365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

dehino'smin ⲹٳ dehe 첹ܳ� ⲹܱԲ� |
ٲٳ Գٲپīٲٰ na muhyati ||13||

The Subodhinī commentary by Śrīdhara

ԲԱīśⲹ tava ᲹԳ徱śūԲⲹٱ� satyameva, ī� tu ᲹԳṇe prasiddhe | ٲٰ dehina ٲ徱 | dehino 󾱳ԾԴ īⲹ ⲹٳsmin ٳū 첹ܳⲹٳٲ󲹲ԾԻ󲹲 eva, na tu ٲ�, ū屹ٳś |ٳԳٲdzٱ貹ٳ屹辱 sa 󲹳پ ٲⲹñ | tathaiva ٲ󲹲ś Գٲپ辱 ṅg󲹲ԾԻ󲹲Բ | na 屹ٳԴ ś�, ٲٰⲹ ūṃsṇa ٲԲⲹ岹 ṛtپ岹ś | ato ī ī tatra ٲǰ󲹲śdzٱ貹ٳٲǰԲ muhyati | ٳ ṛt ٲśپ na manyate ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇ� commentary by Viśvanātha

nanu ٳԻԲ deho'pi īٲ貹岹� , dehasambandhena ٰٰܳ岹'辱, tatsambandhena ٲٱٰܳ岹'辱 | ٲٱṣāṃ ś śǰ첹� 𱹱پ cedata dehina iti | dehino ī dehe 첹ܳ 첹ܳ� 첹ܳprāptirbhavati, ٲٲ� 첹ܳnāśānantara� Ჹprāptirⲹٳ tathaiva Գٲپپ | ٲٲٳԻ󾱲� 첹ܳī� īٲ貹� ś ⲹٳ śǰ na kriyate ٲٳ 󲹲辱 ٳԻ󾱲Բ� īٲ貹岹ⲹ ś śǰ na 첹ٲⲹ� | yauvanasya ś Ჹprāptau śǰ ⲹٱ iti cet첹ܳsya ś ⲹܱԲٲ 󲹰ṣo'辱 ⲹٱ ityato īṣmṇādī� jīrṇadehaś khalu ԲⲹԳٲٲ
tarhi 󲹰ṣa� ⲹ峾پ 屹� | ⲹ屹, ekasminnapi dehe 첹ܳī� ⲹٳ پٲٳ󲹾첹辱 dehino īⲹ پپ ||13||

The Gītābhūṣaṇa commentary by Baladeva

nanu īṣm徱屹󾱲Բ峾ٳ� nityatve'pi ٲ� ٲDzⲹٲ� ś ܰٲ� śǰ첹 iti cetٲٰ dehino'sminniti | ٰ bahavo yasya santi, tasya dehino ī ٲԱ dehe kramāt첹ܳyauvanaᲹstisro'vasthā bhavanti | 峾ٳԻ󾱲� ٲDzDZ貹ܰ� pūrvapūrvaviśna 貹貹ٲ ⲹٳ na śǰ첹stathaiva taddehaviś sati ntaraprāptiryayātiyauvanaprāptinyāyena 󲹰ṣaٳܰ𱹱پ, na ٲ󲹱śٳܰ첹� śǰ첹stavocita iti 屹� | ī ī 󲹲屹ī첹첹ū貹ñ� | atra dehina ٲ첹Բ� ٲⲹ󾱱ṇa ǻⲹ� ūٰٳܳٱǰٱ� |

ٰ� eka eva śܻٳ ٲ屹ⲹ貹󾱲ԲԲⲹ ٲ� pratibimbitasya ٳٱ | śrutiścaivam ś첹� hi ⲹٳ ṭādṣu ṛt󲹲󲹱, ٲٳtmaiko hyanekastho jalādhāreṣviṃśumāniti | ٲ屹ñԱԲ tasya viś tu ٲԲٱԾṛtٲ ٲ岹ⲹ� ⲹīٲ첹ԱԲٲٱٳ󲹲ٳ󾱰پ | ٲԳԻ岹� Ჹḍa ٲ caitanyarāśeśchedāsambhat | tairapi tadviṣayatnaṅgīkārācca | stave cchede vikāritdyāpatti� ṭaṅkachinnapāṣāṇavat īū貹ⲹ pratibimbāsambhacca | anⲹٳkāśādigādīnā� ٲ貹ٳپ� | na ca pratītyanⲹٳnupapattirekāśasya pratibimbe Բ� ٲ屹پ󲹲Բṣaٰ峾ṇḍ�
tasyiambhasi ԲٱԲ īٱ� | ś첹� hi iti śܳپٳ 貹ٳṣa ٲśٲūⲹ ܱṛtپ첹ٱ� 岹īٲⲹܻ󲹳 | na ٳⲹDZ貹ṣṭ sambhavati | sa hi tattvavinna ? ādye'dvitīyamātԲ� ԲٲٲDZ貹ś貹ūپ� | antye tvajñatdeva ٳñԴDZ貹ṣṭṛt | 󾱳Գܱṛtٲśⲹṇa� tu ūԾٲ ||13||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: