Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.13
dehino'smin ⲹٳ dehe 첹ܳ� ⲹܱԲ� Ჹ |
ٲٳ Գٲپīٲٰ na muhyati ||13||
The Subodhinī commentary by Śrīdhara
ԲԱīśⲹ tava ᲹԳ徱śūԲⲹٱ� satyameva, ī� tu ᲹԳṇe prasiddhe | ٲٰ dehina ٲ徱 | dehino ԾԴ īⲹ ⲹٳsmin ٳū 첹ܳⲹٳٲԾԻ eva, na tu ٲ�, ū屹ٳś |ٳԳٲdzٱ貹ٳ屹辱 sa پ ٲⲹñ | tathaiva ٲś Գٲپ辱 ṅgԾԻԲ | na 屹ٳԴ ś�, ٲٰⲹ ūṃsṇa ٲԲⲹ岹 ṛtپ岹ś | ato ī ī tatra ٲǰśdzٱ貹ٳٲǰԲ muhyati | ٳ ṛt ٲśپ na manyate ||13||
The Gūḍhārthadīpikā commentary by Madhusūdana
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu ٳԻԲ deho'pi īٲ貹岹� , dehasambandhena ٰٰܳ岹'辱, tatsambandhena ٲٱٰܳ岹'辱 | ٲٱṣāṃ ś śǰ첹� 𱹱پ cedata dehina iti | dehino ī dehe 첹ܳ 첹ܳ� 첹ܳprāptirbhavati, ٲٲ� 첹ܳnāśānantara� Ჹprāptirⲹٳ tathaiva Գٲپپ | ٲٲٳԻ� 첹ܳī� īٲ貹� ś ⲹٳ śǰ na kriyate ٲٳ 辱 ٳԻԲ� īٲ貹岹ⲹ ś śǰ na 첹ٲⲹ� | yauvanasya ś Ჹprāptau śǰ ⲹٱ iti cet첹ܳsya ś ⲹܱԲٲ ṣo'辱 ⲹٱ ityato īṣmṇādī� jīrṇadehaś khalu ԲⲹԳٲٲ
tarhi ṣa� ⲹ峾پ 屹� | ⲹ屹, ekasminnapi dehe 첹ܳī� ⲹٳ پٲٳ첹辱 dehino īⲹ � پپ ||13||
The Gītābhūṣaṇa commentary by Baladeva
nanu īṣm徱屹Բ峾ٳ� nityatve'pi ٲ� ٲDzⲹٲ� ś ܰٲ� śǰ첹 iti cetٲٰ dehino'sminniti | ٰ bahavo yasya santi, tasya dehino ī ٲԱ dehe kramāt첹ܳyauvanaᲹstisro'vasthā bhavanti | 峾ٳԻ� ٲDzDZ貹ܰ� pūrvapūrvaviśna 貹貹ٲ ⲹٳ na śǰ첹stathaiva taddehaviś sati ntaraprāptiryayātiyauvanaprāptinyāyena ṣaٳܰ𱹱پ, na ٲśٳܰ첹� śǰ첹stavocita iti 屹� | ī ī 屹ī첹첹ū貹ñ� | atra dehina ٲ첹Բ� ٲⲹṇa ǻⲹ� ūٰٳܳٱǰٱ� |
ٰ� eka eva śܻٳ ٲ屹ⲹ貹ԲԲⲹ ٲ� pratibimbitasya ٳٱ | śrutiścaivam ś첹� hi ⲹٳ ṭādṣu ṛt, ٲٳtmaiko hyanekastho jalādhāreṣviṃśumāniti | ٲ屹ñԱԲ tasya viś tu ٲԲٱԾṛtٲ ٲ岹ⲹ� ⲹīٲ첹ԱԲٲٱٳٳپ | ٲԳԻ岹� Ჹḍa ٲ caitanyarāśeśchedāsambhat | tairapi tadviṣayatnaṅgīkārācca | stave cchede vikāritdyāpatti� ṭaṅkachinnapāṣāṇavat īū貹ⲹ � pratibimbāsambhacca | anⲹٳkāśādigādīnā� ٲ貹ٳپ� | na ca pratītyanⲹٳnupapattirekāśasya pratibimbe Բ� ٲ屹پԲṣaٰ峾ṇḍ�
tasyiambhasi ԲٱԲ īٱ� | ś첹� hi iti śܳپٳ 貹ٳṣa ٲśٲūⲹ ܱṛtپ첹ٱ� 岹īٲⲹܻ | na ٳⲹDZ貹ṣṭ sambhavati | sa hi tattvavinna ? ādye'dvitīyamātԲ� ԲٲٲDZ貹ś貹ūپ� | antye tvajñatdeva ٳñԴDZ貹ṣṭṛt | Գܱṛtٲśⲹṇa� tu ūԾٲ ||13||
__________________________________________________________