365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

na 첹ṇi limpanti na me karmaphale ṛh |
iti karmabhirna sa badhyate ||14||

The Subodhinī commentary by Śrīdhara

tadeva 岹śⲹԲ na 峾پ | 첹ṇi śṛṣṭyīԲⲹ辱 na 貹Գٲٲ� na kurvanti | ԾṅkٱԳ karmaphale ṛhbhāvācca | 貹Գīپ 쾱� kartavyam ? ⲹٲ� karmaleparahitatvena so'pi karmabhirna badhyate | mama nirlepatve ṇa� ԾṅkٱԾḥsṛhٱ徱첹� Բٲٲⲹṅk徱śٳ󾱱 ||14||

The Gūḍhārthadīpi commentary by Madhusūdana

첹ṇi śīԾ ԾṅkٱԲ 첹ṛtԲ 첹ṛt󾱳ԲīԲ� 󲹲Գٲ� na limpanti 󲹰첹ٱԲ na badhnanti | 𱹲� 첹ṛt� Ծṛtⲹ ǰṛt� Ծ첹dzپ na me ٲ峾ⲹ karmaphale ṛh ṛṣṇ� ٲ峾ⲹ ṛh iti śܳٱ� | kartṛtvābhimānaphalaṛhbhyā� hi 첹ṇi limpanti ٲ岹屹ԲԲ 첹ṇi 貹Գīپ | 𱹲� yo'nyo'pi 峾첹ǰ� ٳٱپ karmabhirna sa ⲹٱ'첹ٰٳñԱԲ mucyata ٲⲹٳ� ||14||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ԲԱٲٳ屹峾, samprati ٱ� ṣaٰⲹܱ'īṇa� | ṣaٰⲹٲܳԾ 첹ṇi ٲⲹ� 첹ṣy𱹲 | tatra ityata na 峾پ | na limpanti ī na īܰԳپ | ī𱹲 karmaphale ṛh | 貹śٱԲ ԲԻ岹ūṇaٱ'辱 ǰ첹ٲٳ󲹳𱹲 me 첹徱첹ṇaپ 屹� | iti 峾پ | yastu na پ sa karmabhirbadhyata iti 屹� ||14||

The Gītābhūṣaṇa commentary by Baladeva

ٲ屹ś岹ⲹپ na 峾پ | 첹ṇi śīԾ na limpanti ṣa徱ṣeṇa ī ٲ� na kurvanti, ⲹٳԾ ṛjⲹī첹ܰԾ na ca ٱܰԾ na ca 徱첹󲹱 mama ṛhstyato na 貹Գīپ | 󲹱ṛh ⲹ� 첹ṇi karoti sa tatphalairlipyate | tu ūԲԻ岹ūṇa� prakṛtivilīnakṣetrajñabubhukṣābhyuditadaⲹ� | 貹ᲹԲⲹԲԾٳٲٰ� san tat첹ṇi ٲ峾īپ | ṛtś

Ծٳٲٰ ṛj� 첹ṇi |
pradhānaraṇībhūtā yato vai sṛjyaśaktaⲹ� || ٲ |

ṛj� 𱹲Բ徱屹� ṣeٰñ� sargakra
貹ś Ծٳٲٰ𱹲 徱屹ٰ� raṇībhūtāstu ṛj� ٱṣāṃ 峦īԲ첹śٲⲹ eva 󲹱Գīپ ٲ岹ٳ� | evam ūٰṛt ṣaⲹԲṛṇԲ [Vs. 2.1.35] ٲ徱 | 𱹲� ñԲⲹ phalam iti 峾پ | ٳٳ󲹳ūٲ� , sa ٲ屹ǻ󾱲󾱲ٲٳܲ� 峦īԲ첹󾱰Բ badhyate | tairvimucyata ٲⲹٳ� ||14||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: