Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.65
ḥk� ԾDZ貹ⲹٱ |
prasannacetaso ś ܻ� 貹ⲹپṣṭٱ ||65||
The Subodhinī commentary by Śrīdhara
sati 쾱� 徱ٲⲹٰ 岹 iti | sati ḥkś� | ٲٲś prasannacetaso ܻ� پṣṭ īٲⲹٳ� ||65||
The Gūḍhārthadīpikā commentary by Madhusūdana
岹madhigacchatītyukta� tatra sati 쾱� 徱ٲܳⲹٱ 岹 iti | cittasya ٱū sati ḥk峾ٳī峾ñԲ� Ծś'ⲹ ⲹٱܱ貹ⲹٱ | hi ⲹٱԲԲٲ ⲹٱś śī𱹲 ܻٳ 貹ⲹپṣṭٱ pari Գ岹پṣṭٱ ٳ bhavati 貹īٲ屹徱پԻ屹 | ٲٲś sati ܻ貹ⲹٳԲ� ٲٲٲ屹ǻⲹñԲԾṛtپ� | ٲٲٲٰⲹ첹ḥkԾپ krame'pi ⲹٰⲹ ḥkԾ첹ٱ첹ٳԲپ na ǻ� ||65||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ܻ� 貹ⲹپṣṭٱ ٴDz屹Բ īṣṭṃpپ ٳīīپ ṣaⲹṇāb屹岹辱 ܳٲṣaⲹṇa� tasya sukhamiti 屹� | prasannacetaso iti ٳٲ bhaktyaiveti ñⲹ | ٲ tu na citta岹 iti prathamaskandha eva 貹ñٲ | ṛtԳٲśٰ辱 ԲԲٳٲⲹ śīDZ貹徱ṣṭ bhaktyaiva citta岹dṛṣṭe� ||65||
The Gītābhūṣaṇa commentary by Baladeva
sati 쾱� 徱ٲ asya yogino Բ� sati ṣāṃ ṛtṃsṛt� ḥk� Ծܱ貹ⲹٱ | ԲԲٲ� ٳٳٳⲹṣa ܻ� 貹ⲹپṣṭٱ ٳ bhavati ||65||
__________________________________________________________