Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.14
na � 첹ṇi limpanti na me karmaphale ṛh |
iti � 'پ karmabhirna sa badhyate ||14||
The Subodhinī commentary by Śrīdhara
tadeva 岹śⲹԲ na 峾پ | 첹ṇi śṛṣṭyīԲⲹ辱 � na 貹Գٲٲ� na kurvanti | ԾṅkٱԳ karmaphale ṛhbhāvācca | � 貹Գīپ 쾱� kartavyam ? ⲹٲ� karmaleparahitatvena � 'پ so'pi karmabhirna badhyate | mama nirlepatve ṇa� ԾṅkٱԾḥsṛhٱ徱첹� Բٲٲⲹṅk徱śٳ ||14||
The Gūḍhārthadīpi commentary by Madhusūdana
첹ṇi śīԾ � ԾṅkٱԲ 첹ṛtԲ 첹ṛtԲīԲ� Գٲ� na limpanti 첹ٱԲ na badhnanti | 𱹲� 첹ṛt� Ծṛtⲹ ǰṛt� Ծ첹dzپ na me ٲ峾ⲹ karmaphale ṛh ṛṣṇ� ٲ峾ⲹ ṛh iti śܳٱ� | kartṛtvābhimānaphalaṛhbhyā� hi 첹ṇi limpanti ٲ岹屹ԲԲ � 첹ṇi 貹Գīپ | 𱹲� yo'nyo'pi 峾첹ǰ� ٳٱپ karmabhirna sa ⲹٱ'첹ٰٳñԱԲ mucyata ٲⲹٳ� ||14||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ԲԱٲٳ屹峾, samprati ٱ� ṣaٰⲹܱ'īṇa� | ṣaٰⲹٲܳԾ 첹ṇi ٲⲹ� 첹ṣy𱹲 | tatra ityata na 峾پ | na limpanti ī na īܰԳپ | 辱 ī𱹲 karmaphale 岹 ṛh | 貹śٱԲ ԲԻ岹ūṇaٱ'辱 ǰ첹ٲٳ𱹲 me 첹徱첹ṇaپ 屹� | iti 峾پ | yastu na پ sa karmabhirbadhyata iti 屹� ||14||
The Gītābhūṣaṇa commentary by Baladeva
ٲ屹ś岹ⲹپ na 峾پ | 첹ṇi śīԾ � na limpanti ṣa徱ṣeṇa ī ٲ� na kurvanti, ⲹٳԾ ṛjⲹī첹ܰԾ na ca ٱܰԾ na ca 徱첹 mama ṛhstyato na 貹Գīپ | ṛh ⲹ� 첹ṇi karoti sa tatphalairlipyate | � tu ūԲԻ岹ūṇa� prakṛtivilīnakṣetrajñabubhukṣābhyuditadaⲹ� | 貹ᲹԲⲹԲԾٳٲٰ� san tat첹ṇi ٲ峾īپ | ṛtś
Ծٳٲٰ ṛj� 첹ṇi |
pradhānaraṇībhūtā yato vai sṛjyaśaktaⲹ� || ٲ |
ṛj� 𱹲Բ徱屹� ṣeٰñ� sargakra
�峾 貹ś Ծٳٲٰ𱹲 徱屹ٰ� raṇībhūtāstu ṛj� ٱṣāṃ 峦īԲ첹śٲⲹ eva Գīپ ٲ岹ٳ� | evam ūٰṛt ṣaⲹԲṛṇԲ [Vs. 2.1.35] ٲ徱 | 𱹲� ñԲⲹ phalam iti 峾پ | ٳٳūٲ� � 'پ, sa ٲ屹ǻٲٳܲ� 峦īԲ첹Բ badhyate | tairvimucyata ٲⲹٳ� ||14||
__________________________________________________________