Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 3.8
Ծⲹٲ� kuru karma ٱ� karma ⲹ첹ṇa� |
śīٰ辱 ca te na 岹첹ṇa� ||8||
The Subodhinī commentary by Śrīdhara
niyatamiti | ⲹ𱹲� tasmānԾⲹٲ� Ծٲⲹ� karma ԻDZ徱 kuru | hi ⲹ | 첹ṇo'첹ṇātśٰ첹첹ṇa� 'dhikataram | Բⲹٳ첹ṇa� 첹śūԲⲹⲹ tava śīٰ śīԾ'辱 na prasidhyenna bhavet ||8||
The Gūḍhārthadīpikā commentary by Madhusūdana
ⲹ𱹲� ٲԳԲ ñԱԻṇi Ծṛhⲹ karmendriyaisٱ� 岵ԲԳṣṭٲśܻٳܰ첹 Ծⲹٲ� ܻś ԻśūԲⲹٲ niyatanimittena ٲ� karma śܳٲ� ٲ� ca nityamiti � kuru | kurviti ⲹܰṣaDzṇa tvamiti labdhe tvamiti 貹岹ٳԳٲ ṃkٲ |
첹岹śܻԳٲḥkṇeԲ karmaiva 첹ٲⲹ� hi ⲹ岹첹ṇo'첹ṇāt첹 ⲹ� śⲹٲ | na 𱹲� 첹屹 ٲԳٲḥkṇaśܻ𱹲 na sidhyet | kintu 첹ṇo ܻ徱첹ٲⲹ te tava śīٰ śīٳپ辱 na 첹ṣeṇa ṣātṛtپṛtٱṣaṇeԲ sidhyet | ٲٳ ca 岵ܰٲ | api ٲⲹԳٲḥkṇaśܻܳٳ� ||8||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tasmātٱ� Ծⲹٲ� Ծٲⲹ� ԻDZ徱� 첹ṇa� karmasannyāsātsakāśājⲹ� śṣṭ | ԲԲ첹ṇaٲ śīԾ'辱 na sidhyet ||8||
The Gītābhūṣaṇa commentary by Baladeva
niyatamiti ٲٳٱśܻٳٴ Ծⲹٲ屹śⲹ첹첹� kuru ٳٲśܻ Ծṣk峾ٲ svaٲ� 첹峦ٲⲹٳ� | 첹ṇaܳٲܰⲹٰṇa 첹ṃnśٰ첹 ⲹ� śٲٲ� DZԲԲԲ ñԴdzٱ岹첹ٱ | ܳٲܰⲹٰṇa karma tyajatormaline ṛd ñԲś | 쾱� 첹ṇa� ṃnⲹٲ첹ṇaٲ śīٰ Ծ'辱 na sidhyet | 屹ٲԲūپṇa屹śⲹ첹ٱٳٲ岹ٳ� ñī ṣāṭ徱첹Գܳپṣṭپ | tacca ṣaٰⲹⲹ ٲԳܳٲ | ٲٲٱԲ ܻ徱첹ṇ� śܱԾ ٳԲܱⲹ ٲԾūٰ� ٳԲԳܲԻīپ ||8||
__________________________________________________________