Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.61
Ծ ṇi ṃyⲹ yukta īٲ ٱ貹� |
ś hi ⲹԻṇi tasya ñ پṣṭ ||61||
The Subodhinī commentary by Śrīdhara
ⲹ𱹲� ٲٳīپ | yukto Dzī Ծ Իṇi ṃyⲹ ٱ貹� sannīٲ | yasya ś śپīԻṇi | etena ca 첹ٳīٱپ śԲⲹ śīṛtԻⲹ� Բīٱپ ||61||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� tarhi tatra 첹� ī ityata īپ | īԻṇi ṇi jñānakarmasādhanabhūԾ ṃyⲹ śīṛtⲹ ܰٲ� ٴ Ծṛhīٲ� sannīٲ Ծپṣṭ | ٳ� 첹ٳ� śī첹ṇaپ cettatr matpara iti | � ٳ ܻ𱹲 eva para ٰܳṛṣṭa ܱ yasya sa matpara Գٲٲ ٲⲹٳ� | ٲٳ ǰٲ� na ܻ𱹲bhaktānāmaśubha� vidyate kvacititi | ⲹٳ hi loke Գٲ� Բśٲⲹ dasyavo ԾṛhⲹԳٱ śٴ'ⲹپ ñٱ ca svayameva ٲ屹ś bhavanti tathaiva Գٲ� Գٲ峾Բśٲⲹ ٲٱ屹ṇa ṣṭīԻṇi Ծṇi ܲԲś śٴ'ⲹپ ٱ
Ծ ٲ屹śnyeva Գīپ 屹� | ⲹٳ ca ٱ屹ٱ� ٲٳ ٲṇāg 峾� | Իⲹśī phalam ś īپ | 貹ṣṭ | tadetadśīṛtԻⲹ� Բīٱپ 쾱īٱپ śԲdzٳٲܰٲ� bhavati ||61||
The Sārārthavarṣiṇ� commentary by Viśvanātha
matparo madbhakta iti | پ� naivendriyajaya ityagrimagranthe'pi sarvatra ṣṭⲹ | yaduktamuddhavena
ⲹś� ṇḍīṣa ñᲹԳٴ yogino Բ� |
ṣīdԳٲⲹԳԴDzԾ첹ś� |
ٳٲ ԲԻ岹ܲ� 貹峾Ჹ� ṃs� ś || [BhP 11.29.1-2] iti |
ś īپ ٳٲñԻṇi vaśībhūԾ Գīپ 屹śṣa ܰٲ� ||61||
The Gītābhūṣaṇa commentary by Baladeva
nanu ԾᾱٱԻṇāmٳԳܲ na īٲٲٰ 'ܱⲹ iti cettatr īپ | Ծ ṇi ṃyⲹ matparo ԲԾṣṭ� san ܰٲ� kṛtāmasamādhirīٲ پṣṭٲ | پ屹Բ ԻⲹᲹⲹū ٳṛṣṭi� sulabheti 屹� | 𱹲� smaranti
ⲹٳgniruddhataśikha� 첹ṣa� dahati Ծ� |
ٲٳ cittasthito ṣṇܰDz� 쾱ṣa || [ViP 6.7.74] ٲ徱 |
ś īپ 貹ṣṭ | ٳٳ� ca śīṛtԻⲹٲ屹ٳپ� 쾱īٱٲⲹdzٳٲܰٲ ||61||
__________________________________________________________