Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.35
ś svadharmo ṇa� 貹ٲԳṣṭ |
svadharme ԾԲ� śⲹ� paradharmo 屹� ||35||
The Subodhinī commentary by Śrīdhara
tarhi svadharmasya ܻḥkū貹ⲹ ⲹٳ屹ٰ첹ٳܳśⲹٱٱ貹ⲹ ṃs� ܰ첹ٱٱ屹śṣāc tatra پٳܳԳٲ� ٲ śiti | 쾱ṃc岹ṅgīԴ'辱 � ś śⲹٲ� | Գṣṭٲ첹ṅgūٲ ṛt岹辱 貹ٲś | tatra ٳ� svadharme ܻ岹 ٲԲⲹ ԾԲ� ṇa辱 śṣṭ� 徱貹첹ٱ | paradharmastu 屹 ԾṣiٱԲ Բ첹貹첹ٱ ||35||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu 屹첹岵屹ṣaܰٲ貹ś徱ṇaṛtپṇeԲ śٰīⲹ𱹲 karma 첹ٲⲹ� cettarhi ⲹٲܰ첹� ṣāśa徱 tadeva ⲹ� 쾱پḥk屹Բ yuddhenetyata śiti | ś śⲹٲ� svadharmo ⲹ� ṇāſ� prati yo ٲ� sa tasya svadharmo ṇo'辱 sarṅgopasaṃhāramantareṇa ṛt'辱 貹ٲ� pratyavihitātԳṣṭtsarṅgopasaṃhāreṇa 徱岹辱 | na hi پٲԲ �, yena 貹'ⲹԳṣṭ dharmattsvadharmavadityanuԲ� tatra Բ� | ǻ岹Բṣaṇo'ٳ �
iti Բ | ٲ� svadharme 쾱ṃc岹ṅgīԱ'辱 sthitasya ԾԲ� ṇa辱 śⲹ� śⲹٲ� paradharmasthasya ī岹辱 | svadharmasthasya ԾԲ� īǰ īٲ屹� paraloke ca 徱貹첹 | paradharmastu īپ첹ٱԲ paratra narakapradatvena ca 屹 yato'to rāgadveṣādiprayuktasbhāvikapravṛttivatparadharmo'pi heya 𱹱ٲⲹٳ� |
𱹲� 屹Գṅgīṇāṃ śⲹḥprāptistadanaṅgīkāriṇāṃ ca śdzṣṭٱܰٲ | śdzṃśeԲ Իū첹峾ⲹ첹峦ṇe ca 𱹲貹ٰ峦ṇe ca ūԾ ṇān 첹ٳԾ ye ٱٲ岹ⲹūⲹԳٲ ٲ徱 | tatrāⲹ� ṅgśǰ첹�
śԾٲٳū ṣṭٳٲٱūḍhٱ |
ṛtśپٱ� 岵屹ṣa ca ṣk |
貹ܳٱ� ٲܰ durmārgavkā� |||35||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ٲٲś ܻū貹ⲹ ⲹٳ屹岵屹ṣādٲԲ kartumaśakyattparadharmasya ṃs� ܰ첹ٱٱ屹śṣāc tatra پٳܳԳٲ� ٲ śiti | ṇa� 쾱ṃcṣaśṣṭ'辱 ⲹԳṣṭٳܳś'辱 貹ٲԳṣṭsādhvenuṣṭhātu� ś岹辱 ṇaūṇād辱 sakāśātś | tatra ٳ� svadharma ٲ徱 |
vi� 貹ś
ܱ貹 � |
ś� 貹ñ
ñ'ٳٲⲹ || [BhP 7.15.12] iti ٲǰٱ� ||35||
The Gītābhūṣaṇa commentary by Baladeva
nanu ṛtԾ� 岵屹ṣaī� paśdisādhāraṇīṃ ṛtپ� ⲹ śٰǰٱṣu ṣu vartitavyamityuktam | ṛdśܻ ṛśaṛtپԾٱԲ, ś ܻ徱岹ṃs岹'辱 śٰṇo� | ٲ岵屹ṣaٲԲ 첹ٳܳśܻṃsśñṛtپṣaṇo dharma uttama iti cettatr śiti |
yasya ṇaśⲹ ca yo dharmo vedena ٲ�, sa ca ṇa� 쾱ṃc岹ṅg첹'辱 Գṣṭ sarṅgopasaṃhāreṇācaritādapi paradharmātś | ⲹٳ ṇaṃs徱� � ṣaٰⲹⲹ ca ܻ徱� | na hi dharmo پٱԲ ṇeԲ gamyate | ṣuԲԱԻṇe ū貹 | yath ᲹԾ� ǻ岹ṣaṇo � iti | tatra ٳ� svadharme ԾԲ� ṇa� śⲹ� pratyayābhātparajanmani dharmācaraṇasambhacceṣṭasādhakamityartha� | paradharmastu 屹'niṣṭajanaka� | ٲ� pratyavihitatvena pratyayasambhat |
na ca 貹śܰ峾 viśmitre ⲹ� | ٲDzٲٳٲٰܱdzٱ貹Բ屹辱 ٲٳٲǰܳ ٲٰ첹ǻ岹 | ٲٳ辱 Բ� 첹ṣṭ� ca ٲ� smaryate | ataeva ṇād� ṣāt'ṛdīٲ� |
nanu 岹ٲ� ṣaٰⲹⲹ pārivrājⲹ� śūⲹٱ tٲ� 첹ٳṃs� paradharmatvamiti cetsatⲹ�, pūrvapūrśramadharmai� kṣīṇasanayā sati ٲ� ٲⲹṃs� svadharmatvena vihitatt | ataeva svadharme sthitasyeti yojyate ||35||
__________________________________________________________