Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.21
ⲹⲹ峦پ śṣṭٲٳٲ𱹱ٲ ᲹԲ� |
sa ⲹٱṇa� kurute lokastadanuvartate ||21||
The Subodhinī commentary by Śrīdhara
첹첹ṇe ǰ첹ṅg ⲹٳ ٳٲ yaditi | ٲ� ṛt'辱 ᲹԲٲٳٲ峦پ | sa śṣṭ ᲹԲ� 첹śٰ� ٲԲԾṛtپśٰ� ⲹٱṇa� manyate, tadeva loko'pyanusarati ||21||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu 첹ṇi ⲹṇe'辱 ǰ첹� kimiti ٲٲṅgṛhṇīy徱ٲśṅkⲹ śreṣṭhācārānuvidhāyitdityāha yadyaditi | śṣṭ� Բūٴ 徱ⲹⲹٰ첹峦پ śܲśܲ� tattadecaratītara� ṛtٲ岹Գܲٴ ᲹԲ� | na tvanyatstantryeṇetyartha� |
nanu śٰǰśٰīⲹ� śṣṭ峦� parityajya śٰīⲹ𱹲 kuto 峦پ loka ٲśṅk峦ٱپ貹ٳ屹辱 śṣṭԳܲ峾ٲⲹ 岹śⲹپ sa yaditi | sa śṣṭ ⲹܰ쾱첹� 徱첹� ṇa� kurute ṇaٱԲ manyate tadeva loko'pyanuvartate ṇa� kurute na tu stantryeṇa 쾱ṃc徱ٲⲹٳ� | ٲٳ ca ԲūٱԲ ٱ ñ ǰ첹Ṽ۲ṣaṇārٳ� karma kartavyameva Գܲ⾱Դ ᲹԲⲹ Գīپ Բ徱ٲⲹⲹ� ||21||
The Sārārthavarṣiṇ� commentary by Viśvanātha
lokasaṅgrahaprakārameha yadyaditi ||21||
The Gītābhūṣaṇa commentary by Baladeva
lokasaṅgrahaprakārameha yadyaditi | śṣṭ mahattamo yatkarma ⲹٳcarati tatkarma ٲٳٲ� 첹Ծṣṭ'峦پ | sa śṻٲ 첹ṇi ⲹٰ� ṇa� kurute manyate ǰ첹� 첹Ծṣṭ'辱 ٲ岹Գܲī tadenuvartate'nasarati | śٰDZٲ� śṣṭ峦ṇa� 첹ṇaܲ 첹ԾṣṭԳṣṭⲹٲⲹٳ� | ٳٳ� ca ٱᲹԲ� śṣṭⲹ ca ⲹٰ챹ٲ峦ṇa� ٲ屹屹ṛt | tasya śṣṭṛtٱ'辱 śāstropetatbhāt ||21||
__________________________________________________________