Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.22
ṃs īṇān ⲹٳ ⲹ
ԲԾ ṛhṇāt Բ'貹ṇi |
ٲٳ śīṇi ⲹ īṇān
ԲԾ ṃyپ ԲԾ ī ||22||
The Subodhinī commentary by Śrīdhara
ԲԱٳԴ'ś'辱 ٲīⲹśīś� 貹dzⲹ śdz峾īپ cet? ٲٰ ṃsīپ | 첹ṇi Ի� ūٲ� 峾śⲹ屹ٱٲԲ ٲīṇaś śǰ屹ś ٲⲹٳ� ||22||
The Gūḍhārthadīpikā commentary by Madhusūdana
ԲԱ𱹲ٳԴ śٱ屹'辱 � śٱܻⲹ ca ٲԲś첹ٱٰ첹ٳ� īṣm徱峾Ա첹ܰṛt� yuddhena ś� ⲹ ٲśṅk ܳٳٲ� ṃsīپ |
īṇān ⲹ ٰṇi ԲԾ ṛhṇāt śūԲⲹ eva naro ⲹٳٲ屹ٲ '貹ṇīiٱśṣaṇaٰܳ첹ṣātśⲹ貹ٳ | tena ⲹٳ Ծṛṣṭān ٰṇi dzٰṛṣṭān jano ṛhṇātīٲⲹܳٲٲ | ٲٳ īṇān ⲹ ٲ貹 ca ṛśān bhīṣdiśīṇi ԲԾ dediśīṇi dzٰṛṣṭān DZᾱٲDzⲹ ṃyپ ⲹ徱śⲹپṇa Դdzپ ī ṛṣṭaԳṣṭṛd bhīṣdirٲⲹٳ� | ԲⲹԲԲٲ� 첹ṇaٲ� ū貹� kurute 辱ٰⲹ� Ի� 岹� 貹ٲⲹ� � ٲ徱 śܳٱ� |
ٲܰٲ� bhavati īṣm岹 hi 屹ī� ԳṣṭԲśԲ ᲹᲹśī ٲԲśīٲԳٲṇa ٲٱDzٳ yadi dharmayuddhena پԻԾ ᲹᲹṇi śīṇi pātayit 徱ⲹ岹ԱԲ DzDz� kriyante ٱ tadatyantamupakṛt eva te | ܰǻī峾辱 DzDzⲹ岹ԳԳܱ貹 eva | ٲٳ ٲⲹԳٲܱ貹 ܻ'貹첹ٱ� ṣīrپ | 貹ṇi ԲԾ ṃyīپ 貹岹ٰⲹś岹ⲹ 𱹲ūٲ� | anena dṛṣṭāntenāvikṛtapratipādanatmana� kriyata iti tu 峦� Բپ貹ṣṭ ||22||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu īⲹܻīṣmṃjñ첹� śī� tu jīt ٲⲹṣyٲ𱹲 ٲⲹٲٱ� � ca tatra hetu bhava eva ityata ṃsīپ | ԲīԲ� ٰ� 貹貹⾱ٳ� īṇaٰⲹ tyajane 첹śٰ쾱� ṣo īپ 屹� | ٲٳ śīṇīt īṣm jīrṇaśī� parityajya 徱ⲹ� Բⲹ� Բⲹī� ⲹīپ kastava mama ṣo īپ 屹� ||22||
The Gītābhūṣaṇa commentary by Baladeva
nanu ūٳ� ś bhīṣdisaṃjñānā� ٲīṇāṃ ٲٲܰ� yuddhena ś tatsukhavicchedahetuko ṣa� 𱹲 | anⲹٳ ⲹśٳٲśٰṇi Ծṣaṇi syuriti cetٲٰ ṃsīپ | sthūlajīrṇasastyāgena navīnasodhāraṇamiva ṛdṛdٲ岵Բ ܱ𱹲ṇa� teṣātmanāmatisukhakarameva | ٲܲⲹ� ca yuddhenaiva ṣi� bhavedityupakārakāttasn ṃsīپ 屹� | ṃyīپ samyaggarbhasādiyātanā� vinaiva śī𱹲 Դdzīٲⲹٳ� | prāyaścittakyāni tu ⲹñܻ岹Բⲹ vadhe
ԱԾ ||22||
__________________________________________________________