Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.10
ٲܱ峦 ṛṣīś� prahasanniva ٲ |
senayorubhayormadhye ṣīdԳٲ岹� � ||10||
The Subodhinī commentary by Śrīdhara
ٲٲ� 쾱� ṛtٲٲⲹṣ峾 ٲܱ峦پ | prahasanniva ԲԲܰ� ԲԾٲⲹٳ� ||10||
The Gūḍhārthadīpikā commentary by Madhusūdana
𱹲� ܻܱṣiٲٲⲹⲹܲԱ ԲԴDZṣiٲԾپ ṛtṣṭܰśԾ' ٲܱ峦پ | senayorubhayormadhye ܻǻⲹ岵ٲⲹ ٲ屹ǻԲ� ṣād� dz� ԳܱԳٲ� ٲܲԲ� ԲԾԳܳ峦ṇaśԱԲ 峾ܻ majjayanniva ṛṣīś� Գٲ峾ī Ծ岹� ṣyṇaśdzԾٲ徱 � 貹īٳԳܳ峦ṇaś첹ܰٲԲԲ ḹpṣiٲԾٲⲹٳ� |
Գܳ峦ṇaśԱԲ dzٱ岹Բ� � | ca ḥkٳپ 屹ṣaṣaⲹ eva sa ܰⲹ� | arjunasya tu ٰṛp屹ṣaⲹٱ岹Գܳ峦ṇaśԲⲹ ca dzٱ貹ٳپٳܳٱ첹岹屹Բ ṇa ⲹ� iti 첹ٳ⾱ٳܳś岹� | mutpādayitumiva 첹ܳٱ岹⾱ٳܳܲԲԳܳ峦ṇa� śⲹٱ | lajjotpattistu Գٲīⲹ첹ٲٳ ٳ veti na ṣiٱپ 屹� |
yadi hi ܻٱ岵𱹲 sthito ܻܱṣeٲ ٲ Գܳٲ� ܰ | Ṽ۲ṇa tu ܻū屹岵ٲⲹ ٲܱṣaṇaīԳܳٲپ 첹ٳ⾱ٳ� Բǰٲ徱śṣaṇa | ٲśdzԾٲ岹 貹ṣṭ� ṣyپ ||10||
The Sārārthavarṣiṇ� commentary by Viśvanātha
aho ٱ屹 khalvaviveka iti ⲹ屹Բ ٲ� ԲԲܳٲⲹśԲ 峾ܻ nimajjayaniveti ٲnī� śṣy屹� ٱ tasmin ⲹԳܳٲٲⲹṣṭԾñԱԲ ⲹ屹ṛṇṃścٲⲹٳ� | ṛṣīś iti ū� 徱ܲԲṅnⲹ'辱 峾ٲܲԲٲٱٱṇaܲԲԴDzԾⲹԳ辱 īپ 屹� | senayorubhayormadhe ityarjunasya ṣād ǻś ܲ� � 峾Բⲹٴ ṛṣṭa eveti 屹� ||10||
The Gītābhūṣaṇa commentary by Baladeva
ⲹṅgٳ� śⲹԲ ٲܱ峦پ ٲ� viṣīdanٲܲԲ� prati ṛṣīś ԲśdzԾٲ徱첹پīٳ� Բܱ峦 | dzٲīṛg첹� iti ⲹ屹Բ prahasan | ԲܳٲⲹṣiٱԲ ٰԻ ԾᲹⲹԾٲⲹٳ� | iveti tadaiva śṣy� ٱ tasmin Բܳٲīṣa岹DZ� ܰԲԾٲⲹٳ� | arjunasya ṣād ٲDZ貹śś ṣi첹 iti ǻ⾱ٳ� senayorubhayorityetat ||10||
__________________________________________________________