Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.67
Իṇāṃ hi � ⲹԳԴ'Գܱīⲹٱ |
tadasya harati ñ� ܰ屹峾 ||67||
The Subodhinī commentary by Śrīdhara
پ buddhirayuktasya [Gītā 2.66] ityatra ٳܳ Իṇāmپ | Իṇāmśīṛt� � ṣaṣu � madhye ⲹ岹첹Իⲹ� Դ'Գܱīⲹٱ |śīṛt� 徱Իṇa saha gacchati, tadaivaikamindriyasya Բ� ܰṣaⲹ ñ� ܻ� harati ṣaⲹṣi� karoti | kimuta ٲⲹ� ūԾ ñ� Գīپ | ⲹٳ pramattasya 첹ṇaⲹ 屹� yu� ٲ� paribhramayati tadvaditi ||67||
The Gūḍhārthadīpikā commentary by Madhusūdana
ayuktasya kuto پ buddhirityata Իṇāmپ | � svaṣaṣu svasvaṣaṣu pravartamānānāmavaśīkṛtānāmԻṇāṃ madhye ⲹ첹īԻⲹԳܱṣyīṛtⲹ mano īⲹٱ preryate pravartate iti 屹 | karmakartari � | tatindriyamekamapi ԲԳܲṛtⲹ 첹ⲹ manaso ñ峾ٳṣa� śٰī� harati apanayati manasastadviṣayāviṣṭatt | ⲹ岹첹īԻⲹ� ñ� harati ٲ sarṇi Գīپ kimu ٲⲹٲⲹٳ� |
ṛṣṭānٲٳ 貹ṣṭ� | abhyasyeti yornaukraṇasāmarthya� na ܱīپ ū⾱ٳܳīٲܰٲ | 𱹲� ṣṭԳپ'ⲹḥsٳī Բśñ satyeva prajñraṇasāmarthyamindriyasya na tu ūٳī Բḥsٳⲹ iti ūٲ ||67||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ayuktasya ܻīٲܱ貹岹ⲹپ Իṇāṃ svasvaṣaṣu � madhye yanmama ekamindriyamanuīⲹٱ | ṃs� ԻԳܱپ� kriyate, tadeva mano'sya ñ� ܻ� harati | ⲹٳmbhasi īⲹ� 屹� پū yu� ||67||
The Gītābhūṣaṇa commentary by Baladeva
ԲԾśٲԲ첹ٲԻⲹԾⲹ屹 doṣam Իṇāmپ | ṣaṣu caratāmavijitānāmԻṇāṃ madhye ⲹ첹� śdzٰ� cakṣurnulakṣyīkṛtya mano īⲹٱ pravartate, ٲ첹𱹱Իⲹ� ԲԳܲٲⲹ pravartakasya ñ� ٳṣa� haratyapanayati manasasastadviṣayākṛṣṭatt | 쾱� ܲԲ� ? sarṇi īپ | پū yurⲹٳmbhasi īⲹ� 屹� tadvat ||67||
__________________________________________________________