Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.30
ī Ծٲⲹ'ⲹ� dehe sarvasya ٲ |
ٲٲṇi ūԾ na ٱ� śdzٳܳ ||30||
The Subodhinī commentary by Śrīdhara
ٲ𱹲ⲹٱٳԲ� ṅkṣeԴDZ貹徱śԲśdzⲹٱܱ貹ṃhپ ītyādi | 貹ṣṭ'ٳ� ||30||
The Gūḍhārthadīpikā commentary by Madhusūdana
ī� ṇiṇaԾṛtپԲܰٲܱ貹ṃhپ īti | sarvasya ṇiٲⲹ dehe ⲹԱ'ⲹⲹ� ī ṅgDZٳ vadhyo na īپ Ծٲⲹ� Ծⲹٲ� yastٲٲṇi ūԾ ٳūԾ ūṣmṇi ca īṣm徱屹貹ԲԲܻ徱śⲹ ٱ� na śdzٳܳ | ٳūśdzⲹٱ貹ⲹٱ | ṅgśdzⲹٱٳ屹ⲹٱ徱پ na ٳūⲹ ṅgٳԴ śocyaٱ� yuktamiti 屹� ||30||
The Sārārthavarṣiṇ� commentary by Viśvanātha
tarhi Ծśٲⲹ ū 쾱� ܰ� 쾱� na ܰ峾پ | tatra śǰ첹� kuru ܻ� tu ܰٲ īti dbhyām ||30||
The Gītābhūṣaṇa commentary by Baladeva
ٲ𱹲� ܰ� īٳٳⲹ� sasenopadiśannaśocyatvamupasaṃharati īti | sarvasya īṇaⲹ dehe hanyane'pyaya� ī ī nityamavadhyo yasttastٱ� sarṇi ūԾ bhīṣdibhāpannāni śdzٳ� | ٳ� nityatdaśocyaٱ� ٲ� tvavaśyavināśatttattvamityartha� ||30||
__________________________________________________________