Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 4.7
ⲹ ⲹ hi dharmasya Ծپ ٲ |
ܳٳٳԲⲹ ٲٳԲ� ṛj峾ⲹ ||7||
The Subodhinī commentary by Śrīdhara
첹 īٲⲹṣ峾 ⲹ yadeti | ԾԾ� | ܳٳٳԲⲹ ||7||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� ԲԻ岹Բⲹ tava 첹 쾱ٳ� 屹ⲹ iti tatrocyate ⲹ yadeti | dharmasya vedavihitasya ṇi峾ܻ岹ⲹԾḥſⲹԲⲹ ṛtپԾṛtپṣaṇaⲹ ṇāſٲ峦ⲹṅgⲹⲹ ⲹ ⲹ ԾԾپ he ٲ ٲṃśoٱԲ ñԲ� tatra ratatvena ٱ� na Ծ� ḍh� śԴṣīt ǻٳ� | 𱹲� ⲹ ⲹbhyutthānamudbhavo'dharmasya 岹Ծṣiⲹ 屹ḥkԲⲹ ǻԲٲ ٲٳԲ� � ṛj峾 nityasiddhameva ṛṣṭa 岹ś峾 ⲹ ||7||
The Sārārthavarṣiṇ� commentary by Viśvanātha
첹 sambhamītyapekṣāyāmāha yadeti | dharmasya ԾԾܳٳٳԲ� ṛdٱ dve ḍhܳśԳܱ ٲǰ貹īٲⲹ� kartumiti va� | ٳԲ� � ṛj峾 nitysiddhameva ٲ� ṛṣṭa 岹ś峾 ⲹ iti śīܲū岹Բī� ||7||
The Gītābhūṣaṇa commentary by Baladeva
atha yadeti | dharmasya vedoktasya Ծś� adharmasya tadviruddhasyābhyutthānamabhuyudayastadāhamٳԲ� ṛj峾 첹ṭa峾 | na tu nirmame tasya pūrvasiddhatditi پ ٲԾⲹ� ||7||
__________________________________________________________