365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

ś svadharmo ṇa� 貹󲹰ٲԳṣṭ󾱳 |
svadharme Ծ󲹲Բ� śⲹ� paradharmo 󲹲屹� ||35||

The Subodhinī commentary by Śrīdhara

tarhi svadharmasya ܻḥk󲹰ū貹ⲹ ⲹٳ屹ٰ첹ٳܳśⲹٱٱ貹󲹰ⲹ ṃs� ܰ첹ٱ󲹰ٱ屹śṣāc tatra پٳܳ󲹲Գٲ� ٲ śiti | 쾱ṃc岹ṅgīԴ'辱 󲹰� ś śⲹٲ� | Գṣṭ󾱳ٲ첹ṅgūٲ ṛt岹辱 貹󲹰ٲś | tatra ٳ� svadharme ܻ岹 ٲԲⲹ Ծ󲹲Բ� ṇa辱 śṣṭ� 徱貹첹ٱ | paradharmastu 󲹲屹 Ծṣi󲹳ٱԲ Բ첹貹첹ٱ ||35||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu 屹첹岵屹ṣaܰٲ貹ś徱ṇaṛtپṇeԲ śٰīⲹ𱹲 karma 첹ٲⲹ� cettarhi ⲹٲܰ첹� 󾱰ṣāśa徱 tadeva ⲹ� 쾱پḥk屹Բ yuddhenetyata śiti | ś śⲹٲ� svadharmo ⲹ� ṇāſ� prati yo 󾱳ٲ� sa tasya svadharmo ṇo'辱 sarṅgopasaṃhāramantareṇa ṛt'辱 貹󲹰ٲ� pratyavihitātԳṣṭ󾱳tsarṅgopasaṃhāreṇa 徱岹辱 | na hi پٲԲ 󲹰�, yena 貹󲹰'ⲹԳṣṭ dharmattsvadharmavadityanuԲ� tatra Բ� | ǻ岹Բṣaṇo'ٳ 󲹰�
iti Բ | ٲ� svadharme 쾱ṃc岹ṅgīԱ'辱 sthitasya Ծ󲹲Բ� ṇa辱 śⲹ� śⲹٲ� paradharmasthasya ī岹辱 | svadharmasthasya Ծ󲹲Բ� ī󲹱ǰ īٲ屹� paraloke ca 徱貹첹 | paradharmastu īپ첹ٱԲ paratra narakapradatvena ca 󲹲屹 yato'to rāgadveṣādiprayuktasbhāvikapravṛttivatparadharmo'pi heya 𱹱ٲⲹٳ� |

𱹲� 屹󲹲Գṅgīṇāṃ śⲹḥprāptistadanaṅgīkāriṇāṃ ca śdzṣṭٱܰٲ | śdzṃśeԲ 󲹱󾱲Ի󾱱ū첹峾ⲹ첹峦ṇe ca 𱹲貹ٰ峦ṇe ca ūԾ ṇān 첹ٳ󾱳Ծ ye ٱٲ岹ⲹūⲹԳٲ ٲ徱 | tatrāⲹ� ṅgśǰ첹�

śԾٲٳū ṣṭٳٲٱūḍhٱ |
ṛtśپٱ� 岵屹ṣa ca ṣk |
貹󲹰ܳٱ� ٲܰ durmārgavkā� |||35||

The Sārārthavarṣiṇ� commentary by Viśvanātha

ٲٲś ܻ󲹰ū貹ⲹ ⲹٳ屹岵屹ṣād󾱳ٲԲ kartumaśakyattparadharmasya ṃs� ܰ첹ٱ󲹰ٱ屹śṣāc tatra پٳܳ󲹲Գٲ� ٲ śiti | ṇa� 쾱ṃcṣaśṣṭ'辱 ⲹԳṣṭٳܳś'辱 貹󲹰ٲԳṣṭ󾱳sādhvenuṣṭhātu� ś岹辱 ṇaūṇād辱 sakāśātś | tatra ٳ� svadharma ٲ徱 |

vi󲹰� 貹󲹰ś
ܱ貹 󲹱� |
󲹰ś� 貹ñ
󲹰ñ'󲹰ٳٲⲹ || [BhP 7.15.12] iti ٲǰٱ� ||35||

The Gītābhūṣaṇa commentary by Baladeva

nanu ṛtԾ� 岵屹ṣaī� paśdisādhāraṇīṃ ṛtپ� śٰǰٱṣu 󲹰ṣu vartitavyamityuktam | 󲹰ṛdśܻ󲹳 ṛśaṛtپԾٱԲ, 󲹰ś ܻ徱岹ṃs岹'辱 śٰṇo� | ٲ岵屹ṣa󾱳ٲԲ 첹ٳܳśܻṃsśñ󲹱ṛtپṣaṇo dharma uttama iti cettatr śiti |

yasya ṇaśⲹ ca yo dharmo vedena 󾱳ٲ�, sa ca ṇa� 쾱ṃc岹ṅg첹'辱 Գṣṭ󾱳 sarṅgopasaṃhāreṇācaritādapi paradharmātś | ⲹٳ 󳾲ṇaṃs徱� 󲹰� ṣaٰⲹⲹ ca ܻ徱� | na hi dharmo پٱԲ ṇeԲ gamyate | ṣu󾱲ԲԱԻṇe ū貹 | yath ᲹԾ� ǻ岹ṣaṇo 󲹰� iti | tatra ٳ� svadharme Ծ󲹲Բ� ṇa� śⲹ� pratyayābhātparajanmani dharmācaraṇasambhacceṣṭasādhakamityartha� | paradharmastu 󲹲屹'niṣṭajanaka� | ٲ� pratyavihitatvena pratyayasambhat |
na ca 貹śܰ峾 viśmitre ⲹ󾱳� | ٲDzٲٳٲٰܱdzٱ貹Բ屹辱 ٲٳٲǰܳ󾱳 ٲٰ첹ǻ岹 | ٲٳ辱 Բ� 첹ṣṭ� ca ٲ� smaryate | ataeva ṇād� ṣāt󲹰'ṛdīٲ� |

nanu 岹ٲ� ṣaٰⲹⲹ pārivrājⲹ� śūⲹٱ tٲ� 첹ٳ󲹳ṃs� paradharmatvamiti cetsatⲹ�, pūrvapūrśramadharmai� kṣīṇasanayā 󾱰 sati ٲ� ٲⲹṃs� svadharmatvena vihitatt | ataeva svadharme sthitasyeti yojyate ||35||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: