365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ye ⲹٳ prapadyante ṃsٲٳ󲹾 峾ⲹ󲹳 |
mama ٳԳܱٲԳٱ Գṣy� ٳ ś� ||11||

The Subodhinī commentary by Śrīdhara

nanu tarhi 쾱� tvayyapi ṣaⲹپ ? ⲹ𱹲� ٱ첹śṇān峾ٳ屹� Բṣāṃ 峾峾پ | ata ya iti | ⲹٳ yena ṇa 峾ٲ Ծṣk峾ٲ ye bhajante Բ� tathaiva ٲ岹ṣiٲ󲹱ԱԲ Գܲṛhṇām, na tu ԻīԱ𱹲 ye bhajante Բ󲹳ܱṣa iti mantavyam | ⲹٲ� ś� Ի徱𱹲 api mamaiva vartma ᲹԲԳܱٲԳٱ | Ի徱ūṇāp mamaiva sevyatt ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu ye ñԲٲ貹 ū Ծṣk峾ٱ ٱ屹� gacchanti, ye tvaū� 峾ste na 󲹲Գīپ 󲹱ٳܲٲ ṣaⲹԲṛṇ 峾پ nety ye yatheti | ya ٳٳ󾱲Դ ᾱñ ñԾԲś ⲹٳ yena ṇa 峾ٲ Ծṣk峾ٲ ca 峾īś� 󲹱� prapadyante bhajanti ṃsٲٳ󲹾 ٲ岹ṣiٲ󲹱ԱԲiva 峾ⲹԳܲṛhṇāmⲹ� na 貹ⲹṇa | tatrāmumukṣūnnarthārthinaścārtiharaṇenārthadānena Գܲṛhṇām | ᾱñū 徱ṣaԳپ ⲹñԱٲ徱śܳپ󾱳ٲԾṣk峾첹Գṣṭ ñԲԱԲ ñԾԲś ܳܰṣūnǰṣaԱԲ na ٱԲⲹ峾Բⲹ岹峾īٲⲹٳ�
|

nanu ٲٳ辱 󲹰峾𱹲 󲹱� na ٱԲⲹ𱹲󲹰峾پ ṣaⲹ� sthitameveti nety mama sartmano sudevasya vartma ᲹԲ� 첹ñԲṣaṇaԳܱٲԳٱ he ٳ ñ� ԻīԲⲹԳܱٲ Գṣy iti 첹󾱰ṇa� | Ի� ٰ� ṇaԾ� ٲ徱Գٰṇāt󲹱ٲ ܱ貹貹ٳٱ� [Vs. 3.2.38] iti Բ峦 ūṇāp 󲹱 bhaganeka 𱹱ٲⲹٳ� | ٲٳ ca ṣyپ 'ⲹԲⲹ𱹲󲹰 [Gītā 9.23] ٲ徱 ||11||

The Sārārthavarṣiṇ� commentary by Viśvanātha

nanu ٱԳٲ󲹰� 쾱ٲᲹԳ첹ṇoԾٲⲹٱ� manyanta eva | kecittu ñ徱ⲹٳ� t� 貹Բ ñԾṛtⲹٱᲹԳ첹ṇoԾٲⲹٱ� manyanta iti tatr ya iti | ⲹٳ yena ṇa prapadyante bhajante ahamapi ṃsٱԲ ṇa | bhajana󲹱� 岹峾 |

ⲹٳ� ye ٱǰᲹԳ첹ṇ� nitye eveti manasi kurṇāstattallīlāyāmeva ṛtԴǰٳ󲹱śṣ� ᲹԳٲ� sukhayantyahamapīśvarattkartumakartumanⲹٳ kartumapi ٳ󲹲ٱṣām辱 ᲹԳ첹ṇoԾٲⲹٱ� 첹ٳ� ṣaīṛtⲹ ٲ� 󲹳𱹲 ⲹٳsamayamavatarannantardadhānaśca پṣaṇaԳܲṛhṇaԲԱ𱹲 tadbhajana󲹱� ṇa𱹲 岹峾 | ye ñԾṛt ᲹԳ첹ṇoԲśٱ� madvigrahasya 峾ⲹٱ� ca Բⲹ prapadyante ahamapi ܲԲ� ܲԲԲśᲹԳ첹ٴ māyāpāśapatieva kurṇastatprati󲹱� ᲹԳṛtܻḥk󲹳𱹲 岹峾
| ye tu majᲹԳ첹ṇoԾٲⲹٱ� madvigrahasya ca ԲԻ岹ٱ� Բⲹ ñԾԲ� ñԲⲹٳ� prapadyante, ٱṣāṃ 󲹻屹ⲹṅg𱹱𳦳󲹳� ܳܰṣūṇ峾Բś� ԲԻ岹𱹲 岹ⲹ ᲹԲ󲹱屹ⲹ첹ᲹԳṛtܻ󱹲ṃs𱹲 岹峾 | ٲԲԲ 𱹲� 󲹰 eva prapadyante, api tu ś� sarve'pi Գṣy ñԾԲ� 첹ṇo DzԲś devataropāsakāśca mama ٳԳܱٲԳٱ mama sarvasvarūpattjñānakarmādika� 峾첹𱹲 vartmeti 屹� ||11||

The Gītābhūṣaṇa commentary by Baladeva

nanu ԾٲⲹᲹԳ徱Դñ� śٱ� 屹ٲ챹ٳٱṅgṣṭ󲹳ٰ徱īś ᲹԳ徱śūԲⲹ� śūⲹٱ | tat쾱� tava ٱܱԲⲹ ca ⲹ� bhavediti cedomity ye yatheti | ye 󲹰 峾첹� ūⲹ ܰū貹� ś� ⲹٳ yena ṇa 屹Աپ 屹ٱ貹ⲹԳٱ bhajanti, Բ� ṛśaٲٳ󲹾 tadbhānusāriṇ� ūṇa 屹Բ ca sākṣātbhavannԳܲṛhṇām | ūԲ峾𱹲 nivartayati | ato mamaikasyaiva ܰū貹ⲹ ٳܱ󲹳ܱԲ徱ṛtٲٲܱ첹貹貹Գܰ첹辱 Գṣy� sarve'nuvartante anusaranti ||11||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: