Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.11
ye ⲹٳ � prapadyante ṃsٲٳ 峾ⲹ |
mama ٳԳܱٲԳٱ Գṣy� ٳ ś� ||11||
The Subodhinī commentary by Śrīdhara
nanu tarhi 쾱� tvayyapi ṣaⲹپ ? ⲹ𱹲� ٱ첹śṇān峾ٳ屹� 岹 Բṣāṃ 峾峾پ | ata ya iti | ⲹٳ yena ṇa 峾ٲ Ծṣk峾ٲ ye � bhajante Բ� tathaiva ٲ岹ṣiٲԱԲ 峾 Գܲṛhṇām, na tu 峾 � ԻīԱ𱹲 ye bhajante Բܱṣa iti mantavyam | ⲹٲ� ś� Ի徱𱹲 api mamaiva vartma ᲹԲԳܱٲԳٱ | Ի徱ūṇāp mamaiva sevyatt ||11||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu ye ñԲٲ貹 ū Ծṣk峾ٱ ٱ屹� gacchanti, ye tvaū� 峾ste na Գīپ ٳܲٲ ṣaⲹԲṛṇ 峾پ nety ye yatheti | ya ٳٳԴ ᾱñ ñԾԲś ⲹٳ yena ṇa 峾ٲ Ծṣk峾ٲ ca 峾īś� � prapadyante bhajanti ṃsٲٳ ٲ岹ṣiٲԱԲiva 峾ⲹԳܲṛhṇāmⲹ� na 貹ⲹṇa | tatrāmumukṣūnnarthārthinaścārtiharaṇenārthadānena Գܲṛhṇām | ᾱñū 徱ṣaԳپ ⲹñԱٲ徱śܳپٲԾṣk峾첹Գṣṭ ñԲԱԲ ñԾԲś ܳܰṣūnǰṣaԱԲ na ٱԲⲹ峾Բⲹ岹峾īٲⲹٳ�
|
nanu ٲٳ辱 峾𱹲 � 岹 na ٱԲⲹ𱹲峾پ ṣaⲹ� sthitameveti nety mama sartmano sudevasya vartma ᲹԲ� 첹ñԲṣaṇaԳܱٲԳٱ he ٳ ñ� ԻīԲⲹԳܱٲ Գṣy iti 첹ṇa� | Ի� ٰ� ṇaԾ� ٲ徱Գٰṇātٲ ܱ貹貹ٳٱ� [Vs. 3.2.38] iti Բ峦 ūṇāp bhaganeka 𱹱ٲⲹٳ� | ٲٳ ca ṣyپ 'ⲹԲⲹ𱹲 [Gītā 9.23] ٲ徱 ||11||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu ٱԳٲ� 쾱ٲᲹԳ첹ṇoԾٲⲹٱ� manyanta eva | kecittu ñ徱ⲹٳ� t� 貹Բ ñԾṛtⲹٱᲹԳ첹ṇoԾٲⲹٱ� 辱 manyanta iti tatr ya iti | ⲹٳ yena ṇa � prapadyante bhajante ahamapi ṃsٱԲ ṇa 峾 | bhajana� 岹峾 |
ⲹٳ� ye ٱǰᲹԳ첹ṇ� nitye eveti manasi kurṇāstattallīlāyāmeva ṛtԴǰٳśṣ� � ᲹԳٲ� sukhayantyahamapīśvarattkartumakartumanⲹٳ kartumapi ٳٱṣām辱 ᲹԳ첹ṇoԾٲⲹٱ� 첹ٳ� ṣaīṛtⲹ ٲ� 𱹲 ⲹٳsamayamavatarannantardadhānaśca پṣaṇaԳܲṛhṇaԲԱ𱹲 tadbhajana� ṇa𱹲 岹峾 | ye ñԾṛt ᲹԳ첹ṇoԲśٱ� madvigrahasya 峾ⲹٱ� ca Բⲹ � prapadyante ahamapi ܲԲ� ܲԲԲśᲹԳ첹ٴ māyāpāśapatieva kurṇastatprati� ᲹԳṛtܻḥk𱹲 岹峾
| ye tu majᲹԳ첹ṇoԾٲⲹٱ� madvigrahasya ca ԲԻ岹ٱ� Բⲹ ñԾԲ� ñԲⲹٳ� � prapadyante, ٱṣāṃ 屹ⲹṅg𱹱� ܳܰṣūṇ峾Բś� ԲԻ岹𱹲 岹ⲹ ᲹԲ屹ⲹ첹ᲹԳṛtܻṃs𱹲 岹峾 | ٲԲԲ 𱹲� eva � prapadyante, api tu ś� sarve'pi Գṣy ñԾԲ� 첹ṇo DzԲś devataropāsakāśca mama ٳԳܱٲԳٱ mama sarvasvarūpattjñānakarmādika� � 峾첹𱹲 vartmeti 屹� ||11||
The Gītābhūṣaṇa commentary by Baladeva
nanu ԾٲⲹᲹԳ徱Դñ� śٱ� 屹ٲ챹ٳٱṅgṣṭٰ徱īś ᲹԳ徱śūԲⲹ� śūⲹٱ | tat쾱� tava ٱܱԲⲹ ca ⲹ� bhavediti cedomity ye yatheti | ye 峾첹� ūⲹ ܰū貹� ś� ⲹٳ yena ṇa 屹Աپ 屹ٱ貹ⲹԳٱ bhajanti, Բ� ṛśaٲٳ tadbhānusāriṇ� ūṇa 屹Բ ca 峾 sākṣātbhavannԳܲṛhṇām | ūԲ峾𱹲 nivartayati | ato mamaikasyaiva ܰū貹ⲹ ٳܱܱԲ徱ṛtٲٲܱ첹貹貹Գܰ첹辱 Գṣy� sarve'nuvartante anusaranti ||11||
__________________________________________________________