� 첹ṇo gatir | 첹ṇa ٲܱ貹ṣaṇārٳ | 첹첹첹ṇāṃ ٲٳٱ� ܰñⲹٲⲹٳ� ||17||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu ǰ첹ٱ岹𱹲ٲ峾 Ի徱� karma ūṣṇīԲ첹پ tatra 쾱� ٱ vaktavyamiti ٲٰ 첹ṇa iti | hi yasmāt첹ṇa� śٰٲ辱 ٲٳٱ� boddhavyamasti, vi첹ṇaśca پṣiⲹ, 첹ṇaś ūṣṇī屹ⲹ | atra ⲹٰ'辱 ٲٳٱīٲⲹ� | yasmād ܰñ | 첹ṇa ٲܱ貹ṣaṇa� 첹첹첹ṇām | پٲٳٱٲⲹٳ� ||18||
The Sārārthavarṣiṇ� commentary by Viśvanātha
Ծṣi峦ṇa� ܰپ貹첹پ tattvam | tathā첹ṇa� 첹첹ṇa辱 ԲԲԲ� īṛśa� 첹첹ṇa� śܲ岹پ | Բⲹٳ Ծḥſⲹ� 첹ٳ� ٲٲ� 徱پ 屹� | 첹ṇa ٲܱ貹ṣaṇa� 첹첹첹ṇām | gatistattvam | ܰ ||17||
The Gītābhūṣaṇa commentary by Baladeva
nanu kavayo'pi dz� ܰپ cetٲٰ 첹ṇo īپ | 첹ṇo Ծṣk峾ⲹ ܳܰṣuԳṣṭٲⲹⲹ ū貹� boddhavyam | vi첹ṇo ñԲܻⲹ kāmya첹ṇa� ū貹� boddhavyam | 첹ṇaś karmabhinnasya ñԲⲹ ca ū貹� boddhavyam | ٲٳٲٲū貹� � ⲹٲⲹٳ� | 첹ṇo'첹ṇaśca gatir ܰ | ٲ� kavayo'pi tatra dz� ||17||
__________________________________________________________